समाचारं

११ अरबं विपण्यपूञ्जीयुक्तस्य कम्पनीयाः अध्यक्षः, महाप्रबन्धकः, सचिवः च राजीनामा दत्तवान्, कम्पनीयाः मूलमेरुदण्डः च कार्यभारं स्वीकृतवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : हुआङ्ग शेङ्गः

१९ तमे दिनाङ्के सायंकाले एसटी शेङ्गटुन् (sh600711, स्टॉकमूल्यं ३.५४ युआन्, विपण्यमूल्यं ११.०५ अरब युआन्) घोषितवान्,अधुना एव अस्माकं कृते कम्पनीयाः अध्यक्षः झाङ्ग झेनपेङ्गः, महाप्रबन्धकः झोउ क्षियान्जिन्, निदेशकः वेङ्ग क्षियोङ्गः, बोर्डसचिवः ज़ौ यापेङ्गः च लिखितरूपेण त्यागपत्रस्य प्रतिवेदनानि प्राप्तवन्तः।संघस्य नियमस्य प्रासंगिकप्रावधानानाम् अनुसारं त्यागपत्रस्य प्रतिवेदनं संचालकमण्डलाय प्रदत्तस्य तिथ्याः आरभ्य एव राजीनामा प्रभावी भविष्यति। कम्पनीयाः पूर्वउपाध्यक्षाः क्रमशः क्षियोङ्ग् बो, जिन् शीन्, लाङ्ग शुआङ्ग् च निदेशकपदं स्वीकुर्वन्ति ।

चित्र स्रोत: दृश्य चीन-vcg41n1401114181

अगस्तमासस्य १२ दिनाङ्के शेङ्गतुन् माइनिंग् ग्रुप् कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे एसटी शेङ्गटुन् इत्यस्य परिचालन-आयः ११.४१४ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य १३.३१६ अरब युआन् इत्यस्मात् १४.२८% न्यूनम् अस्तिराजस्वस्य न्यूनतायाः अभावेऽपि सूचीकृतकम्पनीनां भागधारकाणां कारणं कम्पनीयाः शुद्धलाभः गतवर्षस्य समानकालस्य १७९ मिलियन युआन् इत्यस्मात् १.११८ अरब युआन् यावत् ५२४.१४% वृद्धिः अभवत्अपुनरावृत्तिलाभहानियोः कटौतीं कृत्वा शुद्धलाभः १.२४३ अरब युआन् आसीत्, यत् वर्षे वर्षे ५४४.३५% वृद्धिः अभवत् ।