समाचारं

२०२४ तमस्य वर्षस्य ऑप्टिक्स वैली मैराथन्-क्रीडायाः लॉटरी-परिणामाः बहिः सन्ति, पञ्जीकृत-धावकानां औसत-आयुः ३७.४ वर्षाणि च अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता हू डिकाई

संवाददाता गोंग झीमिंग

१९ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य ऑप्टिक्स् वैली मैराथन् इत्यस्य लॉटरी-परिणामस्य घोषणा अभवत् । जिमु न्यूजस्य संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे ऑप्टिक्स वैली मैराथन् कृते कुलम् ५६,८४० जनाः पञ्जीकरणं कृतवन्तः पञ्जीकृतानां धावकानां औसत आयुः ३७.४ वर्षाणि आसीत्, वुहानतः बहिः आवेदकानां संख्या च ७७.२% अस्ति।

२०२४ प्रकाशिकी घाटी मैराथन मार्ग मानचित्र

अस्मिन् वर्षे ऑप्टिक्स वैली मैराथन् नवम्बर् १७ दिनाङ्के प्रातः ८ वादने वुहान पूर्वसरोवर उच्चप्रौद्योगिकीक्षेत्रे आरभ्यते, यत्र २०,२९६ प्रतिभागिनः भविष्यन्ति। तेषु ७,००० जनाः मैराथन् स्पर्धायां (४२.१९५ किलोमीटर्), ६,००० जनाः अर्ध-मैराथन् स्पर्धायां (२१.०९७५ किलोमीटर्), ६,००० जनाः स्वस्थधावन-कार्यक्रमे (प्रायः १३ किलोमीटर्), १,२९६ जनाः च निगमे भागं गृहीतवन्तः रिले दौड (३६ वर्गाः, प्रत्येकं वर्गः ३६ जनाः गठने) । प्रतियोगिनः हुआझोङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयात् आरभ्य पूर्वदिशि वुहान-नव-नगरं यावत् धावितवन्तः, मुख्यतया ऑप्टिक्स-उपत्यका-विज्ञान-प्रौद्योगिकी-नवाचार-गलियारा, ऑप्टिक्स-उपत्यका-केन्द्रीय-पारिस्थितिकी-गलियारा इत्यादिभ्यः स्थानेभ्यः गच्छन्ति स्म

२०२३ ऑप्टिक्स वैली मैराथन परिणाम

२०२४ तमे वर्षे ऑप्टिक्स वैली मैराथन् लॉटरी-परिणाम-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे कुलम् आवेदकानां संख्या ५६,८४० यावत् अभवत्, यत्र ११,००५ जनाः मैराथन्-दौडस्य कृते पञ्जीकरणं कृतवन्तः, १४,२१३ जनाः अर्ध-मैराथन्-क्रीडायाः कृते पञ्जीकरणं कृतवन्तः, ३१,६२२ जनाः च स्वास्थ्य-धावनस्य कृते पञ्जीकरणं कृतवन्तः मैराथन-पञ्जीकरणानां औसत-वयोः ४१.३ वर्षाणि, अर्ध-मैराथन-पञ्जीकरणानां औसत-वयोः ३६.९ वर्षाणि, स्वस्थ-धावन-पञ्जीकरणानां औसत-वयोः आयुः ३६.३ वर्षाणि, सर्वेषां आयोजनानां पञ्जीकरणानां औसत-वयोः आयुः ३७.४ वर्षाणि च भवति

२०२४ तमे वर्षे ऑप्टिक्स वैली मैराथन्-क्रीडायां विश्वस्य सर्वेभ्यः भागेभ्यः धावन-उत्साहिणः आकृष्टाः सन्ति । हुबेई-नगरात् बहिः आवेदकानां संख्यां विद्यमानाः शीर्षपञ्चप्रान्ताः हेनान्, हुनान्, जियाङ्गक्सी, अनहुई, शाण्डोङ्ग् च सन्ति, यत्र वुहान-नगरात् बहिः आवेदकानां संख्या ७७.२% अस्ति ज्ञातव्यं यत् नवम्बर्-मासस्य १९ दिनाङ्के यस्मिन् दिने ऑप्टिक्स-उपत्यकायाः ​​मैराथन्-क्रीडायाः आरम्भः अभवत्, तस्मिन् दिने १७९ पञ्जीकृताः धावकाः आसन्, येषां जन्मदिनम् अस्मिन् दिने आसीत्

२०२३ ऑप्टिक्स वैली मैराथन परिणाम

ऑप्टिक्स वैली मैराथन आयोजकसमितिः स्मरणं करोति यत् पञ्जीकृताः धावकाः १९ सितम्बर् दिनाङ्के १०:०० वादनस्य अनन्तरं लॉटरीपरिणामानां जाँचार्थं ऑप्टिक्स वैली मैराथन् आधिकारिकजालस्थले अथवा मरामाला एप् अथवा "ऑप्टिक्स वैली मैराथन्" wechat सार्वजनिकखाते प्रविष्टुं शक्नुवन्ति। विजयी खिलाडयः पृष्ठे स्थापितानुसारं पञ्जीकरणशुल्कस्य भुक्तिं २३ सितम्बर् दिनाङ्के मध्याह्न १२:०० वादनात् पूर्वं पूर्णं कुर्वन्तु ये विजेतारः खिलाडयः समये एव भुक्तिं न सम्पन्नं कुर्वन्ति तेषां कृते आयोजकसमितिः हस्ताक्षरितराशिः भविष्यति इति पूर्वनिर्धारितं करिष्यति अप्रतिषेध। प्रथमपरिक्रमे विजयस्य शुल्कं च दत्तस्य अनन्तरं यदि क्रीडकाः सन्ति ये लॉटरी जित्वा न दत्तवन्तः, तथा च स्थानानि अवशिष्टानि सन्ति, तर्हि आयोजकसमितिः द्वितीयचक्रस्य रेखाचित्रणं करिष्यति यः द्वितीयपरिक्रमे विजयी अभवत्, तथा च खिलाडयः द्वितीयपरिक्रमे विजयं प्राप्नुयुः सूचनायाः अनन्तरं, भवान् स्वस्य विजयस्य स्थितिं अद्यतनीकर्तुं स्वस्य व्यक्तिगतकेन्द्रे प्रवेशं कर्तुं शक्नोति तथा च समये एव भुक्तिं सम्पूर्णं कर्तुं शक्नोति। (चित्रं संवाददातृणा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया