समाचारं

एलसीके निवेशपरिमाणक्रमाङ्कनम् : एचएलई तथा टी१ अग्रणीः, केटी निवेशरणनीतिः प्रश्नः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलसीके समर स्प्लिटस्य समाप्तेः बहुकालानन्तरं एच् एल ई एल सी के समर स्प्लिट् चॅम्पियनशिपं जित्वा एलसीके विभागे प्रथमक्रमाङ्कस्य बीजः अभवत्, यदा तु जीईएन उपविजेता द्वितीयक्रमाङ्कस्य बीजः अभवत् डीके, टी१ च अपि बबलस्पर्धायाः सफलतया निर्गत्य तृतीयचतुर्थबीजं प्राप्तवन्तौ ।

अधुना एव कोरिया-माध्यमेन अस्मिन् वर्षे lck-दलानां निवेश-परिमाण-क्रमाङ्कनं प्रकाशितम् : hle, t1>gen>dk>kt इति

प्रासंगिकस्रोतानां अनुसारं एच्.एल.ई अरब वोन।

तदनुपातेन खिलाडिषु प्रशिक्षकेषु च bro इत्यस्य कुलनिवेशः केवलं १ अर्बं वन् अस्ति । विशेषतः केटी इत्यस्य निवेशरणनीतिः। यद्यपि केटी, कोरियादेशस्य बृहत्कम्पनीरूपेण ई-क्रीडाक्षेत्रे निवेशं वर्धयितुं दावान् करोति तथापि तस्य वास्तविकं प्रदर्शनं तुल्यकालिकरूपेण नकारात्मकं जातम्, येन ई-क्रीडायाः विषये तस्य यथार्थचिन्ता प्रश्नास्पदः अभवत् यदि केटी निवेशस्य इच्छायाः अभावं निरन्तरं कुर्वन् अस्ति तर्हि इच्छुककम्पनीं प्रति स्वस्य ईस्पोर्ट्स्-दलस्य विक्रयणं अधिकं विवेकपूर्णः विकल्पः भवितुम् अर्हति ।