समाचारं

"सुन्दरं रेलमार्गं अन्वेष्यताम् [gf]2022[/gf] गणराज्यस्य चिह्नं अन्वेष्टुम्" इति बृहत्-परिमाणेन ऑनलाइन-प्रचार-कार्यक्रमस्य आरम्भः अभवत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के केन्द्रीयसाइबरस्पेसकार्याणां आयोगस्य सामाजिककार्याणां ब्यूरो तथा चीनरेलवेसमूहस्य पार्टीनेतृत्वसमूहस्य प्रचारविभागस्य मार्गदर्शनेन चीनरेलवे बीजिंग ब्यूरो समूहकम्पनी लिमिटेड् इत्यनेन "अधिकतमस्य अन्वेषणं" इति सहप्रायोजकत्वं कृतम् सुन्दरं रेलवे·अन्वेषणम्" बीजिंगनगरपालिकासमितेः साइबरस्पेसकार्यालयस्य तथा हेबेईप्रान्तीयपक्षसमितेः साइबरस्पेसकार्यालयस्य संयोजनेन। बृहत्परिमाणस्य ऑनलाइनप्रचारप्रचारस्य "गणराज्यस्य मुहरः" इत्यस्य प्रारम्भसमारोहः बीजिंग रेलस्थानक।
२०२४ तमे वर्षे नूतनचीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति, "१४ तमे पञ्चवर्षीययोजनायाः" लक्ष्याणि कार्याणि च प्राप्तुं महत्त्वपूर्णं वर्षम् अस्ति अयं कार्यक्रमः सहस्रमाइल-रेलमार्गेण सह गणराज्यस्य विकासस्य चिह्नस्य अन्वेषणं करिष्यति, बीजिंग-तियान्जिन्-हेबेई इत्यस्य समन्वितविकासस्य परिणामान् प्रदर्शयिष्यति, बीजिंग-नगरस्य समन्वितविकासं प्रवर्धयितुं बीजिंग-रेलवे-संस्थायाः प्रथमा उत्तम-स्थितेः सजीव-अभ्यासस्य अनुभवं करिष्यति- तियानजिन्-हेबेई, रेलवेजालस्य सकारात्मक ऊर्जाप्रचारस्य विस्तारं कुर्वन्तु, तथा च चीनीयशैल्या आधुनिकीकरणस्य "इञ्जिनस्य" सेवां समर्थनं च कर्तुं पर्याप्तं बहादुराः भवन्तु तथा च जनमतस्य उत्तमं वातावरणं निर्मातुं शक्नुवन्ति।
प्रक्षेपणसमारोहे बीजिंगनगरसमितेः साइबरस्पेस् प्रशासनस्य उपनिदेशकः गुओ युसोङ्गः, चीनरेलवेबीजिंगब्यूरोसमूहनिगमस्य दलसमितेः उपसचिवः जियांग् शाओबिन् च क्रमशः भाषणं दत्तवन्तौ आविष्कारदलः सुन्दररागं प्रति प्रस्थानम् अकरोत् "chasing dreams and flying" इति विषयगीतस्य ।
आयोजनस्य कालस्य मध्ये आयोजकः केन्द्रीय-स्थानीय-मुख्यधारा-माध्यमानां, सकारात्मक-अन्तर्जाल-प्रसिद्धानां, रेल-उद्योग-विशेषज्ञानाम् च ५०-तमेभ्यः अधिकान् जनान् आमन्त्रितवान् यत् ते "सर्वततम-सुन्दर-आविष्कार-समूहस्य" निर्माणं कृत्वा आयोजने भागं ग्रहीतुं शक्नुवन्ति अयं आयोजनः सेप्टेम्बर्-मासस्य १८ दिनाङ्कात् २० दिनाङ्कपर्यन्तं त्रयः दिवसाः यावत् स्थास्यति । अस्मिन् कालखण्डे "सर्वतोऽपि सुन्दरः आविष्कारसमूहः" बीजिंगरेलस्थानकं प्रविशति, यस्य "चीनस्य प्रथमस्थानकम्" इति प्रतिष्ठा अस्ति, तथा च गणराज्यस्य वृद्ध्या सह बीजिंगरेलमार्गस्य इतिहासस्य अनुभवं करिष्यति यत् "माओत्सेडोङ्ग" इञ्जिनस्य भ्रमणं करिष्यति युद्धस्य धूमात् आगतः, तथा च बीजिंग रेलवे जनानां पीढीनां कथाः शृणुत नवीन चीनस्य निर्माणस्य विकासस्य च ऐतिहासिककथां सेवन्तु, "चीनस्य उच्चगतिरेलस्य प्रथमः विरामः" बीजिंग दक्षिण रेलस्थानकं गच्छन्तु, तथा च चीनस्य उच्चगतिरेलस्य विकासं परिवर्तनं च अवगन्तुं बीजिंग-तियानजिन् अन्तरनगरसवारीं गृह्णन्तु चीनीयशैल्याः आधुनिकीकरणस्य उच्चगतिरेलस्य च प्रवर्धनार्थं विश्वप्रसिद्धे xiongan नवीननगरे प्रवेशं कुर्वन्तु गुणवत्ताविकासस्य समयस्य चिह्नम् ; and enter the 115-year-old qinglongqiao railway station , बीजिंग-झांगजियाकोउ रेलमार्गस्य आध्यात्मिकविरासतां शृणुत तथा च बीजिंग-झांगजियाकोउ उच्चगतिरेलवे यत् चीनस्य आर्थिकसामाजिकविकासस्य सेवां एकशताब्दं यावत् कृतवन्तः इत्यादि, ऐतिहासिकं दर्शयन्तु मीडिया-दृष्टिकोणेन गणराज्यस्य विकासे सहायतायां बीजिंग-रेलवे-जनानाम् छापं संघर्षकथाः च कुर्वन्ति, तथा च बीजिंग-तियानजिन्-हेबेइ-नगरयोः समन्वितविकासाय उज्ज्वलभविष्यस्य प्रतीक्षां कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया