समाचारं

"7" इत्यनेन सह अन्यः मॉडल् तरङ्गः प्रक्षेपणं कर्तुं प्रवृत्तः अस्ति यत् अग्रिमः उष्णः मॉडलः कः भवितुम् अर्हति?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मया पूर्वं "७" इति नाम्ना युक्तानां मॉडलानां वृत्तान्तः कृतः ये वाहनविपण्ये प्रक्षेपिताः सन्ति, खलु च बहवः सन्ति । परन्तु "7" इत्यस्य विषये सर्वेषां उत्साहः न न्यूनीकृतः इव दृश्यते।

जिक्रिप्टन 7x

पूर्वविक्रयमूल्यम् : २३९,९०० युआन् तः आरभ्य

विपणनस्य समयः २० सितम्बर्

मॉडल हाइलाइट्स् : आलीशान पञ्चसीटर एसयूवी

प्रथमसप्ताहे जिक्रिप्टन् ७एक्स् इत्यस्य आदेशाः २०,००० यूनिट् अतिक्रान्ताः, लोकप्रियता च अद्यापि उत्तमम् अस्ति । नूतनं कारं २० सितम्बर् दिनाङ्के आधिकारिकतया प्रक्षेपणं भविष्यति। नूतनकारस्य मुख्यविषयं सुन्दरं बाह्यं आन्तरिकं च, पृष्ठपीठेषु विलासितायाः उच्चस्तरः च अस्ति । सम्पूर्णा श्रृङ्खला मानकरूपेण ८००v मञ्चेन सुसज्जिता अस्ति, यत् गृहविपण्यं केन्द्रीकृत्य अस्ति । भविष्ये मॉडल् वाई इत्यादिभिः मॉडलैः सह स्पर्धां कर्तव्या ।

गहरे नीले l07

विपणनस्य समयः २० सितम्बर्

मॉडल हाइलाइट्स: huawei qiankun स्मार्ट ड्राइविंग समर्थन

डार्क ब्लू एल०७ इत्येतत् मध्यम आकारस्य काररूपेण स्थापितं, नूतनं कारं च २० सितम्बर् दिनाङ्के आधिकारिकतया प्रक्षेपणं भविष्यति । नूतनं कारं बुद्धिमत्तायां केन्द्रितम् अस्ति, तथा च सर्वाधिकं मुख्यविषयं अस्ति यत् एतत् huawei qiankun intelligent driving इत्यनेन सुसज्जितं भविष्यति, येन इदं huawei qiankun intelligent driving इत्यनेन सुसज्जितं 200,000 तः न्यूनं एकमात्रं मध्यम आकारस्य कारं भविष्यति। deep blue super range extender इत्यनेन सह मिलित्वा नूतनस्य कारस्य मूल्यम् अद्यापि प्रतीक्षितुम् अर्हति ।

अविता ०७

विपणनस्य समयः : २६ सितम्बर्

मॉडल हाइलाइट्स्: huawei qiankun ads 3.0

अविटा ०७ इत्यस्य पूर्वं विक्रयणं आरब्धम् अस्ति, तस्य आधिकारिकरूपेण २६ सितम्बर् दिनाङ्के प्रारम्भः भविष्यति इति अपेक्षा अस्ति । नूतनकारस्य डिजाइनं विशेषतः आन्तरिकस्य काकपिट्-विन्यासे आलम्बित-विन्यासे प्रौद्योगिक्याः अतीव प्रमुखः भावः अस्ति । तस्मिन् एव काले नूतनकारस्य huawei qiankun ads 3.0 इत्यनेन अपि सुसज्जितं भविष्यति, यत् उत्तमं स्मार्ट-चालन-अनुभवं दातव्यम् । केवलं पश्यन्तु यत् तस्य मूल्यं अधिकं आकर्षकं भविष्यति वा।

पवनग्रह समुद्र s7

विपणनस्य समयः : २६ सितम्बर्

पूर्व-विक्रय मूल्य: 129,800-139,900 युआन

मॉडल हाइलाइट्स: क्वांटम आर्किटेक्चर

फेङ्गक्सिन्घाई एस ७ मध्यम-बृहत्-आकारस्य वाहनरूपेण स्थितम् अस्ति, तस्य आधिकारिकरूपेण २६ सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति । शुद्धविद्युत्कूपस्य शरीरस्य आकारः अतीव सुस्पष्टः गतिशीलः च अस्ति, भविष्ये विस्तारित-परिधि-संस्करणं प्रारम्भं कर्तुं शक्यते । नवीनकारः dongfeng इत्यस्य लोकप्रियं क्वाण्टम् आर्किटेक्चरं, mach e power, armor battery 3.0, xinghai pilot intelligent driving assistance system इत्यादीन् प्रौद्योगिकीन् एकीकृत्य अस्ति

झीजीए र7

पूर्वविक्रयमूल्यम् : २६८,००० युआन् तः आरभ्य

मॉडल हाइलाइट्स् : कूप एसयूवी

हुवावे-चेरी-योः सहकार्यस्य zhijie इत्यस्य द्वितीयं मॉडलं zhijie r7 इत्यस्य पूर्वविक्रयः आरब्धः अस्ति । आधिकारिकयुद्धप्रतिवेदनं अस्ति यत् पूर्वविक्रयः २४ घण्टेषु १०,००० यूनिट् अतिक्रान्तवान्, यत् zhijie s7 इत्यस्य पूर्वविक्रयात् श्रेष्ठम् अस्ति । zhijie r7 इत्यस्य 800v, अधिकतमं बैटरी जीवनं 802km, तथा च huawei qiankun zhijia ads 3.0, touring chassis इत्यादिभिः सुसज्जितम् अस्ति । zhijie s7 इत्यस्य विक्रयमात्रा वास्तवतः आदर्शः नास्ति, अगस्तमासे केवलं ४०० तः अधिकाः यूनिट् भवन्ति । अतः zhijie r7 zhijie इत्यस्य विक्रयं रक्षितुं शक्नोति वा? मूल्यं द्रष्टुं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति।

u7 यावत् पश्यन्

विपणनस्य समयः : वर्षस्य अन्तः सूचीकृतः

मॉडल हाइलाइट्स्: “मिलियन-स्तरीय” नवीन ऊर्जा प्रमुखम्

याङ्गवाङ्गस्य प्रथमा सेडान्, याङ्गवाङ्ग यू७ "लाखस्तरीय" नूतन ऊर्जा प्रमुख मॉडलरूपेण स्थापिता भविष्यति एतत् प्रथमवारं क्रान्तिकारी प्रौद्योगिक्या युन्नान-जेड् इत्यनेन सुसज्जितं भविष्यति तथा शीर्षप्रदर्शनं भवति। तत्र यी सिफाङ्ग + "ईश्वरस्य नेत्रम्" उच्चस्तरीयं बुद्धिमान् वाहनचालनसहायता प्रणाली अपि अस्ति किं भवन्तः मन्यन्ते यत् तस्य विलासितास्तरः "कोटिः" प्राप्तवान्?

अन्ते लिखन्तु

उपर्युक्ताः सर्वे मॉडलाः सन्ति येषां नाम "7" अस्ति ये शीघ्रमेव प्रक्षेपिताः भविष्यन्ति। टिप्पणीक्षेत्रे स्वमतानि त्यक्तुं स्वागतम्।