समाचारं

रात्रौ विलम्बेन उष्णतां प्राप्य वैश्विकविपणयः उच्छ्रिताः भवन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ यूरोपीय-अमेरिकन-शेयर-बजाराः उच्छ्रिताः सन्ति! वालस्ट्रीट् व्यापारिणः शर्तं स्थापयन्ति यत् फेडरल् रिजर्व अर्थव्यवस्थायाः कृते मृदु-अवरोहणं प्रदातुं समर्थः भविष्यति इति कारणेन स्टॉक्स् अभिलेख-उच्चतमं स्तरं प्राप्तवन्तः।

वैश्विक उछाल

१९ दिनाङ्के सायं गुरुवासरे प्रारम्भिकव्यापारे अमेरिकी-समूहस्य लाभः निर्वाहितः, यत्र डाउ, एस एण्ड पी च नूतनान् अन्तर्दिवसस्य उच्चतमं स्तरं प्राप्तवन्तौ । फेडरल् रिजर्व् इत्यनेन चतुर्वर्षेषु प्रथमवारं व्याजदरेषु कटौती कृता, येन जोखिमसम्पत्त्याः उन्नतिः अभवत् ।

तेषु डाउ जोन्स सूचकाङ्कः ४०० बिन्दुभ्यः अधिकं वर्धितः, नास्डैक सूचकाङ्कः च प्रायः २% अधिकः अभवत् ।

नवीनतमाः आर्थिकदत्तांशः दर्शयति यत् अमेरिकादेशे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या गतसप्ताहे १२,००० न्यूनीकृत्य २१९,००० इत्येव अभवत्, यत् अस्मिन् वर्षे मेमासात् आरभ्य नूतनं न्यूनतमं भवति, तस्य अनुमानं च २,३०,००० इति। तत् सूचयति यत् श्रमविपण्यं नियुक्तिमन्दतायाः अभावेऽपि स्वस्थं वर्तते। एतत् किञ्चित् पुष्टिः यत् फेड् अर्थव्यवस्थायाः कृते मृदु-अवरोहणं प्राप्नोति।

व्याजदरे कटौतीयाः पृष्ठे बृहत् प्रौद्योगिक्याः स्टॉक्स् उच्छ्रिताः।

फण्ड्स्ट्रैट् ग्लोबल एडवाइजर्स् इत्यस्य शोधप्रमुखः टॉम ली इत्यनेन उक्तं यत् एतत् फेड्-दर-कटाह-चक्रं आगामि-मासे वा त्रयः मासाः वा सशक्त-विपण्य-प्रदर्शनस्य आधारं स्थापितवान् |.

विटल नॉलेज् इत्यस्य संस्थापकः एडम् क्रिसाफुल्लि इत्यनेन उक्तं यत्, "यथा यथा मार्केट् फेड् इत्यस्य तीक्ष्णव्याजदरे कटौतीं पचति तथा तथा शेयर मार्केट् विस्फोटं करिष्यति इति सः भविष्यवाणीं कृतवान् यत् अमेरिकी स्टॉक्स् अमेरिकी निर्वाचनपर्यन्तं निरन्तरं वर्धयितुं शक्नुवन्ति।

सिटी इन्डेक्स तथा फॉरेक्स डॉट कॉम इत्येतयोः फवाद रजाक्जादा इत्यनेन उक्तं यत्, "फेडस्य दरकटनानन्तरं किञ्चित् अस्थिरतायाः अभावेऽपि एस एण्ड पी ५०० इत्यस्य वृषभप्रवृत्तिः अक्षुण्णः एव अस्ति। फेडस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयस्य निवेशकैः स्वागतं कृतम्। एतत् कदमः इव दृश्यते २००८ तमे वर्षे वित्तीयसंकटस्य सदृशं आतङ्कसंकेतं न प्रेषयित्वा आर्थिकचिन्तानां निवारणाय साहसिकं किन्तु आवश्यकं कदमम्।

तदतिरिक्तं चीनदेशस्य सम्पत्तिः वर्धिता, नास्डैक् गोल्डन् ड्रैगन सूचकाङ्कः ३% अधिकं वर्धितः ।

यूरोपीय-शेयर-बजारेषु सामूहिकरूपेण वृद्धिः अभवत्, यत्र फ्रान्स्-देशे २% अधिकं उच्छ्रितः अभवत्!

राष्ट्रियविकाससुधारआयोगः लाभप्रदः अस्ति

१९ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन सितम्बरमासस्य पत्रकारसम्मेलनं कृतम् । सभायां नीतिसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारआयोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः वर्तमान आर्थिकस्थितिः, निजीनिवेशस्य जीवनशक्तिं उत्तेजितुं, जनानां आजीविकायाः ​​मूल्यं आपूर्तिं च स्थिरीकर्तुं इत्यादीनां उष्णविषयाणां प्रतिक्रियां दत्तवान् राष्ट्रदिवसस्य अवकाशस्य समये वस्तूनि।

जिन् क्षियाण्डोङ्ग इत्यनेन उक्तं यत् नीतिपूर्वसंशोधनभण्डारं सुदृढं भविष्यति तथा च वृद्धिशीलनीतिपरिपाटानां समूहः समये एव प्रारब्धः भविष्यति यत् अत्यन्तं परिचालनात्मकं, प्रभावी, जनसमूहस्य उद्यमानाञ्च सुलभं च भविष्यति।

जिन् क्षियाण्डोङ्ग इत्यनेन उक्तं यत् विदेशीयनिवेशस्य मौलिकतां अधिकं सुदृढं कर्तुं अग्रणीभूमिकायाः ​​सह महत्त्वपूर्णविदेशीयनिवेशपरियोजनानां नूतनः समूहः समये एव प्रारब्धः भविष्यति। सम्प्रति १४४ घण्टानां पारगमनवीजामुक्तनीतेः अनुप्रयोगस्य व्याप्तिः ३७ बन्दरगाहपर्यन्तं वर्धिता अस्ति, तथा च विभिन्नदेशेभ्यः पर्यटकानां विशेषतः अन्तर्राष्ट्रीयव्यापारिणां आदानप्रदानस्य सुविधायै नीतिः प्रभावीरूपेण कार्यान्विता अस्ति

जिन् क्षियाण्डोङ्ग इत्यनेन उक्तं यत् राष्ट्रियविकाससुधारायोगः कार्यान्वयनप्रवर्धनतन्त्रे सुधारं करिष्यति तथा च गृहपञ्जीकरणव्यवस्थासुधारः, स्थायीनिवासस्थाने मूलभूतजनसेवानां प्रावधानं, प्रवासीबालानां कृते अनिवार्यशिक्षा, तथा किफायती आवासनिर्माणस्य त्वरितता।

जिन क्षियाण्डोङ्ग इत्यनेन दर्शितं यत् अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगः सक्रियरूपेण परिस्थितयः सृजति तथा च उद्यमानाम् निवेशस्य इच्छानां पूर्णतया सम्मानं कृत्वा निष्पक्षता, मुक्तता, न्यायः च इति सिद्धान्तानां पालनं करिष्यति , तथा परमाणुशक्तिः रेलमार्गः इत्यादीनां प्रमुखपरियोजनानां निर्माणे भागं ग्रहीतुं अधिकानि निजीपुञ्जीम् आकर्षयन्ति ।