समाचारं

एआइ चिप्स् प्रफुल्लिताः सन्ति, सूचीकृतानां ८०% कम्पनीनां शेयरमूल्यानि किमर्थं पतन्ति?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वायत्तवाहनचालनस्य अनन्तरं घरेलु एआइ चिप्स् इत्यनेन सूचीकरणस्य अन्यः तरङ्गः आरब्धः इव दृश्यते ।
अद्यतने एआइ चिप यूनिकॉर्न् शङ्घाई बिरेन् टेक्नोलॉजी कम्पनी लिमिटेड् मार्गदर्शनार्थं शङ्घाई सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन सह पञ्जीकरणप्रक्रियायाः माध्यमेन गतः अस्ति तथा च प्रथमवारं शेयर्स् निर्गत्य सार्वजनिकरूपेण गन्तुं योजनां करोति। संयोगवशं अगस्तमासस्य अन्ते पूर्वं चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थले अपि अन्यस्य एआइ चिप् यूनिकॉर्नस्य, शङ्घाई सुइयुआन् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य सूचीकरणमार्गदर्शनदाखिलीकरणस्य खुलासाः कृतः
कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन सह बृहत् मॉडलप्रशिक्षणस्य अनुमानस्य च माङ्गल्यं दिने दिने वर्धमानं वर्तते यत् महत्त्वपूर्णं कम्प्यूटिंगशक्तिसमर्थनं प्रदाति इति मूलघटकत्वेन एआइ चिप्स् इत्यस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् परन्तु ज्ञातव्यं यत् फ्लश-आइफाइण्ड्-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे २१ ए-शेयर-एआइ-चिप्-कम्पनीषु १७ कम्पनीषु क्षयः आसीत् किं वास्तवमेव अस्मिन् समये कम्पनीनां कृते ipo -इत्यत्र त्वरितम् उत्तमः समयः अस्ति?
एआइ चिप्स् कृते मुख्ययुद्धम्
"एआइ चिप् कम्पनयः वर्तमानसमये सार्वजनिकरूपेण गन्तुं चयनं कुर्वन्ति, मुख्यतया मार्केट् वातावरणं, प्रौद्योगिकीप्रगतिः, पूंजीमागधा च इत्यादिभिः कारकैः चालिताः गुओ ताओ, एकः एन्जिल् निवेशकः वरिष्ठः आर्टिफिशियल इन्टेलिजेन्स विशेषज्ञः च, निरन्तरप्रगतेः व्यापकप्रयोगस्य च सह एतत् मन्यते of artificial intelligence technology, the market उच्चप्रदर्शनस्य एआइ चिप्स् इत्यस्य माङ्गल्याः उदयेन एआइ चिप् कम्पनीभ्यः विशालाः मार्केट् अवसराः प्राप्ताः।
"द्वितीयं, घरेलु एआइ चिप्स् इत्यस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, प्रौद्योगिकी क्रमेण परिपक्वा अभवत्, तथा च विपण्यभागस्य विस्तारः निरन्तरं जातः। सूचीकरणस्य वित्तपोषणस्य च माध्यमेन एताः कम्पनयः न केवलं अधिकं वित्तीयसमर्थनं प्राप्तुं शक्नुवन्ति, अपितु स्वस्य ब्राण्ड् प्रभावं अपि वर्धयितुं शक्नुवन्ति तथा च तेषां विपण्यस्थानं वर्धयन्ति तदतिरिक्तं राष्ट्रियं स्थानीयं च कृत्रिमबुद्धि-चिप-उद्योगानाम् समर्थनार्थं, कम्पनीनां कृते सार्वजनिकरूपेण गन्तुं अनुकूलं वातावरणं निर्मातुं, विकासस्य त्वरिततायै पूंजी-बाजारस्य उपयोगं कर्तुं कम्पनीभ्यः प्रोत्साहयितुं च अनेकाः नीतयः निर्गताः सन्ति
एआइ चिप् कम्पनीनां विकासाय २०२४ तमः वर्षः महत्त्वपूर्णः वर्षः अस्ति । एआइ-प्रौद्योगिकी निरन्तरं विकसिता अस्ति, बहु-मोडल-बृहत्-माडल-इत्येतत् जनरेटिव-ए.आइ.
गार्टनरस्य पूर्वानुमानस्य अनुसारं २०२४ तमे वर्षे वैश्विक एआइ चिप् मार्केट् ३३% वर्धते, यत् ७१.३ अरब अमेरिकी डॉलरं यावत् भविष्यति, २०२५ तमे वर्षे अपि २९% अधिकं वृद्धिः भविष्यति इति अपेक्षा अस्ति ।घरेलुबाजारः अपि १०० बिलियनस्य स्केलं प्राप्तवान् अस्ति व्यापारोद्योगसंशोधनसंस्थायाः भविष्यवाणी अस्ति यत् चीनस्य एआइ चिप् मार्केट् २०२४ तमे वर्षे ७१.३ अरब अमेरिकीडॉलर् यावत् भविष्यति।चिप् मार्केट् आकारः १४१.२ बिलियन युआन् तः २३०.२ बिलियन युआन् यावत् भविष्यति।
एतादृशी महतीं माङ्गं दृष्ट्वा वैश्विकप्रौद्योगिकीकम्पनयः, बहूनां स्टार्टअपकम्पनयः च अस्मिन् उद्योगे प्रवेशं कृत्वा एआइ चिप्स् इत्यत्र निवेशं स्वसंशोधनं च वर्धितवन्तः। एनवीडिया इत्यस्य उच्चस्तरीय-एआइ-चिप्स्-इत्यस्य सीमित-आपूर्ति-कारणात् अनेके कम्पनयः सक्रियरूपेण घरेलु-विकल्पान् अन्वेष्टुं आरब्धाः, घरेलु-चिप्-प्रतिस्थापनं च आकारं गृह्णाति
अस्मिन् समये आईपीओ-यात्रायां प्रारभमाणौ कम्पनीद्वयं २०१९ तमे वर्षे स्थापितायाः बिरेन्-प्रौद्योगिक्याः उच्च-प्रदर्शन-कम्प्यूटिङ्ग्-क्षेत्रे महत्त्वपूर्णानि सफलतानि प्राप्तानि सन्ति hardware platforms. ज्ञातव्यं यत् बहुकालपूर्वं न, बिरेन् प्रौद्योगिक्याः अधुना एव घरेलुजीपीयू-एनवीडिया-जीपीयू-सह-अस्तित्वं प्राप्तुं स्वस्य स्वतन्त्रं मौलिकं च विषमजीपीयू-सहकारि-प्रशिक्षणसमाधानं घोषितवती
सुइयुआन् प्रौद्योगिकी अपि नेत्रयोः आकर्षकम् अस्ति, तस्य मेघप्रशिक्षणचिप्सः च बहु ध्यानं आकर्षितवन्तः । २०१८ तमे वर्षे स्थापिता एषा कम्पनी एआइ-त्वरक-कार्ड्, सिस्टम्-क्लस्टर्स्, तथा च सॉफ्टवेयर-हार्डवेयर-समाधानं प्रदाति, यत्र चिप्स्, बोर्ड्, सर्व-इन्-वन-इंटेलिजेण्ट्-कम्प्यूटिङ्ग्-यन्त्राणि, द्रव-शीतल-कम्प्यूटिङ्ग्-शक्ति-क्लस्टर्स्, समर्थक-सॉफ्टवेयर-प्रणाली च समाविष्टानि सन्ति
अवधारणा उष्णा अस्ति, ८०% तः अधिकाः कम्पनयः किमर्थं क्षीणाः सन्ति?
एआइ चिप्स् इत्यस्य अवधारणा उष्णा अस्ति, किं कम्पनीनां स्वागतं गौणविपणेन कर्तुं शक्यते? २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीकृतानां एआइ-चिप्-कम्पनीनां प्रदर्शनात् न्याय्यं चेत् अद्यापि एतत् अज्ञातम् अस्ति ।
२०२४ तमस्य वर्षस्य प्रथमार्धे एआइ चिप् कम्पनीनां शेयरमूल्यं शुद्धलाभप्रदर्शनं च
फ्लश-आइफाइण्ड्-दत्तांशैः ज्ञायते यत् सूचीकृतेषु २१ कम्पनीषु १३ कम्पनयः लाभप्रदतां प्राप्तवन्तः, येषु ६२% भागः अस्ति; परन्तु एतत् ज्ञातव्यं यत् वर्षस्य प्रथमार्धे उद्योगस्य उदयः पतनः च सर्वथा भिन्नः आसीत् १७ सूचीकृताः एआइ चिप् कम्पनयः सर्वे क्षीणाः आसन्, तेषु ८१% भागः आसीत्, तेषु १२ द्विअङ्कात् अधिकेन न्यूनाः अभवन्
उद्योगः पूर्णरूपेण प्रचलति, प्रभावशालिनः अर्जनप्रदर्शनं, शेयरमूल्यानि च पतन्ति इति गुओ ताओ इत्यनेन उक्तं यत् एषा घटना विविधकारणानां कारणेन भवितुम् अर्हति। एकतः समग्ररूपेण दुर्बलविपण्यप्रदर्शनस्य अभावेऽपि एतेषां कम्पनीनां लाभप्रदता अद्यापि प्रबलं वर्तते, यत् तेषां प्रतिस्पर्धात्मकलाभान्, विपण्यां उत्तमसञ्चालनक्षमता च प्रदर्शयति अपरपक्षे, शेयरबजारस्य उतार-चढावः निवेशकानां भावना, स्थूल-आर्थिक-वातावरणं, उद्योग-विकासस्य सम्भावना च इत्यादिभिः कारकैः प्रभावितं भवति अतः यदि कार्यप्रदर्शने सुधारः भवति चेदपि अल्पकालीनरूपेण शेयर-मूल्येषु उतार-चढावः भवितुम् अर्हति
ज्ञातव्यं यत् उत्कृष्टं शेयरमूल्यप्रदर्शनयुक्तानि कम्पनयः अपि सन्ति । प्रथमाङ्कस्य "एआइ चिप्" इति नाम्ना प्रसिद्धस्य कैम्ब्रियनस्य अस्मिन् वर्षे प्रथमार्धे ६४.७६५३ मिलियन युआन् राजस्वं प्राप्तम्, वर्षे वर्षे ४३.४२% न्यूनता, ५३० मिलियन युआन् शुद्धलाभहानिः च अभवत् वर्षस्य प्रथमार्धे वृद्धिः ४७.२१% प्राप्तवान् ।
समग्र-उद्योगस्य विषये गुओ ताओ इत्यनेन उक्तं यत् सम्प्रति एआइ-चिप्-डिजाइन-क्षेत्रे केचन घरेलु-कम्पनयः महतीं प्रगतिम् अकरोत्, उत्पादस्य प्रदर्शनं च अन्तर्राष्ट्रीय-उन्नत-स्तरं प्रति निरन्तरं गच्छति |. परन्तु शीर्ष-अन्तर्राष्ट्रीय-कम्पनीनां तुलने मम देशस्य अद्यापि निर्माण-प्रौद्योगिक्याः, डिजाइन-नवीनीकरण-क्षमतायाः, औद्योगिक-पारिस्थितिकी-निर्माणस्य च विषये कतिपयानां अन्तराणां सामना भवति |. सौभाग्येन, प्रबलं घरेलुबाजारमागधा, सर्वकारीयनीतीनां सशक्तसमर्थनेन सह, घरेलु एआइ चिप् कम्पनीनां कृते प्रौद्योगिकी-सफलतां त्वरयितुं अन्तर्राष्ट्रीय-अग्रणीस्तरं च गृहीतुं दृढं गारण्टीं प्रदाति
(लोकप्रिय समाचार·फेंगको वित्त संवाददाता xie wenqian)
प्रतिवेदन/प्रतिक्रिया