समाचारं

हुनाननगरस्य एकस्य प्राथमिकविद्यालयस्य प्राचार्यः छात्रान् नियोक्तुं न शक्नोति इति कारणेन विद्यालयः बन्दः इति अफवाः खण्डयति यत् यदि विद्यालयः बन्दः न भवति तर्हि यदि केवलम् एकः छात्रः अवशिष्टः अस्ति तर्हि सः कार्यं निरन्तरं करिष्यति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के केचन नेटिजनाः पोस्ट् कृतवन्तः यत् हुनान्-प्रान्तस्य हेङ्गयाङ्ग-मण्डलस्य डोङ्गशान्-प्राथमिकविद्यालये विद्यालयवर्षस्य आरम्भात् एकमपि छात्रं न नियुक्तं, तस्मात् सः बन्दं कर्तुं बाध्यः अभवत्

१९ दिनाङ्के जिउपाई न्यूज इत्यनेन डोङ्गशान् प्राथमिकविद्यालयस्य प्राचार्यस्य वाङ्ग युआनबिङ्ग् इत्यनेन सह सम्पर्कः कृतः । तत्र उक्तं यत् विद्यालयः पूर्णतया सत्यः नासीत्, अधुनापि शिक्षकाः छात्राः च सामान्यतया कक्षासु गच्छन्ति, अन्येषु कक्षासु च अनेके छात्राः सन्ति छात्राणां दर्शनार्थं, नियुक्त्यर्थं च परिश्रमं कुर्वन्।

हुनान् प्रान्तस्य हेङ्गयाङ्ग काउण्टी इत्यस्मिन् डोङ्गशान् प्राथमिकविद्यालयः । चित्र/वीडियो स्क्रीनशॉट्

"प्रथमश्रेणीयाः छात्रस्य मातापिता अद्यापि संकोचम् अनुभवति। सः स्वस्य बालकं अधिकजनयुक्ते विद्यालये प्रेषयितुम् इच्छति, परन्तु अस्माकं विद्यालयः तस्य गृहस्य समीपस्थः अस्ति, सर्वाधिकसुलभः च अस्ति। वयं ग्रामसमित्या सह सक्रियरूपेण संवादं कुर्मः retain him.ग्रामीणप्राथमिकविद्यालयेषु अधुना छात्राणां अभावः सामान्यः अस्ति प्रत्येकं कक्षायां द्वौ छात्रौ यावत् अस्माकं विद्यालये एकः छात्रः अस्ति तावत् शिक्षकः गम्भीरतापूर्वकं पाठयिष्यति, विद्यालयः च निरन्तरं कार्यं करिष्यति इति वाङ्ग युआनबिङ्ग् अवदत्।

वाङ्ग युआनबिङ्ग् इत्यनेन उक्तं यत् यद्यपि विद्यालयाः छात्रान् नियुक्त्य उत्तमं शिक्षां दातुं प्रयतन्ते तथापि नगरीकरणस्य कारणेन, स्वजीवनवातावरणस्य उन्नयनस्य इच्छायाः च कारणेन अभिभावकाः स्वसन्ततिं नगरेषु अध्ययनार्थं प्रेषयितुं प्रवृत्ताः भवन्ति। विद्यालयेन गृहगमनादिभिः पद्धत्या छात्रान् पुनः आकर्षयितुं प्रयत्नः कृतः, परन्तु परिणामाः सीमिताः एव अभवन् ।

"डोङ्गशान् ग्रामस्य पञ्जीकृतजनसंख्या २४०० तः अधिका अस्ति, परन्तु बहवः जनाः कार्यं कर्तुं व्यापारं च कर्तुं बहिः गच्छन्ति। प्राथमिकविद्यालयेषु छात्राः न भवन्ति इति सामान्यम्। वस्तुतः अस्माकं कृते ग्रामीणशिक्षायाः अटनं अतीव कठिनम् अस्ति। कदाचित् एकः शिक्षकः एकस्मिन् वर्गे सर्वान् पाठ्यक्रमान् पाठयितुं उत्तरदायी भवितुम् अर्हति, यद्यपि बहवः जनाः न सन्ति, परन्तु प्रतिदिनं अतीव व्यस्तं भवति” इति वाङ्ग युआनबिङ्ग् अवदत्।

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया