समाचारं

अलीबाबा वु योङ्गमिङ्ग् : उन्नत-एआइ-माडलस्य सीमा दश-अर्ब-डॉलर्-पर्यन्तं प्राप्स्यति, रोबोटिक्स-उद्योगः च विशाल-परिवर्तनानां आरम्भं करिष्यति |

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा-संस्थायाः वु योङ्गमिङ्ग् इत्यस्य मतं यत् उन्नत-एआइ-माडलस्य निवेशस्य सीमा दश-अर्ब-डॉलर्-पर्यन्तं भवितुम् अर्हति ।
१९ सितम्बर् दिनाङ्के अलीबाबा समूहस्य मुख्यकार्यकारी तथा अलीबाबा क्लाउड् इन्टेलिजेन्स समूहस्य अध्यक्षः मुख्यकार्यकारी च वु योङ्गमिङ्ग् इत्यनेन २०२४ तमे वर्षे कम्प्यूटिङ्ग् सम्मेलने मुख्यभाषणं कृतम्
१९ सितम्बर् दिनाङ्के हाङ्गझौ-नगरस्य युन्की-नगरे २०२४ तमस्य वर्षस्य युन्की-सम्मेलनस्य आरम्भः अभवत्, अलीबाबा-समूहस्य मुख्यकार्यकारी, अलीबाबा-क्लाउड-गुप्तचर-समूहस्य अध्यक्षः मुख्यकार्यकारी च, स्वस्य मुख्यभाषणे अवदत् यत् - "विगत-२२ मासेषु एआइ-इत्यस्य विकासस्य गतिः किमपि इतिहासं अतिक्रान्तवान्, परन्तु वयम् अद्यापि एजीआई क्रान्तिस्य प्रारम्भिकपदे स्मः, जनरेटिव एआइ इत्यस्य महती कल्पना मोबाईल-फोन-पर्दे एकं वा द्वौ वा नूतनौ सुपर-एप्स् निर्मातुं न, अपितु डिजिटल-जगत् ग्रहणं कर्तुं च भौतिकजगत् परिवर्तयतु” इति ।
२०२३ तमस्य वर्षस्य सितम्बरमासे अलीबाबा-समूहस्य मुख्यकार्यकारीरूपेण कार्यभारं स्वीकृत्य युन्की-सम्मेलने वु योङ्गमिङ्ग् इत्यस्य प्रथमं भाषणम् अपि अस्ति । वू योङ्गमिङ्ग् इत्यस्य मतं यत् अग्रिमे चरणे उन्नत-एआइ-प्रतिमानानाम् निवेशस्य सीमा अरब-अरब-अथवा दश-अर्ब-डॉलर्-रूप्यकाणि अपि प्राप्स्यति: “सच्चिदानन्द-एजीआई-प्राप्त्यर्थं अग्रिम-पीढी-प्रतिरूपे बृहत्तरं, अधिक-बहुमुखी, अधिक-सामान्यीकृत-ज्ञान-व्यवस्थायाः आवश्यकता वर्तते .
