समाचारं

प्रायः २७० एकरम् ! बीजिंग-नगरस्य योजना अस्ति यत् लिङ्कोङ्ग-मण्डलस्य डाक्सिङ्ग्-क्षेत्रे अन्तर्राष्ट्रीय-अस्पताले निवेशं कर्तुं शक्नोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग समाचार "बीजिंग विमोचन" wechat सार्वजनिक खातेः अनुसारं, अद्यैव वाणिज्यमन्त्रालयः, राष्ट्रियसास्थ्यआयोगः, राज्यस्य खाद्यऔषधप्रशासनं च "चिकित्साक्षेत्रे उद्घाटनस्य विस्तारस्य पायलटकार्यं कर्तुं सूचना" जारीकृतवन्तः ", यत् बीजिंग सहितं नवस्थानेषु अनुमतिं दातुं योजनां करोति पूर्णतया विदेशीयस्वामित्वयुक्तानि चिकित्सालयाः स्थापयन्तु। चिकित्साक्षेत्रे निरन्तरं नवीनविकासस्य अवसरानां सन्दर्भे,लिङ्कोङ्ग-मण्डलस्य डैक्सिङ्ग-क्षेत्रं जीवनस्य स्वास्थ्य-उद्योगस्य च विकासं त्वरयति, संयुक्तराज्यस्य टेक्सास्-चिकित्साकेन्द्रं, बोस्टन्-नगरस्य लॉन्ग्वुड्-चिकित्सामण्डलं च इत्यादीनां विश्वस्तरीयचिकित्सासमूहानां विरुद्धं मापदण्डं करोति, अन्तर्राष्ट्रीयजीवनस्य स्वास्थ्यस्य च योजनां करोति समुदायः यत्र प्रायः २७० एकर् चिकित्साभूमिः आरक्षिता अस्ति ।, अन्तर्राष्ट्रीय-अस्पतालेषु निवेशं कर्तुं विश्वस्तरीयं जीवन-स्वास्थ्य-उद्योग-समूहं निर्मातुं च ठोस-आधारं स्थापयति ।
अन्तर्राष्ट्रीयजीवनस्वास्थ्यसमुदायः बीजिंगपायलटमुक्तव्यापारक्षेत्रस्य उच्चस्तरीयौद्योगिकक्षेत्रे डैक्सिङ्गसमूहे स्थितः अस्ति, यस्य कुलनियोजितभूमिक्षेत्रं प्रायः २८६.८ हेक्टेयरः अस्ति तथा च कुलनिर्माणपरिमाणं प्रायः २३२ मिलियनवर्गमीटर् अस्तिप्रायः २७० एकरभूमिः चिकित्साप्रयोगाय आरक्षितुं योजना अस्ति । अस्य कार्यक्षेत्रस्य योजना निर्माणं च चिकित्सासेवानां, चिकित्सासंशोधनस्य, औषधउद्योगस्य च "त्रिचिकित्साएकीकरणम्" एकीकृत्य भवति ।, "अन्तर्राष्ट्रीयस्वास्थ्यपोर्टल, जीवनउद्योगस्य हरित घाटी, परिशुद्धता चिकित्सासंशोधनस्मार्टसिटी" इति लक्ष्यं कृत्वा, विश्वं सम्बद्धं अन्तर्राष्ट्रीयस्वास्थ्यकेन्द्रं निर्मातुं।
भविष्यम् अत्र अस्तिएतत् शीर्ष-तृतीय-अस्पतालानि, अन्तर्राष्ट्रीय-अस्पतालानि, शोध-अस्पतालानि, अन्तर्राष्ट्रीय-औषध-कम्पनी-मुख्यालयं, अन्तर्राष्ट्रीय-औषध-अनुसन्धान-विकास-निर्माणं, अन्तर्राष्ट्रीय-नैदानिक-निरीक्षण-समागम-क्षेत्राणि, स्मार्ट-चिकित्सा-सत्यापन-केन्द्राणि च निर्मास्यति |., विश्वजीवनविज्ञानविकासस्य महत्त्वपूर्णः स्रोतः, चीनस्य जीवनस्य स्वास्थ्यउद्योगस्य च विकासाय मूलसमागमस्थानं, वैश्विकं उच्चस्तरीयं चिकित्सापर्यटनस्थलं च भवति
सम्पादक लियू कियानक्सियन
प्रतिवेदन/प्रतिक्रिया