समाचारं

अमेरिकी नियामकाः : मेटा इत्यादयः सामाजिकमाध्यमाः उपयोक्तृणां “जननिगरानी”

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संघीय व्यापार आयोग भवन

ifeng.com technology news बीजिंगसमये, सितम्बर् २० दिनाङ्के, अमेरिकी संघीयव्यापारआयोगेन (ftc) गुरुवासरे उक्तं यत् तेषां ज्ञातं यत् नाबालिगसहितानाम् उपभोक्तृणां "बृहत्-परिमाणेन निगरानीयतायां" बहुविधाः सामाजिकमाध्यमाः, स्ट्रीमिंगमीडियासेवाः च सम्मिलिताः सन्ति, यत्र नाबालिगाः एकत्रिताः सन्ति तथा अधिकांश उपयोक्तारः यत् अवगच्छन्ति तस्मात् अधिकाः व्यक्तिगतसूचनाः साझां कुर्वन्ति।

मेटा, यूट्यूब इत्यादिभिः नवकम्पनीभिः उपभोक्तृदत्तांशसङ्ग्रहस्य उपयोगस्य च ftc अध्ययनात् एतत् निष्कर्षं प्राप्तम् । एतेषु अधिकांशः साइट् निःशुल्कसेवाः प्रदाति, विशिष्टप्रयोक्तृभ्यः विज्ञापनं लक्ष्यं कर्तुं दत्तांशस्य उपयोगेन धनं अर्जयति इति प्रतिवेदने उक्तम्। एताः कम्पनयः उपयोक्तृणां विशेषतः बालकानां किशोराणां च रक्षणं कर्तुं अपि असफलाः भवन्ति ।

ftc इत्यनेन उक्तं यत् आयोगः प्रायः चतुर्वर्षपूर्वं अध्ययनं कर्तुं आरब्धवान् यत् केषाञ्चन बृहत्तमानां ऑनलाइन-मञ्चानां अपारदर्शकव्यापारप्रथानां प्रथमव्यापकदृष्टिकोणरूपेण यत् उपभोक्तृदत्तांशस्य शोषणं कृत्वा अरब-अरब-डॉलर्-मूल्यानां विज्ञापनव्यापाराणां निर्माणं करोति। ftc इत्यनेन उक्तं यत् एतत् प्रतिवेदनं संघीयगोपनीयताविधानस्य आवश्यकतां प्रदर्शयति तथा च कम्पनयः कथं आँकडानां संग्रहणं उपयोगं च कुर्वन्ति इति प्रतिबन्धाः।

“निगरानीजनेन जनानां गोपनीयता संकटग्रस्तं भवति, तेषां स्वतन्त्रतायाः कृते खतरा भवति, परिचयचोरीतः आरभ्य स्तब्धतां यावत् हानिः भवति” इति ftc अध्यक्षा लीना खानः अवदत्

ftc इत्यनेन अपि ज्ञातं यत् बहवः जालपुटाः १३ वर्षाणाम् अधः उपयोक्तृणां प्रवेशं प्रतिबन्धयन्ति इति दावान् कुर्वन्ति, तथापि एतेषु मञ्चेषु बहवः बालकाः अवशिष्टाः सन्ति । अनेकेषु एप्स् मध्ये किशोरवयस्काः अपि प्रौढाः इति व्यवहारं कुर्वन्ति, तेषां कृते प्रौढानां समानानि आँकडासंग्रहणप्रथाः भवन्ति । शोधं दर्शयति यत् बहवः कम्पनयः ftc इत्यस्मै कियत् आँकडानां संग्रहणं कुर्वन्ति इति वक्तुं असफलाः भवन्ति।

अस्मिन् अध्ययने अमेजनस्य स्ट्रीमिंग् मञ्चः twitch, सन्देशसेवा discord, e-display app snapchat, social forum reddit इत्यादीनि अपि समाविष्टानि आसन् । x अपि दत्तांशं प्रदाति । प्रेससमयपर्यन्तं एतेषु कस्यापि मञ्चस्य टिप्पणी नासीत् । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।