समाचारं

विश्वविजेता विद्यालयं प्रति आगच्छति! छात्रः – “ते महान् इति मन्ये”

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के गुआङ्गझौ यांत्रिक-विद्युत्-तकनीशियन-महाविद्यालये ४७ तमे विश्व-कौशल-प्रतियोगितायाः सारांश-प्रशंस-समागमः आयोजितः यत् विजेतानां खिलाडयः प्रशिक्षणदलानां च प्रशंसा कृता, अधिकान् छात्रान् स्वप्रतिभानां विकासाय, स्वकौशलेन देशस्य सेवां च कर्तुं अधिकं प्रोत्साहयितुं च।
क्रीडकः – “मम कौशलस्य उन्नयनेन मम बहु आत्मविश्वासः प्राप्तः।”
कतिपयदिनानि पूर्वं फ्रान्सदेशस्य लायन्-नगरे आयोजिता ४७ तमे विश्वकौशलप्रतियोगिता (अतः परं "विश्वप्रतियोगिता" इति उच्यते) सफलसमाप्तिम् अभवत् प्रायः ७० देशेभ्यः क्षेत्रेभ्यः च १४०० तः अधिकाः प्रतियोगिनः भागं गृहीतवन्तः, चीनीयप्रतिनिधिमण्डलेन ३६ स्वर्णपदकानि, ९ रजतपदकानि, ४ कांस्यपदकानि, ८ विजयपुरस्काराः च उत्कृष्टं परिणामाः प्राप्ताः
"४७ तमे विश्वचैम्पियनशिपस्य परिणामान् दृष्ट्वा अस्माकं देशस्य कुशलप्रतिभाः विश्वमञ्चस्य केन्द्रे स्थिताः सन्ति। अस्माकं कुशलप्रतिभानां प्रशिक्षणं विश्वचैम्पियनशिपपरिणामानां परिवर्तनं च विश्वस्य शीर्षस्तरं प्राप्तवान् गुआङ्गझौ यांत्रिकविद्युत्प्रविधिज्ञमहाविद्यालयेन उक्तं यत् विद्यालयः अस्य विश्वचैम्पियनशिपस्य त्रयेषु परियोजनासु चत्वारः प्रतियोगिनः प्रतियोगितायां भागं गृहीतवन्तः अन्ततः "द्वौ स्वर्णौ एकं रजतपदकं च" प्राप्तवन्तः - जियांग जियाजुन् स्वतन्त्रे चलरोबोट् परियोजनायां वु लोङ्गहुई इत्यस्मिन् स्वर्णपदकं प्राप्तवान् तथा लियू फुकियाङ्ग् इत्यनेन रोबोट् सिस्टम् एकीकरणपरियोजनायां स्वर्णपदकं प्राप्तम्, तथा च जिओ चुआङ्ग् इत्यनेन औद्योगिकनियन्त्रणपरियोजनायां रजतपदकं प्राप्तम् । तदतिरिक्तं विद्यालयस्य उत्कृष्टस्नातकौ लु जुनवेई, ज़ी हुइक्सुआन् च उद्योग ४.० परियोजनायां शङ्घाई इत्यस्य प्रतिनिधित्वं कृत्वा स्वर्णपदकानि जित्वा सर्वेषु स्पर्धासु सर्वोच्चाङ्कानां कृते "अल्बर्ट् विडाल्" पुरस्कारं च प्राप्तवन्तौ
रोबोट् प्रणाली एकीकरण परियोजना अस्मिन् विश्वचैम्पियनशिपे एकः नूतनः परियोजना अस्ति, ये चीनस्य प्रतिनिधित्वं प्रतियोगितायां कृतवन्तः, यद्यपि तेषां मध्यमार्गे सिस्टम् दुर्घटनानां अन्यपरिस्थितीनां च सामना अभवत्, तथापि ते अन्ततः स्वस्य उत्तमकौशलेन शान्तमानसिकतया च कठिनतां दूरीकृतवन्तः एकं नूतनं ऊर्जावाहनस्य बैटरी-संयोजन-उत्पादं कृतवान् । अन्ततः देशस्य कृते बहुमूल्यं स्वर्णपदकं प्राप्तवन्तौ, "स्पर्धायां भागं गृहीत्वा विजयं" च प्राप्तवन्तौ । "कौशलस्य उन्नयनस्य माध्यमेन मम बहु आत्मविश्वासः आगतवान्। आशासे यत् अधिकाः युवानः छात्राः कौशलसुधारेन आनयितस्य आत्मविश्वासस्य अनुभवं कर्तुं शक्नुवन्ति। अहं मन्ये एतत् अतीव उत्तमं वस्तु अस्ति, अग्रिमम् सः अहं निरन्तरं करिष्यामि विद्यालये अध्यापनं कर्तुं अधिककुशलप्रतिभानां संवर्धनं च कर्तुं।
