समाचारं

गार्डन् एक्स्पो बीजिंग-नगरस्य इतिहासे बृहत्तमस्य लालटेन-महोत्सवस्य स्वागतं करोति, फेङ्गटाई-नगरस्य अग्निशामकाः च आयोजनस्य रक्षणं कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर पेङ्ग जिंगताओ) बीजिंग-नगरस्य इतिहासे बृहत्तमः लालटेन-प्रदर्शनः १४ सितम्बर-दिनाङ्के २०२४ तमे वर्षे बीजिंग-मध्य-शरद-महोत्सवः तथा च राष्ट्रियदिवसस्य लालटेन-महोत्सवः “बीजिंग-लालटेन-महोत्सवः” बीजिंग-उद्यान-प्रदर्शने उद्घाटितः जनाः तस्य अद्वितीयं आकर्षणं च सामान्यजनाः पर्यटकाः च। १८ सितम्बर् दिनाङ्के सायं बीजिंग-न्यूज-पत्रिकायाः ​​संवाददातारः फेङ्गटाई-मण्डलस्य अग्नि-उद्धार-दलस्य अग्रपङ्क्ति-वाहनदलस्य अनुसरणं कृत्वा लालटेन-महोत्सव-उद्याने परिसरेषु च गस्तीं निरीक्षणं च कृतवन्तः
अग्निशामकाः खाद्यस्थानानां पुरतः सुरक्षापरीक्षां कुर्वन्ति। बीजिंग न्यूजस्य संवाददाता वाङ्ग ज़िचेङ्ग इत्यस्य चित्रम्
अवगम्यते यत् "बीजिंग लालटेन महोत्सवः १४ सेप्टेम्बर् तः अक्टोबर् ३१ पर्यन्तं भविष्यति।दीपमहोत्सवस्य संचालनसमयः १६:०० तः २३:०० पर्यन्तं भवति, प्रकाशस्य समयः च १८:०० तः २३:०० पर्यन्तं भवति लालटेनमहोत्सवे आगन्तुकाः न केवलं २०० तः अधिकानां लालटेनसमूहानां आनन्दं लब्धुं शक्नुवन्ति, अपितु सांस्कृतिकप्रदर्शनानि द्रष्टुं, स्वादिष्टभोजनस्य स्वादनं इत्यादीनि अपि कर्तुं शक्नुवन्ति । अस्मिन् उद्याने अमूर्तसांस्कृतिकविरासतां, सांस्कृतिकं सृजनात्मकं च उत्पादं, भोजनम् इत्यादयः १५० तः अधिकाः विशेषदुकानानि सन्ति ।
फेङ्गताई-मण्डलस्य अग्नि-उद्धार-दलेन बीजिंग-लालटेन-महोत्सवस्य कृते अग्नि-संरक्षणं प्रदत्तम् आसीत्, यत् सम्पूर्णं उद्यानं ९ क्षेत्रेषु विभक्तम् आसीत्, यत् ६०० एकराधिकं क्षेत्रं व्याप्तम् आसीत् । कर्तव्यक्षेत्रे 22 भूमिगत अग्निशामकजलस्थानकानि सन्ति, टुकड़ीनेता स्थानीयपरिवेक्षकाणां कर्तव्यवाहनदलानां च नेतृत्वं कृत्वा लालटेनमहोत्सवपार्के अग्निसुरक्षाजागृतिं निरीक्षणं च बहुवारं कृतवान्, यत्र वेल्डिंगकार्यक्रमेषु, अग्निनिवारणदूरतासु, अग्निशामकेषु च ध्यानं दत्तम् तत्परतास्थले उपकरणविन्यासः, तथा च यत् कर्मचारीः प्रमाणपत्रैः अन्यैः परिस्थितिभिः सह कार्यं कुर्वन्ति वा, तथा च सार्वजनिकसुरक्षा, आपत्कालीन, सांस्कृतिकपर्यटनादिविभागैः सह सहकार्यं कुर्वन्ति यत् ते अग्निसुरक्षायाः मुख्यदायित्वं निर्वहणार्थं यूनिट्-भ्यः आग्रहं कुर्वन्ति।
बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता घटनास्थले एव ज्ञातवान् यत् चाङ्गसिण्डियन-अग्निशामकस्थानकेन स्थलस्य परिस्थितेः आधारेण उद्यानं त्रयः कर्तव्यक्षेत्राणि विभज्य उद्याने ३ वाहनेषु १५ जनानां कर्तव्यस्य व्यवस्था कृता बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता दृष्टवान् यत् आपत्कालीन-वर्दी-धारिणः, जल-कुहरेण अग्निशामक-यन्त्राणि च वहन्तः अग्निशामकाः अग्नि-विविध-आपदानां सन्दर्भे शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति इति सुनिश्चित्य अविराम-गस्तं कुर्वन्ति
अग्निशामकाः विद्युत्पेटिकानां नियमितनिरीक्षणं कुर्वन्ति। बीजिंग न्यूजस्य संवाददाता वाङ्ग ज़िचेङ्ग इत्यस्य चित्रम्
अन्तिमेषु दिनेषु अग्निनिरीक्षणेन आयोजनस्य आयोजकानाम्, स्तम्भसञ्चालकानां च अग्निसुरक्षाजागरूकतायाः उन्नतिः अभवत्, अग्निसंकटाः च समाप्ताः अग्रिमे चरणे फेङ्गताई-जिल्ला-अग्निशामक-उद्धार-दलः उद्यान-एक्सपो-मध्ये "बीजिंग-लालटेन-महोत्सवे" गतिशील-गस्त्य-निरीक्षणं, अग्नि-सुरक्षा-सेवा-मार्गदर्शनं च कर्तुं अग्निशामक-बलानाम् आयोजनं निरन्तरं करिष्यति, येन आगच्छन्ति-नागरिकाणां कृते उत्तमं अग्नि-सुरक्षा-वातावरणं निर्मास्यति | दीपानां आनन्दं प्राप्तुं ।
सम्पादकः याङ्ग है तथा प्रूफरीडर यांग ली
प्रतिवेदन/प्रतिक्रिया