समाचारं

एआइ मुक्तः, ezviz तल-स्क्रबिंग् रोबोट् गृहसफाईयाः ४.० युगं उद्घाटयति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु यथा यथा उपभोक्तृणां स्मार्ट-गृह-उपकरणानाम् आग्रहः वर्धते तथा तथा तल-धौत-यन्त्राणि द्रुतगत्या विपण्यां उद्भूताः, सहस्राणि गृहाणि च प्रविष्टानि सन्ति यद्यपि तलस्क्रबराः सुविधायाः अन्यलाभानां च कारणेन लोकप्रियाः सन्ति तथापि बहवः जनाः केशानां उलझनम्, जलस्य दागः, अप्रियगन्धाः, जीवाणुसमस्याः, वास्तविकप्रयोगे असन्तोषजनकसफाईपरिणामाः इत्यादीनां समस्यानां विषये अपि शिकायतुं प्रवृत्ताः सन्ति

उपयोक्तृदृष्ट्या उपभोक्तारः अधिकाधिकं चतुरतरं बहुमुखी च तलस्क्रबरं माङ्गं कुर्वन्ति, उद्योगस्य दृष्ट्या, तलस्क्रबरबाजारस्य व्यापकसंभावनाः सन्ति, येन बहवः कम्पनयः विपण्यां प्रवेशाय प्रौद्योगिकीरूपेण उन्नतानां उत्पादानाम् कृते स्पर्धां कर्तुं च आकर्षयन्ति निःसंदेहं यः कोऽपि मूलप्रौद्योगिक्यां निपुणतां प्राप्तुं शक्नोति तथा च यथार्थतया विपण्यस्य आवश्यकतां पूरयन्तः उत्पादाः प्रक्षेपयितुं शक्नोति, तस्य उपभोक्तृणां हृदयं गृहीतुं, घोरप्रतिस्पर्धायां च उत्तिष्ठितुं अधिका सम्भावना भविष्यति।

१२ सितम्बर् दिनाङ्के ezviz इत्यनेन नूतनं उत्पादं प्रकाशितम्-ai floor cleaning robot rx30 max, बुद्धिमान् सफाई रोबोट् ट्रैक इत्यत्र स्वस्य उपस्थितिः विस्तारिता । इदं उत्पादं उच्चस्तरीयं रनिंग वाटर प्रक्षालनं साकारं कर्तुं शक्नोति। स्नानगृहाणि, भोजनालयाः, वासगृहाणि, शय्यागृहाणि इत्यादीनि यथा इष्टानि।

नवीनजातिः, भूमौ प्रक्षालितस्य जीवजलस्य नूतनः अनुभवः

उपयोक्तृणां कृते तलप्रक्षालनरोबोट् इत्यस्य मूलकार्यं भवति यत् सः स्वच्छतया प्रक्षालयति वा इति । पूर्वस्य तलस्क्रबर्-इत्यस्मात् भिन्नः, ezviz ai-तल-स्क्रबर-रोबोट् rx30 max-मुख्य-एककस्य अग्रभागः हस्तगत-तल-स्क्रबर-वत् विस्तृत-शरीर-बृहत्-रोलर-ब्रश-सहितः अस्ति, यत् उच्च-मानकं रनिंग-वाटर-तल-स्क्रबिंग्-करणं प्राप्तुं शक्नोति उच्चस्तरीयं प्रवाहितजलं स्क्रबिंग् किम् ?

