समाचारं

इन्डोनेशिया-दलेन द्वौ अपि प्राकृतिकौ क्रीडकौ योजितौ, तेषां मूल्यं राष्ट्रिय-फुटबॉल-दलस्य द्विगुणाधिकं भविष्यति, राष्ट्रिय-फुटबॉल-दलस्य कृते शीर्ष-१८ स्पर्धा तस्मादपि कष्टप्रदः भविष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्डोनेशिया-प्रतिनिधिसदनस्य पूर्णसभा अद्य कार्यसूचीं पारितवती, ततः परं प्राकृतिकरूपेण प्राप्तौ खिलाडौ मिस् हिल्गर्स्, एलियानो रेइण्डर्स् च इत्येतौ द्वौ आगामिसप्ताहे नेदरलैण्ड्देशे इन्डोनेशियादेशस्य नागरिकतां दातुं सहमतौ।
हिल्गर्स् तथा इन्डोनेशिया-फुटबॉल-सङ्घस्य अध्यक्षः तोहिर्
२३ वर्षीयः हिल्गर्स् केन्द्रीयरक्षकरूपेण कार्यं करोति, एरेडिविसी-दलस्य ट्वेन्टे-इत्यस्य कृते क्रीडति च सः अस्मिन् सत्रे ६ क्रीडाः क्रीडितः, १ गोलं च कृतवान् सः सम्प्रति जर्मनी-देशस्य स्थानान्तरण-विपण्ये ७ मिलियन-यूरो-रूप्यकाणां मूल्यं धारयति
रेइण्डर्स् जूनियरः तथा इन्डोनेशिया-फुटबॉल-सङ्घस्य अध्यक्षः तोहिर् च
२३ वर्षीयः रेण्डर्स् दक्षिणपृष्ठस्य रूपेण कार्यं करोति सः एसी मिलान-मध्यक्षेत्रस्य रेन्डर्स् इत्यस्य अनुजः अस्ति सः डच्-एरेडिविसी-दलस्य ज़्वोल्-इत्यस्य कृते क्रीडति सः अस्मिन् सत्रे ५ क्रीडाः क्रीडितः अस्ति तथा च जर्मनी-देशस्य स्थानान्तरण-विपण्ये तस्य मूल्यम् अस्ति । ६५०,००० यूरो । तदतिरिक्तं डेझुआन् इत्यनेन दत्ता सूचना ज्ञायते यत् रेइण्डर्स् आक्रामकमध्यक्षेत्रस्य, विङ्गरस्य च क्रीडां कर्तुं शक्नोति ।
प्राकृतिकक्रीडकौ हिल्गर्स्, रेण्डर्स् च नेदरलैण्ड्देशे प्राकृतिकनागरिकत्वेन शपथग्रहणं किमर्थं कृतवन्तौ इति विषये इन्डोनेशिया-फुटबॉल-सङ्घस्य अध्यक्षः तोहिर् इत्यनेन व्याख्यानं दत्तम् यत् "तेषां कृते क्रीडितानां क्लबानां सम्मानः अस्माभिः अवश्यं कर्तव्यः, अतः नियमानाम् अनुपालनं कुर्वन्तः क्रीडकाः अस्माभिः प्राप्ताः। पद्धतिः , नेदरलैण्ड्देशे प्राकृतिकरणस्य शपथग्रहणं नियमविरुद्धं न भवति ये केचन जनाः इन्डोनेशियादेशे प्राकृतिकीकरणं कृतवन्तः ते अन्येषु देशेषु अपि शपथं गृहीतवन्तः, अतः नेदरलैण्ड्देशे अयं समयः अपवादः नास्ति .वयं इन्डोनेशियादेशस्य कानूनस्य अन्तर्राष्ट्रीयन्यायस्य च आदरं कृतवन्तः।”
तोहिर् स्पष्टतया अवदत् यत् प्राकृतिकीकरणं दीर्घकालीनः उपायः भविष्यति. सः अवदत् यत् - "लोकतान्त्रिकयुगे मतभेदाः सन्ति, परन्तु अस्माकं लक्ष्यं राष्ट्रियदलस्य प्रदर्शनं वर्धयितुं भवितुमर्हति। अधुना फीफा-सङ्घस्य प्रासंगिकाः प्राकृतिकरणनीतयः सन्ति, प्रासंगिकाः शर्ताः पूरिताः चेत् प्रत्येकं देशः क्रीडकान् प्राकृतिकीकरणं कर्तुं शक्नोति। डच्-देशः राष्ट्रियदलं उदाहरणम् अस्ति।"
"फुटबॉलः वैश्विकः क्रीडा अस्ति। यावत् भवन्तः अस्मिन् काले राष्ट्रियदलेन न आहूताः पञ्चवर्षपर्यन्तं देशस्य लीगे क्रीडन्ति, अथवा रक्तेन सम्बन्धिनो भवन्ति, तावत् भवन्तः अन्यदेशे प्राकृतिकाः भवितुम् अर्हन्ति। आशास्महे विदेशेषु खिलाडयः एकत्रितुं अस्माकं राष्ट्रियदलस्य सुदृढीकरणाय इन्डोनेशिया-वंशीयानां उच्चगुणवत्तायुक्तप्रतिभाः” इति ।
सम्पूर्णस्य इन्डोनेशियायाः राष्ट्रियदलस्य मूल्यं सम्प्रति १६.७३ मिलियन यूरो अस्ति मिलियन यूरो)।
अक्टोबर्-मासे शीर्ष-१८ मध्ये राष्ट्रिय-फुटबॉल-दलस्य सामना आस्ट्रेलिया-दलस्य, इन्डोनेशिया-दलस्य च सामना भविष्यति सम्प्रति राष्ट्रिय-फुटबॉल-दलः क्रमशः द्वौ क्रीडौ हारितवान् अस्ति, सः समूहस्य अधः अस्ति
रेड स्टार न्यूज संपादक ओउ पेंग व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया