समाचारं

२०२४ तमे वर्षे ताइयुआन्-मैराथन्-दौडस्य विषये ध्यानं दत्तव्यम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा नूतनं यिंग्जे-वीथिं आगामि-तैयुआन्-मैराथन्-क्रीडायाः सह संयोजितं भविष्यति तदा तत् कीदृशं भविष्यति? सम्प्रति नेटिजनानाम् ध्यानं अन्तर्जालद्वारा दर्शितम् अस्ति एतौ उष्णशब्दौ ताइयुआन्-जनानाम् अपि च बहिःस्थानां ध्यानं आकर्षितवान्, लोकप्रियता च निरन्तरं वर्धते
“अन्तर्जालप्रसिद्धानां” दृष्टौ उष्णस्थानानि
ऑनलाइन-स्व-माध्यमेषु नेतारः इति नाम्ना “अन्तर्जाल-प्रसिद्धाः” तेषां परितः केन्द्रितशब्दानां, केन्द्रीकरणस्थानानां, केन्द्रीकरण-घटनानां च विषये अधिकं संवेदनशीलाः भवन्ति । ११ सितम्बर् दिनाङ्के मरम्मतं कृत्वा नवीनीकरणं कृतं "सन्जिन् मध्ये नम्बर १ स्ट्रीट्" - यिंग्जे स्ट्रीट्, यातायातस्य कृते उद्घाटिता अभवत् तथा च तत्क्षणमेव जनानां नेत्रयोः केन्द्रबिन्दुः अभवत्, विशेषतः यतः अस्मिन् वर्षे "तैमा" आरम्भबिन्दुं स्थापयिष्यति तथा च प्रथमं ४.७- यिंग्जे-वीथिकायां किलोमीटर्-पर्यन्तं मार्गः अधिकं ध्यानं आकर्षितवान् अस्ति । विभिन्नमञ्चेषु सावधानीपूर्वकं ध्यानं ददातु, ततः भवन्तः पश्यन्ति यत् पर्याप्तप्रशंसकअनुसरणं युक्ताः बहवः "अन्तर्जालप्रसिद्धाः" सन्ति, यिंग्जे-वीथिकायां आगामि-ताइयुआन्-मैराथन्-क्रीडायां च स्वकैमराणि केन्द्रीकृत्य
ऑनलाइन ब्लोगर "fengxing fxhp aerial photography" इत्यनेन तत्क्षणमेव अनुवर्तनं कृत्वा yingze street इत्यस्य नूतनरूपस्य विषये क्रमशः द्वौ कार्यौ गृहीतौ, यत् व्यापकं ध्यानं आकर्षितवान्, नेटिजनैः सर्वसम्मत्या च प्रशंसितम्। यदा ते ज्ञातवन्तः यत् "तैमा" इत्यस्य आरम्भबिन्दुः, पटलः च द्वौ अपि यिंग्जे-वीथिकायां स्तः, तदा केचन नेटिजनाः अवदन् यत् अस्मिन् वर्षे "तैमा" इत्यस्य दौड-अनुभवः, दर्शन-अनुभवः च युगपत् सुदृढः भविष्यति इति
douyin उपयोक्ता "मा min" कोटिकोटिप्रशंसकैः सह yingze bridge विषये स्वस्य douyin कार्यं प्रारब्धवान्, यत् प्रशंसकानां ध्यानं आकर्षितवान् । संवाददाता अवलोकितवान् यत् टिप्पण्यां ताइयुआन्-नगरस्य नेटिजनाः अन्यस्थानानां नेटिजनैः उत्थापितानां प्रश्नानां तदनुरूपं उत्तरं दत्तवन्तः। यिंग्जे-वीथिः, यिङ्ग्जे-सेतुः, ताइयुआन्-मैराथन् च अत्र अधिकाभिः जनाभिः ज्ञाता, अवगता च ।