उद्योगः एआइ-सुपर-अनुप्रयोगानाम् उद्भवस्य प्रतीक्षां करोति इति मतस्य विषये वु योङ्गमिङ्ग् इत्यनेन एआइ-इत्यस्य कल्पना केवलं एतस्मिन् एव सीमितं न भविष्यति इति सूचितम् सः विगतत्रिंशत् वर्षेषु अन्तर्जालतरङ्गं उदाहरणरूपेण गृहीतवान्- "अन्तर्जालतरङ्गस्य सारः संयोजनम् अस्ति। अन्तर्जालः जनान्, सूचनान्, व्यापारान्, कारखानान् च संयोजयति। संयोजनद्वारा विश्वस्य सहकार्यदक्षतां वर्धयति, महत् मूल्यं सृजति।" , तथा च जनानां जीवनं परिवर्तयति।" जीवनशैली। परन्तु जननात्मकः एआइ उत्पादकतायाः आपूर्तिद्वारा नूतनं मूल्यं निर्माति, तस्मात् विश्वस्य कृते अधिकं आन्तरिकं मूल्यं निर्माति, अर्थात् सामान्यतया सम्पूर्णस्य विश्वस्य उत्पादकतास्तरस्य सुधारः भवति। एतत् मूल्यनिर्माणं चलं भवितुम् अर्हति अन्तर्जालस्य मूल्यं दशगुणं दशकशः वा भवति” इति ।
अस्मिन् युन्की सम्मेलने बृहत् मॉडल्, कम्प्यूटिंग् शक्तिः, स्वायत्तवाहनचालनं, रोबोट् च चत्वारि मुख्यशब्दाः अभवन् । वु योङ्गमिङ्ग् इत्यनेन दर्शितं यत् वाहन-उद्योगस्य अनन्तरं रोबोट्-इत्येतत् अग्रिमः उद्योगः भविष्यति यः महत् परिवर्तनं करिष्यति - "भविष्यत्काले सर्वाणि चलवस्तूनि बुद्धिमान् रोबोट् भविष्यन्ति । एतत् कारखानेषु रोबोट्-बाहुः, निर्माणस्थलेषु क्रेन्, अथवा रोबोट्-इत्यत्र भवितुम् अर्हति गोदामेषु पोर्टर्, अग्निशामकाः अग्निशामकस्थलेषु, यत्र परिवारस्य पालतूकुक्कुराः, आचार्याः, सहायकाः... अधुना प्रत्येकस्मिन् नगरीयगृहे एकं वा द्वौ वा कारौ स्तः भविष्ये प्रत्येकं गृहे द्वौ वा त्रीणि वा रोबोट्-आदयः भवितुम् अर्हन्ति येन जनानां जीवनं सुधारयितुम् तेषु” इति ।
तदतिरिक्तं अलीबाबा क्लाउड् इत्यनेन अवलोकितं यत् नूतने कम्प्यूटिङ्ग्-शक्ति-विपण्ये ५०% अधिकाः नूतनाः माङ्गल्याः एआइ-द्वारा चालिताः भवन्ति, एआइ-कम्प्यूटिङ्ग्-शक्ति-माङ्गलिका च मुख्यधारायां जातः वु योङ्गमिङ्ग् इत्यनेन उक्तं यत् जननात्मकः एआइ कम्प्यूटिङ्ग् आर्किटेक्चर इत्यस्मिन् मौलिकपरिवर्तनं आनयिष्यति : "भविष्यत्काले प्रायः सर्वेषु सॉफ्टवेयर् हार्डवेयर् च तर्कक्षमता भविष्यति, तेषां कम्प्यूटिङ्ग् कोर्स् च कम्प्यूटिङ्ग् मॉडल् भविष्यति यस्मिन् जीपीयू एआइ कम्प्यूटिंग् शक्तिः मुख्यतया उपयुज्यते, तथा च cpu पारम्परिकं कम्प्यूटिंग् पूरितम् अस्ति ”
अस्मिन् युन्की सम्मेलने अलीबाबा क्लाउड् इत्यनेन बृहत् मॉडल् इत्यस्य दृष्ट्या अपि अपडेट्-श्रृङ्खला प्रारब्धा, यत्र टोङ्गी-मूल-माडलस्य उन्नयनं, ओपन-सोर्स-माडलस्य qwen2.5-श्रृङ्खलायाः विमोचनं, भाषायां, श्रव्ये च १०० तः अधिकानि पूर्ण-मोडल-माडल-प्रक्षेपणं च अन्तर्भवति , तथा दृष्टिः। रिपोर्ट्-अनुसारं टोङ्गी-मुक्त-स्रोत-माडलस्य सञ्चित-अवलोकनानि ४० मिलियन-अधिकं जातम्, तथा च टोङ्गी-देशीय-माडल-व्युत्पन्न-माडल-योः कुल-संख्या ५०,००० तः अतिक्रान्तवती, येन अमेरिकन-लामा-माडल-श्रृङ्खलायाः पश्चात् द्वितीयः विश्वस्तरीयः मॉडल-समूहः अस्ति तस्मिन् एव काले अलीबाबा क्लाउड् इत्यनेन घोषितं यत् टोङ्गी किआन्वेन् इत्यस्य मुख्यत्रयस्य मॉडलस्य मूल्येषु पुनः महती न्यूनता अभवत्, अधिकतमं ८५% न्यूनता अभवत्, दशलाखस्य टोकनस्य मूल्यं च ०.३ युआन् इत्येव न्यूनम् अस्ति
अलीबाबा क्लाउड् इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी झोउ जिंगरेन् इत्यनेन उक्तं यत् अलीबाबा क्लाउड् एआइ आधारभूतसंरचनायाः कृते नूतनं मानकं निर्धारयति तथा च एआइ आधारभूतसंरचनायाः उन्नयनार्थं पूर्णतया निवेशं कृत्वा डाटा सेण्टरं सुपरकम्प्यूटररूपेण परिणमयति। तदतिरिक्तं झोउ जिंगरेन् इत्यनेन विशेषतया उल्लेखः कृतः यत् विगतवर्षद्वये अस्य मॉडलस्य आकारः सहस्रगुणः वर्धितः, परन्तु मॉडलस्य कम्प्यूटिङ्ग् पावरव्ययः निरन्तरं न्यूनः भवति, उद्यमानाम् अपि मॉडलस्य उपयोगाय व्ययः अपि वर्धमानः अस्ति lower and lower: "एतत् एआइ आधारभूतसंरचनायाः व्यापकं नवीनताक्षेत्रम् अस्ति। आगमिष्यमाणानां प्रौद्योगिकीलाभांशानां सह वयं उन्नत एआइ आधारभूतसंरचनानां निर्माणे निवेशं निरन्तरं करिष्यामः तथा च सहस्रेषु उद्योगेषु बृहत् मॉडल्-प्रवर्तनं त्वरितं करिष्यामः।
समागमस्य अनन्तरं द पेपरस्य संवाददातृभिः सह मीडियाभिः सह साक्षात्कारे झोउ जिंगरेन् इत्यनेन अजोडत् यत् अलीबाबा क्लाउड् इत्यस्य मूल्यकमीकरणं मुख्यतया तकनीकी अनुकूलनस्य माध्यमेन अभवत् यत् “अद्य न केवलं मॉडल् स्वयं द्रुतगत्या पुनरावृत्तिः भवति, अपितु सिस्टम् इत्यस्य तर्कवास्तुकला, प्रणाली सहितम् optimization, is also continuous improvement विगतमासेषु अस्माकं प्रयत्नानाम् माध्यमेन वयं मॉडल् तर्कस्य सर्वेषां पक्षेषु कार्यक्षमतां अधिकं सुधारयितुम् समर्थाः अस्मत्... अद्यत्वे अस्माकं सम्पूर्णस्य ai उद्योगस्य विकासं प्रभावीरूपेण प्रवर्धयितुं आवश्यकता वर्तते , तथा च एतेन एव प्रकारेण वयं विविधानि एआइ-अनुप्रयोगाः अधिकतया कर्तुं शक्नुमः।”
झोउ जिंगरेन् अपि अवदत् यत् सः न मन्यते यत् एतत् बृहत् मॉडल् मूल्ययुद्धम् अस्ति यथा जनाः "२० वर्षपूर्वं कल्पयितुं न शक्तवन्तः यत् अद्यत्वे २०० युआन् दर्जनशः गीगाबाइट् यातायातस्य उपयोगं कर्तुं शक्नोति पर्याप्तम् अनुप्रयोगाय अतीव महत् अस्ति।”
अलीबाबा मेघस्य मुक्तस्रोतस्य बन्दस्रोतस्य च मॉडलस्य विन्यासस्य विषये झोउ जिंगरेन् अवदत् यत् एकतः मुक्तस्रोतस्य करणसमये वयं आशास्महे यत् पारिस्थितिकीतन्त्रं विकसितुं शक्नोति अपरतः बन्दस्रोतस्य करणसमये उद्यमानाम् सेवां कर्तुं शक्नुमः more effectively: “गतवर्षात् अलीबाबा क्लाउड् मुक्तस्रोतस्य प्रति अविचलतया प्रतिबद्धः अस्ति, यत् क्लाउड् कम्प्यूटिङ्ग् कर्तुं अस्माकं मूल अभिप्रायेन सह निकटतया सम्बद्धम् अस्ति वयम् आशास्महे यत् अधिकाः जनाः मुक्तस्रोतस्य क्षमतायाः लाभं ग्रहीतुं शक्नुवन्ति
द पेपर रिपोर्टर हु हन्यान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया