समाचारं

७० तः अधिकाः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च सप्तमे ciie इत्यस्मिन् भागग्रहणस्य पुष्टिं कृतवन्तः, आयातितप्रदर्शनानां प्रथमः समूहः सीमाशुल्कनिष्कासनार्थं शाङ्घाईनगरम् आगतः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता फांग झूओरन

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के जिमियन-समाचार-संस्थायाः शङ्घाई-कस्टम्स्-संस्थायाः ज्ञातं यत् यामाहा-इञ्जिन-कम्पनी-संस्थायाः विद्युत्-त्रि-चक्रीय-संकल्पना-कारस्य सप्तम-चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो-इत्यस्मिन् प्रथम-प्रवेश-प्रदर्शनी शङ्घाई-कस्टम्स्-संस्थायाः पर्यवेक्षणं कृत्वा सर्वाणि सीमाशुल्क-निकासी-कार्यं सफलतया सम्पन्नवती . इयं प्रदर्शनी चीनदेशे प्रथमा अस्ति, अत्र अद्वितीयं त्रिचक्रस्य डिजाइनं, त्रिचक्रस्य सुगतिप्रणाली च अस्ति ।

इदं ciie २०२४ तमस्य वर्षस्य नवम्बर् ५ तः १० पर्यन्तं शङ्घाईनगरे भविष्यति । चीन-अन्तर्राष्ट्रीय-आयात-एक्स्पो-ब्यूरो-संस्थायाः कृते जिमियन-न्यूज-संस्थायाः ज्ञातं यत् ७ तमे ciie-इत्यस्य राष्ट्रिय-व्यापक-प्रदर्शनस्य सज्जता व्यवस्थितरूपेण प्रचलति, तथा च सहभागिनः देशाः अन्तर्राष्ट्रीय-सङ्गठनानि च प्रदर्शनी-सज्जतायाः, मण्डप-निर्माणस्य च मञ्चे प्रविष्टाः सन्ति

अधुना यावत् ७० तः अधिकाः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च प्रदर्शन्यां स्वस्य सहभागितायाः पुष्टिं कृतवन्तः ।सामान्य जिनसेंगप्रदर्शनीनां संख्या षष्ठसंस्करणस्य अपेक्षया अधिका आसीत् । नॉर्वे, स्लोवाकिया, बेनिन्, बुरुण्डी, मेडागास्कर इत्यादयः देशाः यूनिसेफ् च प्रथमवारं राष्ट्रियप्रदर्शने भागं गृहीतवन्तः ।

अस्मिन् वर्षे राष्ट्रियप्रदर्शनी द्विपक्षीयकूटनीतिकसम्बन्धस्थापनस्य वर्षाणां, संस्कृतिपर्यटनवर्षस्य, जनानां जनविनिमयवर्षस्य इत्यादीनां संयोजनेन द्विपक्षीयसहकार्यस्य परिणामान् महत्त्वपूर्णप्रदर्शनसामग्रीरूपेण उपयुज्यते। चीनदेशेन सह सहकार्यस्य परिणामान् प्रदर्शयितुं प्रदर्शनीकालस्य मध्ये प्रासंगिकाः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च विविधानि द्विपक्षीयक्रियाकलापाः आयोजयितुं योजनां कुर्वन्ति।

यथा, फ्रांसीसीमण्डपे "फ्रांस्-चीनयोः कूटनीतिकसम्बन्धस्थापनस्य ६० वर्षाणि" इति विषयः भविष्यति, यत्र द्वयोः देशयोः मैत्रीपूर्णविनिमयस्य फलप्रदं परिणामं व्यापकरूपेण प्रदर्शयितुं बहुषु उद्योगेषु सुप्रसिद्धानि फ्रांसीसीकम्पनयः एकत्र आनयन्ति ; मार्गे स्थितान् प्रदेशान् चीन-लाओस्-देशयोः जनानां मध्ये नित्यं मैत्रीं च अधिकं प्रदर्शयन् ।

निगमस्य वाणिज्यिकप्रदर्शनस्य च दृष्ट्या अधुना यावत् १०० तः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च प्रायः ३००० कम्पनयः सप्तमे ciie इत्यस्मिन् भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः

सेवां कर्तुं सुनिश्चित्य च यत् ciie "उत्तमं श्रेष्ठं च" भविष्यति, सीमाशुल्कसामान्यप्रशासनेन पूर्ववर्तीनां ciie कृते समर्थननीतयः निरन्तरता इति आधारेण 7th ciie इत्यस्य समर्थनार्थं 18 सुविधाजनकाः उपायाः प्रवर्तन्ते, तथा च " पशु-वनस्पति-महामारीनां उन्मूलनम्" पशु-वनस्पति-मूलस्य प्रदर्शितानि खाद्यानि ये संक्रमणस्य जोखिमं जनयन्ति, निर्यातक-देशेन वा क्षेत्रेण वा आधिकारिकतया जारीकृतानि स्वास्थ्य-प्रमाणपत्राणि वा पशु-वनस्पति-क्वारेन्टाइन-प्रमाणपत्राणि वा प्रदातुं मुक्ताः सन्ति

(वैकल्पिकम्) चित्रविवरणम्

करप्रतिश्रुतिनां एकीकृतप्रावधानं, एकवारं दाखिलीकरणं, सूचीनां बैच-प्रस्तुतिः, अस्मिन् सीआईआईई-स्थले एटीए-कार्नेट्-अन्तर्गतं प्रदर्शनीनां अस्थायीप्रवेशकालस्य विस्तारः इत्यादीनां सुविधा-उपायानां नियमित-कार्यन्वयनस्य आधारेण शङ्घाई-सीमाशुल्क-संस्थायाः अपि आरम्भः अभवत् स्मार्ट कस्टम्स् इत्यस्य निर्माणं “इंटेलेक्चुअल् गुआन् पावरफुल् नेशन” इति परिचालनं च।

"अस्माकं सीमाशुल्केन 'ciie smart exhibition' प्रणालीं अधिकं उन्नयनं कृत्वा सुधारः कृतः। गतवर्षस्य बहुकार्यात्मकस्य पूर्णशृङ्खलापरिवेक्षणस्य साकारीकरणस्य आधारेण यथा जोखिमविश्लेषणं निर्णयं च, अनुसरणं पूर्वचेतावनी च, दूरस्थनिरीक्षणं, स्थितिविश्लेषणं च, उद्यमानाम् वास्तविक आवश्यकताभिः सह संयुक्तः, चीनदेशे एकः अन्तर्राष्ट्रीयव्यापारः (शंघाई) खिडकेन सीमाशुल्कं, आयोजकाः, मुख्यशिपिङ्ग एजेण्ट् इत्यादयः पक्षाः ऑनलाइन भवितुं सक्षमाः कर्तुं 'ciie क्षेत्रम्' इत्यादीनि नवीनकार्यं योजितम् अस्ति, कागदरहितसञ्चालनेन सह तथा च सम्पूर्णे प्रक्रियायां ऑनलाइन पर्यवेक्षणं, तथा च 'डेटा मल्टी-टास्किंग्' इत्यस्य माध्यमेन आगच्छन्तीनां प्रदर्शनीनां कृते कुशलं सुविधाजनकं च प्रवेशं प्रदातुं , द्रुतं सीमाशुल्कनिकासी," इति शङ्घाई सम्मेलनस्य प्रदर्शनीकेन्द्रस्य सीमाशुल्कस्य उपनिदेशकः झाङ्ग झेङ्ग्योउ अवदत्।

शङ्घाई सीमाशुल्कस्य अन्तर्गतं शङ्घाई-सम्मेलन-प्रदर्शनकेन्द्रस्य सीमाशुल्ककार्यालयेन प्रथमदस्तावेजस्य वितरणयोजना ज्ञात्वा, विशिष्टविषयेषु अनुवर्तनं कर्तुं, सम्पूर्णप्रक्रियायाः कागदरहितं कर्तुं कम्पनीं मार्गदर्शनं कर्तुं, ciie-प्रदर्शनीं च सम्पूर्णं कर्तुं समर्पितं व्यक्तिं नियुक्तं करोति पञ्जीकरणं, सामग्रीप्रमाणीकरणपत्रस्य आवेदनं तथा सीमाशुल्कघोषणाप्रपत्रं च प्रदर्शनीनां सीमाशुल्कनिष्कासनार्थं सुरक्षायाः सुविधायाश्च एकीकरणं प्राप्तुं कार्यं करोति।

“कोस्को शिपिंग लाइन्स्, 7th ciie इत्यस्य गृहपरिवहनकर्तृषु अन्यतमः इति नाम्ना, राष्ट्रियप्रदर्शनी, ऑटोमोबाइलमण्डपः, खाद्य-कृषि-उत्पाद-मण्डपः च समाविष्टानां पञ्चानां गृहपरिवहनसेवानां उत्तरदायी अस्ति first exhibits of this ciie to arrive in shanghai प्रातःकाले विशिष्टस्थितिं ज्ञात्वा प्रदर्शनी सीमाशुल्केन मालस्य सीमाशुल्कनिकासीघोषणा सम्पन्नं कर्तुं मार्गदर्शनं कृत्वा साहाय्यं कृतम्, येन ciie प्रदर्शनीनां सुचारुप्रवेशस्य गारण्टी प्रदत्ता cosco shipping ciie इत्यस्य गृहपरिवहनदलस्य नेता wu jie अवदत्।

प्रतिवेदन/प्रतिक्रिया