समाचारं

ताइवानदेशस्य एकमात्रं आरामस्त्रीणां कांस्यप्रतिमा १८ सेप्टेम्बर् दिनाङ्के निष्कासिता

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः लिआङ्ग यूझी

ताइवानदेशस्य "चाइना टाइम्स् न्यूज नेटवर्क्" इत्यस्य अनुसारं १८ सितम्बर् दिनाङ्के ताइवानदेशे आरामस्य महिलानां स्मरणार्थं एकमात्रं कांस्यप्रतिमा निष्कासितम् ।

यत्र आरामस्य महिलानां स्मारकप्रतिमा निष्कासिता आसीत् तस्य दृश्यस्य चित्राणि (china times news network)

समाचारानुसारं ताइनानगरस्य मध्यपश्चिममण्डले झोङ्गीमार्गस्य झोङ्गझेङ्गमार्गस्य च चौराहे स्थिता एषा कांस्यप्रतिमा द्वयोः हस्तयोः प्रतिरोधं कुर्वती ताइवानदेशस्य आरामस्य महिला इव अस्ति कांस्यप्रतिमायाः उत्थापितः स्थापना च तैनान्-नगरस्य आराम-महिला-मानवाधिकार-समानता-प्रवर्धन-सङ्घः २०१८ तमे वर्षे अभवत् ।सम्बद्धेषु वार्षिकोत्सवेषु स्थानीयजनाः अत्र जापानस्य आक्रामकयुद्धे आराम-महिला-व्यवस्थायाः पीडितानां स्मरणं करिष्यन्ति |.

कुओमिन्ताङ्गस्य "विधायिका" इत्यस्य मते ज़ी लॉन्जी इत्यनेन मीडियाभ्यः पुष्टिः कृता यत् यत्र कांस्यप्रतिमा स्थापिता अस्ति तत् कुओमिन्टाङ्गस्य ताइनान् सिटी पार्टी मुख्यालयस्य सम्पत्तिः यतः भूमिः परिसमाप्तः नीलामश्च अभवत्, तस्मात् आरामस्य महिलानां कांस्यप्रतिमा अपसारिता तथा गोदामं प्रति परिवहनं कृतम्। ज़ी लोङ्गजी इत्यनेन उक्तं यत् सः भूनिलामात् पूर्वं कांस्यप्रतिमायाः नूतनं स्थानं अन्वेष्टुं ताइनान्-नगरस्य अधिकारिणः बहुवारं आह्वितवान्, परन्तु तस्य अनुमोदनं न प्राप्तम्

यदा २०१८ तमे वर्षे ताइनान्-नगरे आराम-महिलानां कांस्य-प्रतिमायाः अनावरणं कृतम्, तदा कुओमिन्टाङ्ग-जनाः उक्तवन्तः यत् ताइवान-देशे या आराम-महिला-प्रसंगः अभवत्, सा वास्तविकः वास्तविकः च अस्ति इति आशास्ति तथ्यानि कृत्वा युद्धपीडितानां कृते यथायोग्यं योगदानं ददति।

परन्तु तत्कालीनः जापानी मुख्यमन्त्रिमण्डलसचिवः योशिहिदे सुगा सार्वजनिकरूपेण अस्मिन् विषये असन्तुष्टिं प्रकटितवान् यत् एतेन कदमेन जापानदेशः "गहनः खेदजनकः" अभवत् तथा च "ताइवानस्य दृष्टिकोणः जापानीसर्वकारस्य सुसंगतस्थित्या सह असङ्गतः अस्ति" इति डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः आरामस्य महिलानां कांस्यप्रतिमायाः स्थापना "नागरिकसमाजसमूहानां स्वतःस्फूर्तं कार्यम्" इति घोषितवन्तः, भविष्ये अपि जापानदेशेन सह वार्तालापं करिष्यन्ति इति च अवदन् अस्य वक्तव्यस्य प्रतिक्रियारूपेण द्वीपे जनाः डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणां आलोचनां कृतवन्तः यत् ते जापान-देशस्य प्रसन्नतायै ताइवान-देशस्य महिलानां जापानी-सेनायाः अपमानस्य इतिहासस्य चयनात्मकरूपेण अवहेलनां कृतवन्तः