समाचारं

अस्मिन् समये, इदानीं कोऽपि झाङ्ग मो इत्यस्य चिन्तां न करोति! थाईलैण्ड्देशे निवसन् झाङ्गगुओली इत्यस्य विकल्पः नासीत् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताराणां पतनम् : झाङ्ग मो, तेजस्वीतः दुःखदं प्रस्थानपर्यन्तं दुःखदं गीतम्

मनोरञ्जन-उद्योगस्य उज्ज्वल-जटिल-तारक-आकाशस्य अधः द्वितीय-पीढीयाः प्रसिद्धाः सर्वदा सहजं आभां वहन्ति, तेषां प्रत्येकं पदं ध्यानं आकर्षयति परन्तु प्रभामण्डलस्य अधः अज्ञाताः दबावाः, आव्हानाः च गुप्ताः सन्ति । अद्य वयं यत् वक्तुं गच्छामः तत् द्वितीयपीढीयाः तारा झाङ्ग मो यस्य कदाचित् महती आशा आसीत्, परन्तु स्वकारणात् पतितः।

झाङ्ग मो इति नाम अनेकेषां जनानां अपेक्षा आसीत् । तस्य पिता पर्दायां भव्यः "सम्राट् व्यावसायिकः" झाङ्ग गुओली अस्ति, तस्य माता च लुओ ज़्युचुन् अस्ति, प्रथमा पत्नी या झाङ्ग गुओली इत्यनेन सह समानानि कष्टानि साझां कृतवती परन्तु झाङ्ग गुओली इत्यस्य अनन्तवैभवस्य तुलने झाङ्ग मो इत्यस्य जीवनस्य प्रक्षेपवक्रं रोलरकोस्टर इव आसीत्, उतार-चढावः च आसीत्, अन्ततः खेदजनकः समाप्तिः अभवत्

द्वितीयपीढीयाः नक्षत्राणां, प्रभामण्डलस्य, छायायाः च सह वर्तन्ते

झाङ्ग मो इत्यस्य पदार्पणं सुचारु नौकायानम् इति वक्तुं शक्यते । "द्वितीयपीढीतारक" इति लेबलेन सह तस्य संसाधनानाम् विषये प्रायः चिन्ता नास्ति । विभिन्नविज्ञापनानाम्, चलच्चित्रदूरदर्शननाटकानां च आमन्त्रणानि क्रमेण आगच्छन्ति स्म, येन सः मनोरञ्जनक्षेत्रे नूतनः प्रियः अभवत् । तस्मिन् समये बहवः जनाः मन्यन्ते स्म यत् झाङ्ग मो स्वपितुः आच्छादनं उत्तराधिकारं प्राप्स्यति, अथवा स्वपितरं अतिक्रम्य मनोरञ्जन-उद्योगे नूतनः तारा अपि भविष्यति इति ।

परन्तु द्वितीयतारकस्य प्रभामण्डलस्य पृष्ठतः एकः विशालः छाया अपि निगूढः अस्ति । न केवलं तेषां जन-अपेक्षाणां, संवीक्षणस्य च सामना कर्तव्यः, अपितु तेषां परिवारेभ्यः दबावः, अपेक्षाः च सहितुं भवति । झाङ्ग मो बाल्यकालात् एव एकमातृपितृकुटुम्बे निवसति स्म एतत् पारिवारिकं वातावरणं तस्य विद्रोही चरित्रं किञ्चित्पर्यन्तं आकारितवान् स्यात् । सः स्वस्य प्रयत्नेन स्वस्य योग्यतां सिद्धयितुं प्रयतते, परन्तु प्रायः तस्य प्रतिकूलता भवति ।

घोटाले सवारः, तारकत्वं नष्टम्

२०१२ तमे वर्षे प्रथमवारं मादकद्रव्याणां सेवनं कृत्वा झाङ्ग मो गृहीतः एषा वार्ता नीलवर्णात् बोल्ट् इव आसीत्, सम्पूर्णं मनोरञ्जन-उद्योगं च आश्चर्यचकितं कृतवती । अनेकेषां जनानां कृते एतत् केवलं अविश्वसनीयम् एव । किन्तु अस्मात् पूर्वं झाङ्ग मो जनानां कृते क्षमतायुक्तः युवा अभिनेता इति आभासं दत्तवान् । परन्तु एषा घटना तस्य अन्यं पक्षं सम्पूर्णतया उजागरितवती, तस्य प्रतिबिम्बं च क्षीणं कृतवती ।

