समाचारं

चोङ्गतक् प्रौद्योगिकी : कम्पनी सम्प्रति सर्वर उद्योगे आदेशेषु तीव्रगत्या वर्धमाना अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ न्यूज् पठितवान् तदा एकः निवेशकः निवेशक-अन्तर्क्रियाशील-मञ्चे पृष्टवान् यत् एआइ-विकासस्य कारणात् एआइ-सर्वर्-क्षेत्रे कम्पनीयाः मुख्यग्राहकाः के सन्ति? 800g ऑप्टिकल मॉड्यूल्स् क्षेत्रे, कम्पनीयाः तत्सम्बद्धानां pcb उत्पादानाम् आपूर्तिं कर्तुं क्षमता अस्ति वा? धन्यवादा!

suntec technology (002815.sz) इत्यनेन १९ सितम्बर् दिनाङ्के निवेशक-अन्तर्क्रियाशील-मञ्चे उक्तं यत् सर्वर-उद्योगे कम्पनीयाः आदेश-मात्रा तीव्रगत्या वर्धमानः अस्ति । कम्पनीयाः वर्तमानमुख्यग्राहकाः zte, h3c, yunjian, baode इत्यादयः ग्राहकाः सन्ति । विट्ले-मञ्चं बैच-रूपेण निर्यातितम् अस्ति तथा च सम्प्रति नूतन-पीढीयाः ईगल-स्ट्रीम्-मञ्चस्य अन्येषां एआइ-सर्वर-पीसीबी-उत्पादानाम् लघु-बैच-परीक्षण-उत्पादने ग्राहकैः सह सहकार्यं कुर्वन् अस्ति कम्पनीयाः सहायककम्पनी शेन्झेन् चोङ्गडा चिरकालात् उच्चगतियुक्तानां बोर्डानां उच्चबहुस्तरीयबोर्डानां च उत्पादनार्थं प्रतिबद्धा अस्ति, येषां उच्चविश्वसनीयता, उच्चस्थिरता, उच्चदोषसहिष्णुता च सर्वरस्य गुणवत्तायाः कृते आवश्यका अस्ति, तथा च तस्य सामूहिकनिर्माणक्षमता अस्ति झुहाई चोङ्गडा फैक्ट्री ii जून २०२४ तमे वर्षे कार्यान्वितं भविष्यति, सर्वरक्षेत्रस्य कृते उच्च-बहुस्तरीय-बोर्ड-उत्पादनक्षमतां योजयित्वा । कम्पनी सर्वरक्षेत्रे अनुसन्धानविकासयोः निवेशं वर्धयति एव सर्वरस्य कृते बहुस्तरीय मुद्रितसर्किटबोर्ड" " उत्पादाः, यथा उत्कृष्टवैज्ञानिकप्रौद्योगिकीनवाचारक्षमता, उन्नतप्रौद्योगिकी, विश्वसनीयगुणवत्ता, औद्योगिकविकासे उच्चमूल्यप्रभावः इत्यादीनां व्यापकलाभानां सह, "गुआंगडोङ्गप्रान्तस्य प्रसिद्धाः उच्चप्रौद्योगिकीउत्पादाः" इति सफलतापूर्वकं रेटिङ्ग् कृतवन्तः २०२३ तमे वर्षे" । ८००जी ऑप्टिकल् मॉड्यूल् कृते कम्पनीयाः पीसीबी उत्पादाः विकसिताः सन्ति, सम्प्रति नमूनापदे सन्ति । 1.6t ऑप्टिकल् मॉड्यूल् सम्बद्धा pcb उत्पादप्रौद्योगिकी अद्यापि आरक्षिता अस्ति।

(संवाददाता कै डिंग) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया