समाचारं

aion rt आधिकारिकचित्रं विमोचितं भविष्यति, पूर्वविक्रयणं च 26 सितम्बर् दिनाङ्के आरभ्यते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना १९ सितम्बर् दिनाङ्के aion आधिकारिकतया स्वस्य नूतनं सेडान् - aion rt विमोचितवान् नूतनं कारं a+ वर्गस्य सेडान् इति रूपेण स्थितम् अस्ति, नूतनं डिजाइनभाषां स्वीकुर्वति, समग्ररूपेण च आकारः अधिकं फैशनयुक्तः गतिशीलः च अस्ति उल्लेखनीयं यत् एआइओएन आरटी लिडार् उच्चस्तरीयस्मार्टड्राइविंग्, सिलिकॉन् कार्बाइड् सुपरचार्जिंग्, अल्ट्रा-लम्ब बैटरी-जीवनं च सज्जीकृतं भविष्यति नूतनकारस्य वैश्विकपूर्वविक्रयणं २६ सितम्बर् दिनाङ्के आरभ्यते।

रूपस्य दृष्ट्या aion rt नूतनं डिजाइनभाषां स्वीकुर्वति, समग्ररूपेण च आकारः अधिकं गतिशीलः फैशनयुक्तः च अस्ति । अग्रमुखस्य विषये नूतनकारस्य अग्रमुखं बन्दं डिजाइनं स्वीकुर्वति एकीकृते हेडलाइटसमूहे अद्वितीयाः एलईडी दिवा चलनप्रकाशाः समाविष्टाः सन्ति, ये अतीव तीक्ष्णाः दृश्यन्ते। तदतिरिक्तं नूतनकारस्य तलभागे कृष्णवर्णीयः वायुसेवनजालः, वायुमार्गदर्शकस्य आकारः च क्रीडाशीलतायाः पूर्णः अस्ति ।

पार्श्वतः नूतनकारस्य पार्श्वाकारः तुल्यकालिकं सरलं डिजाइनं स्वीकुर्वति, फास्टबैक् आकारः अपि अतीव गतिशीलः अस्ति । खिडकी, पृष्ठदृश्यदर्पण, पार्श्वस्कर्ट इत्यादीनां परितः कृष्णीकरणं प्रयुक्तं भवति, बहुस्पोक् चक्राकारेन सह मिलित्वा अस्य फैशनस्य प्रबलः भावः भवति कारस्य पृष्ठभागे नूतनकारस्य पृष्ठभागे वर्तमानकाले लोकप्रियाः थ्रू-टाइप् टेल्लाइट्स् न उपयुज्यन्ते, परन्तु तस्य सुडौलदीपस्य आकारः प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यते

ए+-वर्गस्य सेडान् इति नाम्ना एआइओएन आरटी मृदुसामग्रीणां विशालक्षेत्रेण आच्छादितम् अस्ति । अपि च, कारस्य २७७५ मि.मी.

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८६५/१८७५/१५२०मि.मी., चक्रस्य आधारः २७७५मि.मी. ज्ञातव्यं यत् एआइओएन आरटी लिडार् उच्चस्तरीयं बुद्धिमान् चालनप्रणालीं, सिलिकॉन् कार्बाइड् सुपरचार्जिंग् च सुसज्जितम् अस्ति, यस्य बैटरी-जीवनं दीर्घं भवति एतावता नूतनकारस्य विशिष्टविन्याससूचना न घोषिता, वयं च निरन्तरं ध्यानं दास्यामः ।

(फोटो/वेन्दु जिन्यी)