समाचारं

त्रयः प्रमुखाः प्रतिवेदनाः सर्वकारीयऋणप्रबन्धने नूतनाः प्रवृत्तयः प्रकाशयन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अन्ते राष्ट्रियसर्वकारस्य वैधानिकऋणशेषः ७०.७७ खरब युआन् आसीत् । तेषु राष्ट्रियऋणस्य शेषं ३०.०३ खरब युआन्, स्थानीयसर्वकारस्य वैधानिकऋणस्य शेषं ४०.७४ खरब युआन् च अस्ति । ] .

चीनदेशेन ७० खरबाधिकस्य सर्वकारीयऋणस्य प्रबन्धनस्य नूतनाः व्यवस्थाः कृताः ।

अद्यैव राष्ट्रियजनकाङ्ग्रेसजालस्थले त्रीणि प्रमुखानि प्रतिवेदनानि प्रकाशितानि, यथा "२०२३ तमे वर्षे सर्वकारीयऋणप्रबन्धनविषये राज्यपरिषदः प्रतिवेदनम्" (अतः परं "ऋणप्रबन्धनप्रतिवेदनम्" इति उच्यते), तथा च "२०२३ तमे वर्षे सर्वकारीयऋणप्रबन्धनविषये प्रतिवेदनम् " राष्ट्रिय जनकाङ्ग्रेसवित्तीय-आर्थिकसमित्या तथा तत्परताकार्यसमित्या । ऋणप्रबन्धनविषये पर्यवेक्षणं अनुसन्धानं च प्रतिवेदनं (अतः परं "ऋणसंशोधनप्रतिवेदनम्" इति उच्यते) तथा च "अस्मिन् वर्षे बजटकार्यन्वयनविषये राज्यपरिषदः प्रतिवेदनम् (अतः परं "बजट निष्पादनप्रतिवेदनम्" इति उच्यते) इत्यनेन सरकारीऋणप्रबन्धनस्य अग्रिमपदस्य व्यापकव्यवस्थाः कृताः सन्ति, यत्र स्थानीयसर्वकारस्य ऋणजोखिमस्य समाधानस्य समन्वयस्य स्थिरविकासस्य च केन्द्रीकरणं कृतम् अस्ति, तथा च सरकारीऋणप्रबन्धनतन्त्रस्य स्थापनायां केन्द्रितम् अस्ति यत् उच्चगुणवत्तायुक्तविकासेन सह सङ्गतम् अस्ति।

ऋणप्रबन्धनस्य नवीननियोजनम्

राष्ट्रियजनकाङ्ग्रेसस्य सर्वकारीयऋणस्य पर्यवेक्षणं सुदृढं कर्तुं सद्यः एव आयोजिते १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः ११ तमे सत्रे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या उपर्युक्तं "ऋणप्रबन्धनप्रतिवेदनम्" श्रुत्वा समीक्षा च कृता । प्रथमवारं प्रतिवेदने सर्वकारस्य अग्रिमपदस्य मार्गदर्शनं कृतम् अस्ति ऋणप्रबन्धनकार्यं व्यापकरूपेण नियोजितम् अस्ति।

राष्ट्रीयजनकाङ्ग्रेसस्य उपर्युक्तकार्यं सर्वकारीयऋणप्रतिवेदनं श्रुत्वा सहकार्यं कर्तुं वित्त-आर्थिकसमित्या राष्ट्रियजनकाङ्ग्रेसस्य सज्जताकार्यसमित्या च २० प्रान्तानां अन्यप्रान्तानां च सर्वेक्षणं कृत्वा "ऋणसंशोधनम्" इति संस्था निर्मितवती वृत्तान्तः"। अस्मिन् प्रतिवेदने वर्तमानसरकारीऋणप्रबन्धने मुख्यकठिनताः समस्याः च दर्शिताः सन्ति, तदनुरूपाः सुझावाः च दत्ताः सन्ति ।