समाचारं

डच्-भ्रातरः हाङ्गझौ-नगरे बन्धुजनाः अन्विषन्ति : २० वर्षाणाम् अधिककालपूर्वं चीनदेशं त्यक्त्वा प्रथमवारं भ्रातरः पुनः आगताः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसोमवासरे नेदरलैण्ड्देशस्य द्वौ भ्रातरौ भगिन्यौ च लान् जिन्जिन्, शेन् दा च त्वरित-अन्वेषक-विभागस्य माध्यमेन स्वबन्धुजनानाम् अन्वेषणार्थं हाङ्गझौ-नगरम् आगतवन्तौ।

कस्मैचित् अन्वेष्टुम् इति स्तम्भेन तत्क्षणमेव "व्यक्तिसन्धानस्य मुख्यसेनापतिः" वेस्ट् लेक् डिस्ट्रिक्ट् जनसुरक्षाब्यूरो इत्यस्य योन्घुई स्टूडियो इत्यस्य प्रमुखः सुई योन्घुइ इत्यनेन सह सम्पर्कः कृतः

सोमवासरे (९ सितम्बर्) अपराह्णे जिन् जिन् भ्रातरः योङ्गहुई स्टूडियो इत्यत्र डीएनए-सङ्ग्रहं कृतवन्तः । १८ सेप्टेम्बर् दिनाङ्के ज्ञातिजनानाम् अन्वेषणे नवीनतमः प्रगतिः अभवत् ।

एतत् परिवारं २३ वर्षाणि यावत् एक्स्प्रेस् न्यूज् इत्यनेन सह सम्बद्धम् अस्ति

लान् जिन्जिन्, शेन् दा च परिवाराः २३ वर्षाणि यावत् कुआइबाओ-नगरेण सह सम्बद्धाः सन्ति ।

२००१ तमे वर्षे डिसेम्बर्-मासस्य १४ दिनाङ्के नेदरलैण्ड्-देशस्य एकः दम्पती बालकं दत्तकग्रहणाय झेजियाङ्ग-नगरम् आगत्य आकस्मिकतया स्वस्य पुटं टैक्सी-यानेन त्यक्तवान् । यदि एते दस्तावेजाः नष्टाः भवन्ति स्म तर्हि तेषां दत्तकबालकः तेषां सह नेदरलैण्ड्देशं प्रति प्रत्यागन्तुं न शक्नोति स्म यदा ते तस्मिन् समये निवसन्ति स्म तस्य हैहुआ होटेलस्य प्रबन्धकः पुलिसं आहूतवान्।

हाङ्गझू-पुलिसः आपत्कालीन-अवरोधं कृतवान्, टैक्सीम् अवाप्तवान्, दम्पती हाङ्गझौ-पुलिसस्य च प्रशंसाम् अकरोत् : हाङ्गझौ-पुलिसः, उत्कृष्टः पुलिस-अधिकारिणः

साक्षात्कारे एक्स्प्रेस्-सम्वादकः ज्ञातवान् यत् दम्पती नेदरलैण्ड्-देशस्य अन्यैः १० दम्पतीभिः सह आगतः ये चीनीय-बालानां दत्तकग्रहणाय झेजियाङ्ग-नगरम् आगतवन्तः । एक्स्प्रेस्-सम्वादकाः अपि एतैः ११ डच्-दम्पतीभिः सह गहन-मैत्रीं कृतवन्तः ।

तेषु हसेल् दम्पती द्वौ बालकौ दत्तकं गृहीतवन्तौ, लन् जिन्जिन् इति पुत्री, शेन् दा इति पुत्रः च ।

अस्मिन् ग्रीष्मकाले जिन् जिन् विश्वविद्यालयात् स्नातकपदवीं प्राप्नोति, शीघ्रमेव कार्यबलं प्रविशति च सा आशास्ति यत् सा स्वस्य जैविकमातापितरौ व्यक्तिगतरूपेण सुसमाचारं वदिष्यति। दत्तकमातापितरौ अपि बालकद्वयस्य समर्थनं कुर्वन्ति यत् ते चीनदेशं स्वजनं अन्वेष्टुं आगच्छन्ति।

तस्याः अनुजः शेन् दा तया सह चीनदेशं गतः । २० वर्षाणाम् अधिककालपूर्वं चीनदेशं त्यक्त्वा भ्रातरौ हाङ्गझौ-नगरं प्रत्यागतवन्तौ अपि एतत् प्रथमवारं ।

उभौ भ्रातरौ अतीव लम्बौ स्तः, मधुरस्मितौ च सुन्दरौ च । मार्गे अनुजः स्वभगिन्याः सम्यक् पालनं कृत्वा तस्याः रक्षकदूतः अभवत् ।

