समाचारं

विपशॉपः - मुख्यप्रौद्योगिकीपदाधिकारी फेङ्गताओ व्यक्तिगतकारणात् राजीनामा दत्तवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के व्हिप् निउ शी न्यूज इत्यस्य अनुसारं विप्शॉप् इत्यनेन घोषितं यत् मुख्यप्रौद्योगिकीपदाधिकारी फेङ्ग ताओ इत्यनेन व्यक्तिगतकारणात् राजीनामा दत्तः, सः २०२४ तमस्य वर्षस्य सितम्बर् २७ दिनाङ्कपर्यन्तं कम्पनीयां सेवां करिष्यति। तस्मिन् एव काले माइक ली इत्यस्य नूतनः मुख्यप्रौद्योगिकीपदाधिकारी नियुक्तः अस्ति, यः १९ सितम्बर् २०२४ तः प्रभावी भवति ।

घोषणायाम् उक्तं यत् विप्शॉप् इत्यत्र सम्मिलितुं पूर्वं माइक ली अलीबाबा समूहस्य स्थानीयसेवासमूहे डिसेम्बर् २०२० तः सितम्बर २०२४ पर्यन्तं वरिष्ठशोधकरूपेण कार्यं कृतवान् ततः पूर्वं सः अलीबाबा-समूहस्य अन्वेषण-अनुशंसा-विभागे जनवरी २०१३ तः डिसेम्बर २०२० पर्यन्तं वरिष्ठ-तकनीकी-विशेषज्ञरूपेण कार्यं कृतवान् । अलीबाबा समूहे सम्मिलितुं पूर्वं माइक ली जुलाई २००३ तः जनवरी २०१३ पर्यन्तं एशियाइन्फो सॉफ्टवेयर (चीन) सॉफ्टवेयर कम्पनी लिमिटेड् इत्यस्य वरिष्ठ तकनीकीनिदेशकरूपेण कार्यं कृतवान् ।

२०२२ तमस्य वर्षस्य जुलैमासे फेङ्गताओ इत्यस्याः कम्पनीयाः मुख्यप्रौद्योगिकीपदाधिकारीरूपेण नियुक्तिः अभवत् इति कथ्यते । कम्पनीयां सम्मिलितुं पूर्वं सः टेन्सेन्ट्, दीदी ग्लोबल, बैडु इत्यादिषु केषुचित् प्रमुखेषु टीएमटी-कम्पनीषु कार्यं कृतवान्, प्रौद्योगिकी-नवीनीकरणस्य उत्तरदायी बहुविध-नेतृत्वपदेषु च कार्यं कृतवान् फेङ्ग ताओ पेकिङ्ग् विश्वविद्यालयात् जुलै २००७ तमे वर्षे जुलै २०१० तमे वर्षे च कम्प्यूटर विज्ञानं प्रौद्योगिक्यां च स्नातकपदवीं प्राप्तवान्, कम्प्यूटर अनुप्रयोगप्रौद्योगिक्यां स्नातकोत्तरपदवीं च प्राप्तवान्