समाचारं

changzhou आधारं प्रविश्य hiace 07ev इत्यस्य गुणवत्तां बलं च अन्वेष्टुम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार १९ सितम्बर् दिनाङ्के "byd e platform 3.0 evo and hiace 07ev technology experience co-creation camp" इत्यस्य उद्घाटनसमारोहः byd इत्यस्य changzhou उत्पादनमूले आयोजितः byd इत्यस्य प्रथमः मॉडलः ई-प्लेटफॉर्म 3.0 evo उन्नतप्रौद्योगिक्या सुसज्जितः इति नाम्ना hiace 07ev इत्यनेन वाहनस्य दक्षतायां, शक्तिप्रदर्शने, चालनगुणवत्तायां च सर्वतोमुखी सुधारः कृतः अस्ति

अस्मिन् वर्षे मे-मासस्य १० दिनाङ्के प्रक्षेपणात् आरभ्य अगस्तमासस्य अन्ते यावत् hiace 07ev इत्यनेन अपर्याप्तं उत्पादनक्षमता, केवलं त्रयः पूर्णविक्रयमासाः च सन्ति चेदपि २४,००० तः अधिकाः यूनिट् विक्रीताः सन्ति

एतादृशाः उपलब्धयः byd इत्यस्य changzhou उत्पादन आधारस्य, hiace 07ev इत्यस्य जन्मस्थानस्य विश्वस्तरीयबुद्धिमान् निर्माणप्रौद्योगिक्याः, उन्नतप्रौद्योगिक्याः, गुणवत्तानियन्त्रणप्रणाल्याः च अविभाज्याः सन्ति

चाङ्गझौ उत्पादन आधारे मुद्रांकनकारखाना उच्च-दक्षतां, पूर्णतया स्वचालितं उत्पादनं प्राप्तुं, उच्च-सटीकतां उच्चगुणवत्तां च मुद्रण-भागानाम् सुनिश्चित्य, उद्योगस्य अग्रणीं ७,९००-टन-पूर्णतया संलग्नं उच्च-गति-इस्पात-एल्युमिनियम-संकर-लचील-उत्पादन-प्रक्रियाम् अङ्गीकुर्वति

वेल्डिंग-कारखानः बुद्धिमान् स्वचालित-उत्पादन-रेखाः स्वीकरोति तथा च शीत-उष्ण-संयोजन-प्रक्रियाभिः सुसज्जितः अस्ति, एतत् विविध-इस्पात-प्लेट्, एल्युमिनियम-मिश्रधातु-आदि-सामग्रीभिः निर्मितं बॉडी-इन्-वाइट्-उत्पादनं कर्तुं शक्नोति, तथा च बॉडी-इन्-इ-इत्यस्य वेल्डिंग-गुणवत्ता सुनिश्चितं करोति । श्वेतः।

लेपनकारखाना अत्यन्तं स्वचालितं उत्पादनं स्वीकरोति तथा च शतप्रतिशतम् रोबोट्-स्प्रेकरणं प्राप्नोति ।

अन्तिमः विधानसभाकारखानः मॉड्यूलर, स्वचालित, सूचना-आधारित-उत्पादन-प्रक्रियाः स्वीकरोति, प्रत्येकस्य वाहनस्य निर्माण-सूचनाः सम्पूर्णे प्रक्रियायां अनुसन्धानं कर्तुं शक्यते, येन सम्पूर्णस्य वाहनस्य गुणवत्ता सुनिश्चिता भवति

उन्नतनिर्माणप्रौद्योगिकी सर्वेषु पक्षेषु आयामेषु च hiace 07ev इत्यस्य गुणवत्तायाः ठोस आधारं स्थापयति, येन hiace 07ev समग्रतया अग्रणी उच्चस्तरीयगुणवत्ता प्राप्यते।

ई-प्लेटफॉर्म ३.० इवो प्रौद्योगिक्या सुसज्जितस्य प्रथमस्य मॉडलस्य रूपेण hiace 07ev इत्यस्य सुरक्षा, दक्षता, चार्जिंग् इत्यादिषु पक्षेषु बहुविधाः लाभाः सन्ति । ctb वाहनसुरक्षा आर्किटेक्चरस्य नूतनपीढीयाः आधारेण hiace 07ev विश्वस्य प्रथमेन अन्तःसंरचना ctb सुरक्षा आर्किटेक्चरेन सुसज्जितम् अस्ति क्षेत्रीयशरीरस्य शक्तिः उद्योगस्य तुलने 60% वर्धिता अस्ति, तथा च यात्रीकक्षस्य विकृतिप्रतिरोधः 50% वर्धितः अस्ति, तथा च। समग्रवाहनस्य काकपिटस्य च सुधारं कृत्वा, उच्चतरं सुरक्षामापदण्डं स्थापयति।

ई-मञ्चस्य ३.० इवो इत्यस्य निरन्तरप्रौद्योगिकीविकासस्य धन्यवादेन, एतत् उपयोक्तृभ्यः न्यून ऊर्जा-उपभोगेन उच्च-दक्षतायाः च सह नूतनं शुद्धं विद्युत्-अनुभवं आनयति विश्वस्य प्रथमेन उच्च-दक्षतायाः १२-इन्-१ बुद्धिमान् विद्युत्-ड्राइव-प्रणाल्याः सुसज्जितस्य hiace 07ev इत्यस्य ऊर्जा-रूपान्तरण-दक्षता ९२% पर्यन्तं वर्धिता अस्ति, तथा च नगरीय-आवागमन-क्रूजिंग्-परिधिः ५० कि.मी .

तदतिरिक्तं, hiace 07ev बुद्धिमान् विस्तृततापमानपरिधिस्य उच्च-दक्षता-हीटपम्प-प्रणाल्याः च नूतन-पीढीयाः सह मानकरूपेण अपि आगच्छति, यत्र विश्वस्य प्रथमस्य 16-in-1 उच्च-दक्षता-तापीय-प्रबन्धन-एकीकृत-मॉड्यूलस्य, बुद्धिमान् द्वय-सञ्चार-बैटरी-प्रत्यक्ष-शीतलनस्य च उपयोगः भवति तथा प्रत्यक्षतापनप्रौद्योगिकी, या बैटरी तापप्रबन्धन ऊर्जा-उपभोगं 25% न्यूनीकरोति तथा च द्विगुण-सञ्चार-चतुर्-क्षेत्र-क्षतिपूर्ति-निर्माणस्य उपयोगेन, ताप-विनिमय-प्रदर्शने 20% सुधारः भवति, येन प्रभावीरूपेण ऊर्जा-उपभोगः न्यूनीकरोति -३० डिग्री सेल्सियसतः ४० डिग्री सेल्सियसपर्यन्तं चरमवाहनवातावरणे वाहनस्य न्यूनतापमानस्य क्रूजिंग्-परिधिः ४५कि.मी., सामान्यतापमानस्य क्रूजिंग्-परिधिः ६०कि.मी.

ऊर्जापुनर्पूरणस्य दृष्ट्या, चार्जिंग-ढेरं अन्वेष्टुं, मन्द-चार्जिंग् च उपयोक्तृणां दैनिक-दुविधायाः समाधानार्थं, hiace 07ev प्रथमवारं बुद्धिमान् अप-करन्ट् द्रुत-चार्जिंग्, पूर्ण-परिदृश्यं बुद्धिमान् नाडी-स्व-तापन-प्रौद्योगिक्या च सुसज्जितम् अस्ति । इदं बुद्धिमान् टर्मिनल् फास्ट चार्जिंग् प्रौद्योगिकी उद्योगे मन्दचार्जिंग् इत्यस्य अन्तिमं २०% अटङ्कं भङ्गयति, ३०-१००% एसओसी ३० मिनिट् तः १८ मिनिट् यावत् लघु करोति

आगामि अक्टोबर् मासे hiace 07ev eye of god उच्चस्तरीयं स्मार्ट ड्राइविंग ota प्रारम्भं करिष्यति, यत्र उच्चगति नेविगेशनस्य षट् मूलकार्यं यथा स्वचालितं ऑन- तथा ऑफ-रैम्प, स्वायत्त लेन परिवर्तनं/ओवरटेकिंग्, सक्रियबाधा परिहारः, उपयोक्तृभ्यः नूतनं स्मार्टविद्युत्कारस्य अनुभवं आनयन्।

(फोटो/वेन झुओलु)