ज्ञातयः लॉन्गयू मोहुआन् क्षेत्रे भवितुं शक्नुवन्ति

मध्यशरदमहोत्सवस्य वातावरणेन भ्रातरः परस्परं अधिकं स्मर्यन्ते स्म । १९ सेप्टेम्बर् दिनाङ्के भ्रातरः चीनदेशात् निर्गच्छन्ति, स्वबन्धुजनानाम् अन्वेषणस्य कार्यं च अधिकाधिकं तनावपूर्णं भवति ।

सुई योङ्गहुई तस्य दलेन सह तुलनाकार्यं गहनतया आरब्धम् । गतगुरुवासरे (सितम्बर् १२) नूतनाः सुरागाः उद्भूताः तदा ज्ञातं यत् तस्य अनुजस्य शेन् दा इत्यस्य गृहनगरं मोहुआन् टाउनशिप्, लोन्ग्यो काउण्टी, कुझौ इत्यस्य मोहुआन् ग्रामक्षेत्रे भवितुं शक्नोति।

पश्चात्, संवाददाता longyou-नगरे ज्ञातवान् यत्, अतः सः longyou-परिवारस्य अन्वेषण-स्वयंसेवक-समूहेन सह सम्पर्कं कृतवान्, सर्वे भ्रातृभ्रातृणां कृते अधिकं परिश्रमं कर्तुम् इच्छन्ति स्म, "यदि वयं त्यजामः तर्हि दुःखदं भविष्यति" इति किउ उक्तवान्।

एक्स्प्रेस्-सम्वादकाः परिवारस्य अन्वेषणं द्विधा कृतवन्तः ।

हु नाम दम्पती

अपराह्णे सूर्यः अतीव उज्ज्वलः आसीत्, रिपोर्टरः लॉन्गयू परिवारस्य अन्वेषणस्वयंसेवकसमूहस्य द्वौ स्वयंसेवकौ च लाई क्षियाओझेन्, जू जियान्मिङ्ग् च सूचनां अधिकं सत्यापयितुं मोहुआन् ग्रामसमित्याः समीपं त्वरितम् आगतवन्तौ।

पूर्वं वार्ता श्रुत्वा मोहुआननगरसर्वकारः मोहुआनग्रामसमित्या च अन्वेषणकार्यं कर्तुं उत्साहेन साहाय्यं कृतम् ग्रामसमित्याः सचिवः पूर्वम् एक्स्प्रेस्-प्रतिवेदनं दृष्ट्वा, उत्साहेन पलटन-माध्यमेन तत् अवगन्तुं प्रयतितवान्, स्वयंसेविभ्यः प्रतिक्रियां च दत्तवान् यत् "अत्र अस्माकं सदृशः कोऽपि अस्ति" इति

ग्रामसमित्याः प्रवेशद्वारे सप्त-अष्टजनाः परितः अवलोकितवन्तः, तस्याः पार्श्वे एकः मध्यमवयस्कः चक्षुषी, कृशः, आयताकारः मुखः च आसीत् ।

हु भ्राता तस्य पत्नी च

हू नाम मध्यमवयस्कः ५४ वर्षीयः अस्ति । सः अवदत् यत् २००० तः २००३ पर्यन्तं सः स्वपत्न्या सह निङ्गबो-नगरे कार्यं कृत्वा २००२ तमे वर्षे सेप्टेम्बर्-मासस्य २ दिनाङ्के बालकं जनयति स्म, यः तेषां द्वितीयः पुत्रः आसीत् । तस्मिन् समये तेषां ज्येष्ठः पुत्रः ५ वर्षीयः आसीत् यदा तस्य ज्येष्ठः पुत्रः ४ वर्षीयः आसीत् तदा तस्य श्रवणशक्तिः तीव्रः इति निदानं कृत्वा चिकित्सायै हाङ्गझौ-नगरम् आगतः, यस्य कृते बहु धनं व्ययितम्

दम्पती अधुना एव कार्यं कर्तुं बहिः गतः आसीत् पतिः विद्युत् उपकरणकारखाने कार्यं कुर्वन् आसीत्, पत्नी च वस्त्रकारखाने कार्यं कुर्वती आसीत् तेषां आयः अधिकः नासीत्, तेषां जीवनं च अतीव कठिनम् आसीत्।

गर्भवती भूत्वा मम भार्या स्वकार्यं त्यक्त्वा प्रसवस्य अनन्तरं सा एकमासविश्रामं कृत्वा स्वबालकेन सह निङ्गबोनगरं प्रत्यागतवती । यतो हि भार्यायाः कार्यम् नासीत्, तस्मात् परिवारस्य भारः भर्तुः उपरि एव पतितः सम्भवतः आर्थिककारणात्, पत्नी अपि आशां कृतवती यत् तस्याः पतिः एकत्र बालकानां पालने साहाय्यं कर्तुं शक्नोति इति तस्मिन् समये आक्रोशः आसीत्, दुर्भावः च आसीत्” इति ।

हू भ्राता अवदत् यत् तस्मिन् दिने पुनः दम्पती कलहं कृतवान् "अहं तदा अतीव आवेगपूर्णः आसम्। अहं बालकं सम्यक् पालितुं न शक्नोमि इति अहं अनुभवामि स्म, अतः अहं बालकं चतुष्कोणे स्थापयित्वा उत्तमं गृहं अन्वेष्टुम् इच्छामि स्म हु उवाच।

हू भ्राता बालकं बहिः नीत्वा बेलुन्-मण्डलात् हैशु-मण्डलं प्रति बसयानेन गतः यत् अन्ततः सः बालकं झोङ्गशान-चतुष्कं प्रति स्थापयितुं चयनं कृतवान् यतः ते पूर्वं तस्मिन् क्षेत्रे भाडेन गृहीतवन्तः आसन्, चतुष्कोणः अतीव व्यस्तः इति च जानन्ति स्म

हुभ्राता तत्कालीनस्थितिं स्मरणं कुर्वन् अस्ति

"बालकः मातुः श्यामवर्णीयं स्वेटरं फणायुक्तं धारयति स्म। अतीव दीर्घं तस्य ऊरुस्य अधः यावत् आसीत्। अहं दुग्धचूर्णस्य डिब्बा अपि किञ्चित् नगदं च स्थापयित्वा सः हरितमेखलां प्राप्य बालकं, पुटं च अधः स्थापितवान्। "अहं द्वौ घण्टाभ्यः अधिकं यावत् धारायाम् प्रतीक्षमाणः अस्मि।”

"तदा अहं तत् न जानामि स्म। सः यावत् पुनः आगतः तावत् न जानाति स्म यत् सः बालकं उद्याने त्यक्तवान् इति। अहं तं पृष्टवान् यत् सः कुत्र अस्ति, बालकं मम समीपं प्रत्यागन्तुं च पृष्टवान्..." द पत्नी अश्रुपातं कृतवती।

हू भ्राता अवदत् यत् सः २००२ तमस्य वर्षस्य नवम्बर्-मासस्य २८ दिनाङ्के "निङ्गबो-दैनिक"-पत्रिकायां एकं प्रतिवेदनं दृष्टवान् यत् पुलिस-स्थाने एकः बालकः प्राप्तः इति वृत्तपत्रे सूचनायाः विषये पुत्रं अन्वेष्टुं।

हू भ्रातुः तस्य पत्न्याः च डीएनए-सङ्ग्रहं कृत्वा वयं तत्क्षणमेव हाङ्गझौ-नगरं गतवन्तः सायंकाले वयं क्षिहू-जिल्ला-जनसुरक्षा-ब्यूरो-इत्यस्य योङ्गहुई-परिवार-सन्धान-स्टूडियो-इत्यत्र प्रेषितवन्तः ।

४ घण्टाभिः अन्तः एव परिणामः बहिः आगतः : जैविकम् आसीत् !

रात्रौ ८:४२ वादने वेस्ट् लेक् आपराधिक अन्वेषणदलस्य तकनीकीपुलिसः अतिरिक्तसमयं कार्यं कृत्वा तुलनायाः परिणामाः बहिः आगताः यत् हू भ्राता तस्य पत्नी च शेन् दा इत्यस्य जैविकमातापितरौ स्तः!

अनिश्चिततायाः अन्तिमपुष्टिपर्यन्तं ४ घण्टाभिः अन्तः एव परिणामाः बहिः आगताः एषा एव गतिः हाङ्गझौ-नगरे स्वजनस्य अन्वेषणस्य ।

"अद्यतनस्य गतिः!"

भ्रातरः अन्तर्राष्ट्रीयविमानटिकटं क्रीतवन् १९ सितम्बर् दिनाङ्के प्रातःकाले शाङ्घाईतः प्रस्थास्यन्ति।हुभ्राता तस्य पत्नी च तान् विरामयितुं रात्रौ शाङ्घाईनगरं गतवन्तौ। एक्स्प्रेस् संवाददातारः निरन्तरं प्रतिवेदनं दास्यन्ति।

ऑरेन्ज खजूर अन्तरक्रियाशील रिपोर्टर यांग ली तथा ली शिली