स्वायत्तचलरोबोट् परियोजना अस्मिन् विश्वचैम्पियनशिपे "त्रीणि क्रमशः चॅम्पियनशिप्स्" प्राप्तवती । अस्याः परियोजनायाः स्पर्धायां जियाङ्ग जियाजुन् तस्य सहभागी फाङ्ग कान्हाओ च प्रोग्रामिंग्, रोबोट् डिजाइन इत्यादिषु स्वस्य लाभस्य लाभं गृहीत्वा मौनरूपेण सहकार्यं कृत्वा, उत्तम-अनुकूलता-युक्तं चल-रोबोट् निर्मितवन्तः, अन्ते च स्वर्णपदकं प्राप्तवन्तौ जियाङ्ग जियाजुन् इत्यनेन उक्तं यत् यदा सः प्रथमवारं विद्यालये प्रवेशं कृतवान् तदा तस्य वरिष्ठः भ्राता हू गेङ्गजुन् ४५ तमे विश्वचैम्पियनशिपस्य चॅम्पियनशिपं प्राप्तवान्, येन सः विश्वचैम्पियनशिप्स् इत्यस्मिन् स्पर्धां कर्तुं यात्रां आरभ्य प्रेरितवान् अधुना सः अग्रिमपीढीयाः क्रीडकानां मार्गदर्शनार्थं विद्यालये एव तिष्ठति। सः स्वस्य कनिष्ठछात्रेभ्यः सन्देशं प्रेषितवान् यत् "शिक्षणकौशलं आरम्भे रुचिना आधारितं भवेत्, परन्तु प्रशिक्षणस्य उत्तरपदेषु प्रायः नीरसं भवति। यदि भवान् धैर्यं धारयति तर्हि भवान् विजेता भविष्यति।
छात्रः – “ते महान् इति मन्ये”
"मम विचारेण ते अतीव उत्तमाः सन्ति तथा च ते अतीव कठिनं प्रशिक्षणं कुर्वन्ति, यः मेकाट्रोनिक्स (लिफ्ट-निर्देशन) अध्ययनं कुर्वन् अस्ति, सः अवदत् यत् पुरस्कारविजेतारः प्रतियोगिनः सर्वेषां कृते आदर्शाः सन्ति सः कौशलस्पर्धासु भागं गृहीत्वा स्वकौशलं अपि उन्नतवान् अस्ति तथा च अधुना लिफ्ट-कार्यप्रमाणपत्रं ग्रहीतुं सज्जः अस्ति अहं आगामिवर्षे इण्टर्न्शिप् आरभेयम् भविष्ये कार्यं अन्वेष्टुं च मम विश्वासः अस्ति।
वु होङ्गडोङ्ग इत्यनेन उक्तं यत् अस्मिन् स्पर्धायां प्रतियोगिनः चीनस्य युवानां प्रतिभानां कौशलं प्रतिभां च विश्वस्य समक्षं दर्शितवन्तः यत् पुरस्कारविजेताः प्रतियोगिनः छात्रान् अधिकं परिश्रमं कर्तुं प्रेरयिष्यन्ति, स्वकौशलं च अधिकं सुधारयिष्यन्ति इति आशायाम् प्रतिभा भवितुं मार्गे अहं मम भविष्ये कार्ये समाजे अधिकं योगदानं दास्यामि। "विद्यालयः प्रतिभासंवर्धनस्य कौशलप्रतियोगितानां महत्त्वं महत् महत्त्वपूर्णं ददाति, प्रतियोगितापरिणामान् शिक्षणसंसाधनरूपेण परिणमयति तथा च दैनन्दिनशिक्षणे एकीकृत्य प्रत्येकं छात्रं विकिरणं करोति, कुशलप्रतिभानां संवर्धनार्थं पारिस्थितिकीशृङ्खलां निर्माति, कुशलप्रतिभानां गुणवत्तायां निरन्तरं सुधारं करोति च ."
रोबोट् सिस्टम् इन्टीग्रेशन प्रोजेक्ट् इत्यस्य प्रशिक्षकः लिन् किन्शी इत्यनेन उक्तं यत् प्रशिक्षणदलस्य प्रत्येकस्य सदस्यस्य प्रयत्नस्य विना, तथैव महाविद्यालयस्य नेतारः, सहकारिणां, परिवारस्य सदस्यानां च परिचर्या, समर्थनं च विना एषः सम्मानः प्राप्तुं न शक्यते। प्रशिक्षणदलम् एतत् स्वर्णरजतपदकं अनुभवस्य अधिकं सारांशं दातुं, शिक्षणमानकेषु सुधारं कर्तुं, अधिकानि उच्चगुणवत्तायुक्तानि तकनीकीप्रतिभानि संवर्धयितुं, चीनस्य आधुनिकीकरणप्रक्रियायाः उन्नतये अधिकं योगदानं दातुं च अवसररूपेण गृह्णीयात्।
पाठ/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: सः यिंगसी संवाददाता: काओ फुयोङ्ग, लियू यांगफोटो/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: वू जिलियांगगुआंगज़ौ दैनिक नया फूल शहर संपादक: झांग यू
प्रतिवेदन/प्रतिक्रिया