समाचारं

द्वयोः प्रमुखयोः सूचीकृतयोः राज्यस्वामित्वयुक्तयोः उद्यमयोः पुनर्गठनयोजनाः घोषिताः, येषु १०० अरबतः अधिकाः लेनदेनराशिः अन्तर्भवति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापारनिलम्बनस्य १० कार्यदिनानां अनन्तरं चीनजहाजनिर्माणउद्योगनिगमस्य शेयरविनिमयस्य लेनदेनयोजनायाः घोषणा अभवत् तथा च अवशोषणद्वारा विलयस्य घोषणा अभवत्। १९ सितम्बर् दिनाङ्के चीन-जहाजनिर्माण-उद्योग-निगमः, चीन-भार-उद्योग-निगमः च पुनः व्यापारं आरब्धवन्तौ, समापनसमये चीन-जहाजनिर्माण-उद्योग-निगमस्य ३.३२% वृद्धिः अभवत्, तस्य शेयर-मूल्यं ३६.०६ युआन्, कुल-विपण्यमूल्यं च १६१.३ अरब-युआन् जहाजनिर्माणउद्योगकम्पनी लिमिटेड् २.४१% न्यूनीभूता, तस्य शेयरमूल्यं ४.८६ युआन्, कुलविपण्यमूल्यं ११०.८ अरब युआन् च अभवत् ।


१८ सितम्बर् दिनाङ्के सायं चीन-जहाजनिर्माण-उद्योग-निगमः, चीन-राष्ट्रीय-भार-उद्योग-निगम-लिमिटेड् च इति द्वयोः कम्पनीयोः घोषणा अभवत् यत् चीन-राज्य-जहाज-निर्माण-निगमः चीन-राष्ट्रीय-भार-उद्योग-निगम-लिमिटेड्-इत्यस्य अधिग्रहणाय, विलयाय च ए-शेयरं निर्गच्छति शेयर-अदला-बदली-विलये चाइना-शिपबिल्डिङ्ग्-इत्यनेन यत् सम्पत्तिः क्रेतुं अभिलष्यते तस्य लेनदेन-राशिः "लेनदेन-राशिः = चीन-भार-इण्डस्ट्रीज-शेयर-विनिमय-मूल्यं × चीन-भार-उद्योगानाम्" इत्यस्य अनुसारम् ' कुलशेयरपूञ्जी", .व्यवहारस्य राशिः ११५.१५० अरब युआन् आसीत् ।

घोषणायाः अनुसारम् अस्मिन् शेयर-विनिमय-विलये चीन-शिपबिल्डिंग इंडस्ट्री-कम्पनी-लिमिटेडस्य शेयर-विनिमय-मूल्यं मूल्यनिर्धारण-आधार-तिथितः, तथा चीन भारी उद्योगस्य शेयरविनिमयमूल्यं निलम्बनात् पूर्वं द्वयोः पक्षयोः शेयरमूल्यानां अपेक्षया ५.०५ युआन्/शेयरं अधिकं आसीत् ।

अस्याः गणनायाः आधारेण चीन-भार-उद्योगस्य चीन-जहाज-निर्माण-उद्योग-निगमस्य च मध्ये शेयर-विनिमय-अनुपातः १:०.१३३५ अस्ति, अर्थात् चीन-भार-उद्योग-निगम-लिमिटेड्-समूहस्य प्रत्येकं भागस्य चीन-जहाज-निर्माण-उद्योग-निगमस्य ०.१३३५-शेयरेषु आदान-प्रदानं कर्तुं शक्यते अधिग्रहण-अधिकारस्य प्रभावं नगद-विकल्पानां प्रयोगं च न कृत्वा, अस्य शेयर-विनिमयस्य अवशोषण-विलयस्य च समाप्तेः अनन्तरं, नियन्त्रण-शेयरधारकः cssc इत्यस्य जीवितस्य कम्पनी चाइना शिपबिल्डिङ्ग् इत्यस्य २.००७ अरब-शेयराः सन्ति, यस्य भागधारक-अनुपातः २६.७१% अस्ति ;

ए-शेयरसूचीकृतकम्पन्योः इतिहासे एषः विलयः बृहत्तमः विलयव्यवहारः इति कथ्यते ।२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् चाइना शिपबिल्डिङ्ग् इत्यस्य कुलसम्पत्तिः १७४.३४२ अरब युआन् अस्ति, तथा च चाइना हेवी इंडस्ट्री इत्यस्य कुलसम्पत्तिः २०१.९७४ अरब युआन् अस्ति युआन् ।

ज्ञातव्यं यत् अस्मिन् लेनदेने सम्बद्धं लेखापरीक्षा, मूल्याङ्कनं अन्ये च सम्बद्धं कार्यम् अद्यापि न सम्पन्नम् अस्ति तथापि लेनदेनस्य औपचारिकयोजनायाः समीक्षां कृत्वा सम्बन्धितसूचीकृतकम्पनीनां निदेशकमण्डलेन, भागधारकसभायाः च अनुमोदनं करणीयम् तथा चीनराज्यस्य जहाजनिर्माणनिगमस्य निर्णयनिर्माणं राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन तथा च राष्ट्रियरक्षाआयोगेन अनुमोदितं विज्ञानं उद्योगं च ब्यूरोद्वारा अनुमोदितं, समीक्षां कृत्वा अनुमोदनं करणीयम् शङ्घाई-स्टॉक-एक्सचेंजं चीन-प्रतिभूति-नियामक-आयोगेन पञ्जीकृतं च कम्पनी निवेशकान् पश्चात् घोषणासु ध्यानं दातुं निवेश-जोखिमेषु ध्यानं दातुं च स्मारयति

स्रोतः - सीसीटीवी वित्त

प्रतिवेदन/प्रतिक्रिया