ते सर्वसम्मत्या शान्क्सी इत्यस्य "यु देशुई" इत्यस्य प्रचारार्थं प्रतिबद्धाः सन्ति । मध्यशरदमहोत्सवात् पूर्वं सा द्वौ डौयिन्-कृतौ निर्मातुं आरब्धा, एकं "ताइयुआन्-नगरे किं चोरितम्...", यत् मञ्चे प्रस्तुतम् अस्ति, अपरं च यिंग्जे-वीथिविषये, यत् अद्यापि पश्चात् अस्ति सम्पादनस्य चरणाः । यु याकी स्पष्टतया अवदत् - "द्वौ कार्यौ, एकः तियानलोङ्गशान-ग्रोटो-इत्यस्य चोरितस्य दुःखद-इतिहासस्य प्रतिबिम्बं करोति, अपरं च ब्राण्ड्-नवीन-यिंग्जे-वीथिं प्रतिबिम्बयति। द्वौ भावौ मम मनसि निरन्तरं परिवर्तमानौ स्तः, समयं स्थानं च व्याप्नोति, शतशः यावत् वर्षाणि।" पूर्वं अपमानः वर्तमानस्य च तेजः मां गभीरं भावविह्वलं कृतवान्, आत्मनः नियन्त्रणं कर्तुं असमर्थः, अश्रुपातं च कृतवान्।"
नेटिजन्स् इत्यस्य अपेक्षाः
यिंग्जे-वीथिः उद्घाटितस्य अनन्तरं तत्क्षणमेव ताइयुआन्-नागरिकाणां चेक-इन्-स्थानं जातम् । पङ्क्तिबद्धरूपेण कतिपयान् दिनानि यावत् यिङ्ग्जे-सेतुः उज्ज्वलप्रकाशयुक्तः आसीत्, रात्रौ च जनसङ्ख्यायुक्तः आसीत् । सायं १० वादने अपि यातायातपुलिसः अद्यापि यातायातस्य मार्गान्तरणार्थं कार्यरताः सन्ति। यिंग्जे-वीथिं यिङ्ग्जे-सेतुञ्च प्रति ताइयुआन्-जनानाम् स्नेहः अस्मात् द्रष्टुं शक्यते ।
जनाः आगामिनि ताइयुआन् मैराथन्-क्रीडायाः प्रशंसाम् ऑनलाइन-टिप्पण्यां कृतवन्तः । "'सान्जिन् प्रथममार्गः' इति आरम्भबिन्दुरूपेण पटलरूपेण च स्थापनम् अस्मिन् वर्षे ताइयुआन्-मैराथनस्य बृहत्तमं मुख्यविषयम् अस्ति। न्यूनातिन्यूनम् अधुना यावत् यिंग्जे-वीथिः अद्यापि ताइयुआन्-नगरस्य प्रतिबिम्बं प्रदर्शयितुं प्रथमा गली अस्ति, तथा च मैराथन्-क्रीडायां यिंग्जे-वीथिस्य तत्त्वानि सन्ति , अधिकं परिपूर्णं भविष्यति।" केचन नेटिजनाः टिप्पणीं कृतवन्तः। नेटिजन "युएयुए" इत्यनेन उक्तं यत् अस्मिन् वर्षे "तैमा" यिंग्जे स्ट्रीट् मार्गेण गमिष्यति तथा च प्रतियोगिनां कृते जयजयकारं कर्तुं वीथिस्य उभयतः स्थित्वा अधिकं सुविधा भविष्यति।
अनहुई-प्रान्तस्य सुझोउ-नगरस्य झाओ चू इत्ययं तदा अधिकं उत्साहितः अभवत् यदा सः ज्ञातवान् यत् अस्मिन् वर्षे ताइयुआन्-रेलवे-स्थानकस्य समीपे एव आरभ्यते इति पटले यिंग्जे-वीथिः अपि अन्तर्भवति, यिंग्जे-वीथिः च अधुना एव मरम्मतं कृत्वा नवीनीकरणं कृतम् अस्ति २०१३ तमे वर्षे तस्य प्रथमवारं ताइयुआन्-नगरस्य भ्रमणं रेलस्थानकस्य पुरतः स्थितस्य चतुष्कस्य नवीनीकरणस्य, बसरेखायाः समायोजनस्य च सङ्गमेन अभवत्, रेलस्थानके झाओ चू इत्यनेन भ्रमः जातः, तस्मात् कर्तव्यं कुर्वन्तः यातायातपुलिसस्य साहाय्यं याचयितुम् अभवत् तस्मिन् समये यातायातपुलिसस्य यिंग्जे प्रथमब्रिगेड् इत्यस्य तृतीयदलस्य पुलिसकर्मचारिणौ वाङ्ग यान्लिन्, पेङ्ग फी च समये सहायतां दत्तवन्तौ, ताइयुआन् पर्यटनस्य प्रासंगिकस्थितीनां विस्तरेण व्याख्यानं च कृतवन्तौ उत्साही पुलिस-अधिकारिद्वयं झाओ चू-इत्यस्य आतङ्कं निवारितवन्तौ । गच्छन् झाओ चू द्वयोः पुलिसकर्मचारिणयोः छायाचित्रं गृहीतवान् ।
२०२३ तमे वर्षे झाओ चू प्रथमवारं ताइयुआन् मैराथन् इत्यस्मिन् भागं गृहीतवान् सः द्वयोः पुलिसकर्मचारिणयोः चित्राणि गृहीतवान्, पुनः सम्पर्कं कर्तुम् इच्छति स्म । अस्माकं संवाददातुः साहाय्येन १० वर्षपूर्वं गृहीतम् एतत् फोटो अन्ततः स्वयं झाओ चू इत्यनेन द्वयोः पुलिस-अधिकारिणः हस्ते समर्पितं।
ताइयुआन्-नगरस्य यात्राद्वयं झाओ चू इत्यस्य उपरि अतीव उत्तमं प्रभावं त्यक्तवान् । अस्मिन् वर्षे सः तैमा-क्लबस्य कृते पूर्वमेव पञ्जीकरणं कृतवान्, भाग्यशाली च अभवत् यत् सः लॉटरी-क्रीडायां विजयं प्राप्तवान् । "अहं २१ दिनाङ्के ताइयुआन्-नगरम् आगतः। तदा अहं यिंग्जे-वीथिकायां पुलिस-सङ्घस्य कृते छायाचित्रं गृहीतवान्। गतवर्षे यिंग्जे-वीथिकायां पुलिसाय अपि छायाचित्रं प्रेषितवान्। अस्मिन् वर्षे, अहं यिंग्जे-वीथिकायां आरब्धवान्। अद्यापि मया एकः विभागः चालितव्यः of yingze street and cross the yingze bridge , मम सर्वत्र ताइयुआन् इत्यस्य उत्तमाः स्मृतयः सन्ति अहम् अस्मिन् वर्षे स्पर्धायां मम प्रदर्शनं निश्चितरूपेण सुधारयिष्यामि।”
ताइयुआन् प्रौद्योगिकीविश्वविद्यालयात् स्नातकः क्षिंग् महोदयः ततः परं माआन्शान्-नगरे कार्यं कुर्वन् अस्ति, प्रायः २० वर्षेभ्यः ताइयुआन्-नगरं न प्रत्यागतवान् अस्मिन् समये सः ताइयुआन्-मैराथन्-क्रीडायाः कृते "लॉटरी-विजेता" अभवत्, सः विशेषतया वार्षिक-अवकाशं गृहीत्वा मध्य-शरद-महोत्सवस्य अनन्तरं ताइयुआन्-नगरम् आगतः । सः जानी-बुझकर रेलस्थानकात् पोलिटेक्निकविश्वविद्यालयं प्रति गत्वा भावेन अवदत् यत् "तैयुआन्-नगरे मम यौवनस्य छाया अस्ति, स्मृतिभिः च परिपूर्णा अस्ति । अस्मिन् समये यिंग्जे-वीथिकायां धावनं मम कृते अधिकं सार्थकं भवति । अहं तत् पोषयितुम् इच्छामि ” इति
बहुप्रतीक्षितं ताइयुआन्-मैराथन्-क्रीडायाः आरम्भः भवितुं प्रवृत्तः अस्ति । भव्य ताइयुआन्-नगरं ताइयुआन्-जनानाम् आतिथ्यं करोति, विश्वस्य सर्वेभ्यः मित्रेभ्यः च स्वागतं करोति । संवाददाता शेन बो
प्रतिवेदन/प्रतिक्रिया