उच्चतापमानम्। rx30 max आधारस्थानकं प्रथमं यन्त्रं ६० डिग्री सेल्सियसस्य उष्णजलेन पूरयिष्यति, ततः जलपरिपथं पुनः तापयितुं स्वस्य अपशिष्टतापपुनर्प्रयोगस्य बॉयलरस्य, ब्रशलेसमोटरस्य च उपयोगं करिष्यति, उष्णजलस्य उपयोगेन तलशुद्धकं प्रक्षालयिष्यति

उच्चवेगः । rx30 max उच्च-टोर्क्-ब्रश-रहित-मोटरेन सुसज्जितम् अस्ति यत् प्रतिनिमेषं ६०० क्रान्तिपर्यन्तं गन्तुं शक्नोति, यत् प्रति सेकण्ड्-दशवारं तलस्य प्रक्षालनस्य बराबरम् अस्ति उच्च-आवृत्ति-स्क्रबिंग् इत्यनेन सफाई-तीव्रतायां अधिकं सुधारः भवति ।

उच्चजलमात्रा । rx30 max इत्यस्य एकरूपजलनिर्वहनार्थं ३२ छिद्राणि सन्ति तथा च ३००ml विशालजलटङ्की अस्ति, यत् वास्तविकसमये तलम् प्रक्षालितुं शक्नोति । पूर्वपीढीयाः स्वीपिंग् रोबोट् इत्यस्य अपेक्षया जलस्य उपभोगः १० गुणाधिकः भवति, येन सम्पूर्णस्य गृहस्य सफाईक्षमतायां महती उन्नतिः भवति

गृहस्य कृते स्मार्टः "उत्तमसहायकः" इति नाम्ना केवलं तलस्य स्वच्छता एव पर्याप्तं नास्ति, तत्कालस्य प्रवृत्तिम् अपि अनुसृत्य आर्द्रशुष्ककचरान् सम्भालितुं समर्थः भवितुमर्हति। ezviz ai फ्लोर स्क्रबिंग रोबोट rx30 max इत्यत्र विशेषरूपेण अनुकूलितं वाम्पा-स्तरीयं आर्द्र-केन्द्रापसारक-भंवर-प्रशंसकं भवति, यस्मिन् 260mm अति-विस्तृत-चूषण-बन्दरगाहः, अति-बृहत्-चूषण-शक्तिः च अस्ति कणाः, केशाः, आर्द्रकचराः, जलदागः, तत्क्षणिकनूडल्स् इत्यादीनां कठिनसमस्यानां सम्मुखे rx30 max तान् सर्वान् चूषयित्वा एकविरामं आर्द्रशुष्ककचराणां सफाईं सम्पूर्णं कर्तुं शक्नोति। आर्द्रस्नानगृहे वा स्नानगृहे जलदागपूर्णे स्नानगृहे अपि तलम् प्रक्षाल्य जलं शोषयितुं शक्नोति, आर्द्रतायाः भयं च सर्वथा न भवति आधारस्थानकस्य मलजलस्य टङ्की शुष्क-आर्द्रयोः अपि पृथक् कर्तुं शक्यते, ठोस-अपशिष्टं च शीघ्रं प्रतिस्थापनार्थं डिस्पोजेबल-जालपुटे वेष्टितं भवति

केचन उपयोक्तारः प्रायः आक्रोशन्ति यत् तलप्रक्षालकस्य उपयोगानन्तरं भूमौ अद्यापि बहु जलस्य दागः भवति, तस्य शुष्कतायै समयः भवति । एतस्य वेदनाबिन्दुस्य सम्बोधनाय rx30 max नूतनेन बहुलक इलास्टोमर-द्विस्तर-स्क्रेपरेन सुसज्जितम् अस्ति, यत् गृहे काचस्य खुरचनाय प्रयुक्तस्य स्क्रेपरस्य इव अस्ति, एतत् तलस्य पोंछनस्य अनन्तरं सर्वान् जल-दागान् स्क्रैप् कृत्वा अवशोषयति, शून्यं प्राप्नोति जलस्य सफाई, उपयोक्तृभ्यः नूतनम् अनुभवं ददाति।

एआइ बुद्धिः समयस्य परिश्रमस्य च रक्षणं करोति, भवन्तं चतुरं करोति च

यथा वयं सर्वे जानीमः, एआइ-इत्यस्य त्रयः महत्त्वपूर्णाः तत्त्वानि सन्ति-दत्तांशः, एल्गोरिदम्, कम्प्यूटिंग्-शक्तिः च । स्मार्ट होम क्षेत्रे निरन्तरं नवीनकारत्वेन एजविज इत्यनेन एआइ प्रौद्योगिकीनिवेशं अनुसन्धानं च विकासं च सर्वदा महत् महत्त्वं दत्तम् अस्ति। rx30 max ai slam फ्यूजन विजुअल् नेविगेशन प्रौद्योगिकीम् अङ्गीकुर्वति तथा च ezviz इत्यस्य स्वविकसितेन नीलमहासागरस्य बृहत् मॉडलेन सुसज्जितम् अस्ति, यत् नवीनतमं आँकडान् एल्गोरिदम् च प्राप्तुं शक्नोति एनपीयू तंत्रिकाजालस्य एआइ मुख्यचिप् 7~8tops इत्यस्य समतुल्यगणनाशक्तिं आनेतुं शक्नोति, तथा च एकयन्त्रगणनाशक्तिमूल्यं पूर्वपीढीयाः तुलने 50% वर्धते आँकडा, एल्गोरिदम्, कम्प्यूटिंग् शक्तिः च इति व्यापकसुधारेन एआइ तलशुद्धिकरणरोबोट्-इत्यस्य बुद्धिस्तरस्य महती उन्नतिः अभवत् ।

एकस्मिन् समये, ai slam मिलीमीटर-स्तरस्य भित्ति-चिपकणं प्राप्तुं दृश्य-सञ्चार-प्रौद्योगिकीम् एकीकृत्य रोलर-ब्रशस्य विस्तारस्य संकोचनस्य च कारणेन जलस्य रिसावस्य, चूषणस्य च हानिः परिहरितुं यथासम्भवं शरीरस्य स्थानस्य उपयोगं करोति the roller brush self-cleans while washing, and the side brush also रोलर ब्रशः वास्तविकसमये स्वयमेव स्वच्छः भवति यदा सः सम्पर्कं प्राप्नोति।

तदतिरिक्तं, ezviz कुशलं वास्तविकसमयमानचित्रणं, उच्चदृश्यपरिचयसफलतायाः दरं, स्वशिक्षणस्य समर्थनं, सफाईपद्धतीनां सक्रियनियोजनं, सर्वेषां परिदृश्यानां आवश्यकतानां विचारपूर्वकं पूर्तयितुं च सॉफ्टवेयरस्य हार्डवेयरस्य च गहनसहकार्यं अधिकं प्रवर्धयति। यथा, यदा दहलीजः, कालीनः इत्यादयः विघ्नाः दृग्गतरूपेण ज्ञायन्ते तदा रोलर-ब्रशं अनुकूलतया उत्थापयितुं शक्यते, तथा च पार्श्व-ब्रश-इत्येतत् स्वयमेव प्रत्याहरितुं शक्यते यत् रोबोट्-विघ्नानाम् अतिक्रमणे सहायतां कर्तुं शक्यते, तथा च भिन्न-भिन्न-अनुसारं आर्द्र-पोस्ट्-शुष्क-स्वीपिंग-रणनीतयः कार्यान्वितुं शक्यन्ते परिस्थितयः ।

एतत् वक्तव्यं यत् ezviz ai प्रौद्योगिक्याः कारणात् तलशुद्धिकरणस्य रोबोट् चतुराः, लचीलाः, अधिककुशलाः च भवन्ति ।

शुद्धस्य आवश्यकता नास्ति, यथार्थतया हस्तान् मुक्तं कुर्वन्तु

अनुरक्षणसमस्यानां कृते येषां विषये उपयोक्तारः अधिकं चिन्तिताः सन्ति, rx30 max होस्टस्य पूर्ण-लिङ्क-स्व-शुद्धिं समर्थयति । रोलरब्रश, पाइपतः आरभ्य सीवेज टङ्कपर्यन्तं आन्तरिकसफाईमॉड्यूल् स्वशुद्धिकरणस्य सम्पूर्णशृङ्खलां पूर्णं कर्तुं स्वच्छं उष्णजलस्य उपयोगं करोति । "स्क्रेपिंग्, स्ट्रिपिङ्ग्, कङ्कणं, शोषणं च" इति चतुर्णां सोपानानां माध्यमेन भवान् रोलर-ब्रशं गभीररूपेण स्वच्छं कर्तुं शक्नोति यत् यन्त्रं स्वच्छं शुष्कं च अधिकं मृदु भवति, अतः जीवाणुगन्धः न्यूनीकरोति

न केवलं rx30 max आधारस्थानकस्य अपि सफाईयाः आवश्यकता नास्ति । पोंछः स्वयमेव स्वच्छः भवति, आधारस्थानकं खरचयितुं आवश्यकता नास्ति, मेजबानस्य अन्तः सफाई अपि सम्पन्नं कर्तुं शक्यते । मलनिकासी आधारस्थानकस्य तलं न स्पृशति, साक्षात् च शोष्यते ।

अनेकजटिलपरिदृश्यानां सम्मुखे अपि ezviz ai तलस्क्रबररोबोट् सहजतया तत् सम्भालितुं शक्नोति तथा च दैनन्दिन आवश्यकताः पूरयितुं शक्नोति। यदा पालतूकेशाः बहु सन्ति तदा प्रथमं शुष्क-मार्जनं वा स्वीपं वा कृत्वा ततः केशधूलि-आदि-मलानां निवारणाय प्रक्षाल्य । आपत्कालस्य सन्दर्भे एकेन हस्तेन तस्य संचालनं कर्तुं शक्यते, शॉर्टकट् आदेशानां साहाय्येन च तल-स्क्रबिंग् रोबोट् शीघ्रं निर्दिष्टस्थानं प्रति निर्देशयित्वा दूरस्थसफाई आरभ्यतुं शक्यते.

एआइ स्क्रबर रोबोट् ezviz homeplay os इत्यनेन सह सम्बद्धतां अपि समर्थयति, यथा द्वारस्य तालान् त्यक्त्वा सम्पूर्णगृहसफाईं प्रवर्तयति, तथा च गृहविधिः सफाईं स्थगयति, अतः यदा कॅमेरा असामान्यतां न पश्यति तदा मौनेन कार्यं कर्तुं शक्नोति कक्षे रोबोट् पूर्णगृहसफाईं प्रेरयति यत् परिवारस्य सुरक्षां रक्षति यदा कॅमेरा पालतूपजीविनः भोजनं समाप्तवान् इति ज्ञायते तदा पालतूपजीविनां भोजनक्षेत्रस्य सफाईं प्रवर्तयति। चिन्तारहितः, विचारशीलः बहुमुखी च स्मार्टगृहपालः उपयोक्तृभ्यः यथार्थतया स्वहस्तं मुक्तं कर्तुं, गृहकार्यस्य स्वतन्त्रतां साक्षात्कर्तुं, आरामदायकजीवनस्य आनन्दं च लभते।

प्रत्येकं रूपं एकं सोपानं अग्रे भवति। अस्मिन् समये ezviz इत्यनेन न केवलं उपयोक्तृभ्यः आश्चर्यजनकाः उत्पादाः आनिताः, अपितु उद्योगाय स्वस्य तान्त्रिकशक्तिः अपि प्रदर्शिता । ezviz इत्यनेन हस्तगतमध्यवर्ती-उत्पादानाम् रूपं त्यक्त्वा प्रथमवारं श्रेणी-नवीनीकरणं सम्पन्नम्, अत्यन्तं मूल्यवान् rx30 max इति विमोचनं कृत्वा, गृहसफाई-रोबोट्-इत्यस्य ४.०-युगस्य आरम्भः अभवत्

प्रतिवेदन/प्रतिक्रिया