समाचारं

ताइजोङ्ग-उत्खनन-यंत्रस्य "चतुःचक्राणि एकमेखला च" परियोजना उत्पादनार्थं स्थापिता अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं वृत्तपत्रस्य अनुसारं १९ सितम्बर् दिनाङ्के ट्रकाः उदयमानसूर्यस्य सम्मुखीभूय ताइझोङ्गसमूहशृङ्खलानिर्माणकम्पनी लिमिटेड् इत्यस्य उत्पादनपङ्क्तौ आधिकारिकतया कैटरपिलरपट्टिकानां प्रथमसमूहं ताइझोङ्गइञ्जिनीयरिङ्ग मशीनरीकम्पनीं प्रति स्थापनासत्यापनार्थं प्रेषितवन्तः। एतेन ताइझोङ्ग-समूहस्य "चतुःचक्राणि एकः मेखला च" इति चिह्नं भवति (चतुःचक्राणि एकः मेखला च उत्खननस्य चालनचक्राणि, मार्गदर्शकचक्राणि, सहायकचक्राणि, समर्थनचक्राणि, क्रॉलरपट्टिकाः च निर्दिशति। एते घटकाः कार्यप्रदर्शनेन, चलनप्रदर्शनेन च प्रत्यक्षतया सम्बद्धाः सन्ति उत्खननयंत्रस्य, तथा च तेषां भारः तथा च निर्माणव्ययः उत्खननयंत्रस्य निर्माणव्ययस्य चतुर्थांशं भवति) परियोजना निर्माणपदात् सामूहिकनिर्माणपदे सफलतया संक्रमणं कृतवती अस्ति, यत् ताइजोङ्गस्य स्वतन्त्रसमर्थनक्षमतासु अधिकं सुधारं कर्तुं महत् महत्त्वं वर्तते उत्खननकर्तारः तथा च सहायक-उद्योग-शृङ्खलायाः एकीकृत-निर्माणं, अनुसंधान-विकासं, निर्माणं च साकारं कुर्वन्ति ।
"चतुर् चक्रं एकमेखला च" परियोजना एकः उच्चस्तरीयः, बुद्धिमान् आधुनिकः च कारखानः अस्ति यत् ताइझोङ्गसमूहेन नवीनतया निर्मितः अस्ति यत् उत्खननस्य "आपूर्तिशृङ्खला" निर्माणक्षमतासु सुधारं कर्तुं शक्नोति यत् एतत् गढ़नस्य, प्रसंस्करणस्य, तापचिकित्सायाः, वेल्डिंगस्य, सम्पूर्णप्रक्रियायाः एकीकरणं करोति। assembly, and painting.अस्य 0.8 तः 200 टनपर्यन्तं उत्खननयन्त्रस्य पूर्णपरिधिस्य कृते "चतुश्चक्र-एक-मेखला"-घटकानाम् सामूहिक-उत्पादनं साकारं कर्तुं शक्यते -चक्रभागाः, तथा च मेजबानस्य चेसिसभागानां ५०,००० सेट्-आपूर्तिं पूरयितुं शक्नुवन्ति ।
प्रथमस्य इस्पातस्तम्भस्य उत्थापनात् आरभ्य प्रथमस्य उपकरणस्य कारखाने प्रवेशपर्यन्तं, प्रथमस्य उत्पादनरेखायाः संयोजनात् प्रथमस्य उत्पादानाम् समूहस्य रोलिंगपर्यन्तं, अस्मिन् क्रमे ताइझोङ्ग-शृङ्खला-कम्पनीयाः युवादलस्य आसीत् न अनुभवः तस्मात् आकर्षितुं शक्यते तदनन्तरं वयं व्यवहारे अन्वेषणं कुर्मः, आव्हानेषु वर्धयामः, उत्पादनस्य परिणामस्य च लक्ष्यं प्रति सर्वं मार्गं बाधां पारयामः। (झाङ्ग ज़िउली) ९.
प्रतिवेदन/प्रतिक्रिया