पिता इति नाम्ना झाङ्ग गुओली तत्क्षणमेव जनसामान्यं प्रति क्षमायाचनां कृत्वा स्वपुत्रस्य प्रतिबिम्बं पुनः स्थापयितुं प्रयतितवान् । परन्तु झाङ्ग मो पश्चात्तापं न कृतवान्, अपितु निरन्तरं लीनः अभवत् । वर्षद्वयानन्तरं पुनः एकवारं मादकद्रव्यस्य दुरुपयोगस्य काण्डस्य कारणेन झाङ्ग गुओली उष्णविषयः अभवत् । भवतु नाम तस्य पुत्रस्य पूर्णनिराशा, अथवा सः अवगच्छति यत् केचन विषयाः अकृतुं न शक्यन्ते। अस्य कारणात् झाङ्ग मो इत्यस्य अभिनयवृत्तेः अपि समाप्तिः अभवत्, सः च द्वितीयपीढीयाः तेजस्वीतारकात् सर्वैः अवहेलितस्य मादकद्रव्यव्यसनिनः भवितुं गतः

विलासपूर्णं जीवनं, जन आक्रोशं जनयति

अभिनयवृत्तेः शिलातलं प्राप्तस्य अनन्तरं झाङ्ग मो क्रमेण जनदृष्ट्या बहिः क्षीणः अभवत् । परन्तु थाईलैण्ड्देशे तस्य विलासपूर्णजीवनेन पुनः नेटिजनानाम् क्रोधः उत्पन्नः । झाङ्ग मो सामाजिकमाध्यमेषु स्वस्य विलासपूर्णानि काराः, हवेलीः, महत् सिगारं च प्रदर्शितवान् इति एतत् प्रदर्शनं लज्जाजनकम् अस्ति।

झाङ्ग मो इत्यस्य व्यवहारः निःसंदेहं स्वस्य धनं दर्शयति, जनसमूहं च उत्तेजयति इति नेटिजनाः व्यक्तवन्तः । ते तस्य धनस्य स्रोतः प्रश्नं कृत्वा सः एतावत् अज्ञानी इति शोचन्ति स्म, पितुः जनस्य च भावनां सर्वथा अवहेलयति स्म । केचन नेटिजनाः स्पष्टतया अवदन् - "झाङ्ग मो मृत्युं याचते! किं सः न जानाति यत् तस्य कार्याणि स्वपितुः कियत् हानिम् आनयिष्यन्ति?" सः स्वस्य विलासपूर्णजीवनं एतावत् अभिमानेन न दर्शयेत्, यत् जनसमूहस्य कृते उत्तेजकं अपमानजनकं च भवति” इति।

सम्बन्धस्य विवर्तनं, घरेलुहिंसायाः अफवाः

अभिनयवृत्तेः असफलतायाः अतिरिक्तं झाङ्गमो इत्यस्य प्रेमजीवनमपि सम्यक् न प्रचलति स्म । एकदा तस्य टोङ्ग याओ इत्यनेन सह सम्बन्धः आसीत्, परन्तु अन्ते द्वयोः विच्छेदः अभवत् । ऑनलाइन-अफवाः अनुसारं विच्छेदस्य कारणं झाङ्ग मो इत्यस्य घरेलुहिंसायाः व्यवहारेण सह सम्बद्धम् आसीत् । यद्यपि एतत् विषयं पक्षद्वयेन पुष्टिः न कृता तथापि तया झाङ्ग मो इत्यस्य प्रतिबिम्बं निःसंदेहं दुर्गतिम् अवाप्तवती। घरेलुहिंसा संवेदनशीलः गम्भीरः विषयः अस्ति यदि झाङ्ग मो वास्तवमेव घरेलुहिंसां करोति तर्हि सः न केवलं अयोग्यः अभिनेता अस्ति, अपितु अयोग्यः पुरुषः अपि अस्ति।

नेटिजनाः अपि अस्य सम्बन्धस्य विषये वदन्ति। केचन जनाः मन्यन्ते यत् झाङ्ग मो इत्यस्य घरेलुहिंसा तथ्यम् अस्ति तथा च सः नर्सरी-राइम्स् इत्यस्य अमिटं हानिं कृतवान् इति अन्ये मन्यन्ते यत् एतत् केवलं नेटिजनानाम् अनुमानं प्रचारं च अस्ति तथा च ते निष्कर्षेषु कूर्दितुं न शक्नुवन्ति। परन्तु किमपि न भवतु, अस्य सम्बन्धस्य नकारात्मकः प्रभावः झाङ्ग मो इत्यस्य प्रतिबिम्बे अभवत् ।

पारिवारिकपृष्ठभूमिः व्यक्तिगतपरिचयस्य च च्छेदः

झाङ्ग मो इत्यस्य पतनं न केवलं तस्य व्यक्तिगतपरिचयस्य परिणामः आसीत्, अपितु तस्य पारिवारिकपृष्ठभूमिना सह अपि सम्बद्धः आसीत् । पिता इति नाम्ना झाङ्ग गुओली इत्यस्य पुत्रस्य प्रति प्रेम्णः कारणात् किञ्चित्पर्यन्तं तस्य भोगः अभवत् स्यात् । परन्तु झाङ्ग मो प्रौढत्वेन स्वस्य कार्याणां उत्तरदायी अपि भवितुम् अर्हति । साधारणजनानाम् अपेक्षया अधिकानि प्रलोभनानि, दबावानि च सः सम्मुखीकृतवान् स्यात्, परन्तु एतान् प्रलोभनानि प्रतिरोधयितुं असमर्थः अभवत्, अन्ततः सः पुनरागमनस्य मार्गं प्रारभत

पारिवारिकपृष्ठभूमिः व्यक्तिगतविकल्पाः च परस्परं सम्बद्धाः सन्ति । एकतः पारिवारिकपृष्ठभूमिः झाङ्ग मो इत्यस्मै अद्वितीयसम्पदां, आभां च प्रदाति, अपरतः व्यक्तिगतविकल्पैः सः क्रमेण स्वं नष्टं करोति । एतत् परस्परं संयोजनं तस्य पतनस्य महत्त्वपूर्णकारणेषु अन्यतमं भवेत् । एतेन इदमपि स्मरणं भवति यत् सार्वजनिकव्यक्तिः अथवा द्वितीयपीढीयाः प्रसिद्धाः इति नाम्ना अस्माभिः स्वस्य संसाधनानाम् अवसरानां च पोषणं करणीयम्, स्वस्य गुणानाम् क्षमतानां च उन्नयनार्थं प्रयत्नः करणीयः, सच्चा आदर्शः, नेता च भवितुम् अर्हति |.

नेटिजन्स् मध्ये उष्णचर्चा : निराशातः चिन्तनपर्यन्तं

झाङ्ग मो इत्यस्य पतनस्य विषये नेटिजनाः क्रमेण स्वमतानि प्रकटितवन्तः । केचन जनाः निराशां दुःखं च प्रकटितवन्तः : "झाङ्ग मो उत्तमः अभिनेता भवितुम् अर्हति स्म, परन्तु सः एतत् मार्गं चिनोति स्म यत् सः पुनरागमनस्य मार्गं चिनोति स्म । एतत् वस्तुतः हृदयविदारकं भवति !" also reflect on why he has reached this point?अस्माकं समाजे शिक्षायां च किमपि दोषः अस्ति वा?” उद्योगः सः स्वकर्मणां उत्तरदायी भवेत्!”

नेटिजनानाम् मध्ये उष्णचर्चा झाङ्गमो-घटनायाः विषये जनस्य मनोवृत्तेः, विचाराणां च प्रतिनिधित्वं करोति । तेषां निराशा, असहायता, क्रोधः, निन्दा च सर्वे झाङ्ग मो इत्यस्य व्यवहारस्य प्रतिक्रियाः, चिन्तनानि च सन्ति । एते मताः अस्मान् स्मारयन्ति यत् सार्वजनिकव्यक्तित्वेन वा सामान्यजनत्वेन वा वयं स्वजीवनं अवसरान् च पोषयेम, अस्थायी भोगस्य कारणेन स्वजीवनं न नाशयितुं शक्नुमः। तत्सह, मनोरञ्जन-उद्योगं स्वस्थं, सकारात्मकं, प्रगतिशीलं च उद्योगं कर्तुं मनोरञ्जन-उद्योगस्य पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यम् |.

अन्वयः - क्षणं पोषयतु, आत्म-अनुशासितः, आत्म-सुधारः च भवतु

झाङ्ग मो इत्यस्य पतनेन अस्माकं गहनं बोधः प्राप्तः । द्वितीयपीढीयाः प्रसिद्धानां वा सार्वजनिकव्यक्तित्वानां रूपेण तेषां अद्वितीयाः संसाधनाः आभाः च सन्ति, परन्तु तत्सहकालं तेषां प्रचण्डदबावस्य अपेक्षाणां च सामना भवति अतः तेषां संसाधनानाम् अवसरानां च पोषणं करणीयम्, अभिनयकौशलस्य साक्षरतायाश्च उन्नयनार्थं प्रयत्नः करणीयः, वास्तविकाः अभिनेतारः, सार्वजनिकव्यक्तिः च भवेयुः । तत्सह ते स्वस्य आत्म-अनुशासनं, आत्म-सुधार-जागरूकतां च सुदृढां कुर्वन्तु, प्रलोभनेन, दबावेन च न डुलन्ति।

अस्माकं सामान्यजनानाम् कृते झाङ्ग मो इत्यस्य घटना अपि जागरणम् एव । अस्माभिः स्वजीवनं अवसरान् च पोषयेत्, अस्थायी भोगस्य कारणेन जीवनं न नाशयितव्यम्। तत्सह, अस्माभिः स्वस्य आवश्यकताः, बाधाः च सुदृढाः करणीयाः, आत्म-अनुशासितः, आत्मनिर्भरः, उत्तरदायी च भवितुम् प्रयत्नः करणीयः एवं एव वयं जीवनमार्गे अधिकं, अधिकतया, अधिकतया, अधिकतया च अद्भुततया गन्तुं शक्नुमः!