समाचारं

खगोलशास्त्रज्ञाः अद्यपर्यन्तं दीर्घतमं कृष्णरन्ध्रविमानं ज्ञातवन्तः, यत् अन्तः अन्ते सम्बद्धानां १४० आकाशगङ्गानां बराबरम् अस्ति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] "दूरस्थः कृष्णरन्ध्रः एकं अभिलेखं जेटं मुक्तं करोति, रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं अद्यैव एकेन अतिविशाल-कृष्ण-छिद्रेण निर्गतौ विशालौ जेट्-विमानौ ज्ञातौ, यस्य कुलदीर्घता it is 7 मिलियन अस्ति parsecs (प्रायः २३ मिलियन प्रकाशवर्ष), १४० आकाशगङ्गा आकाशगङ्गानां बराबरम्, ये अन्तः अन्ते सम्बद्धाः सन्ति । एषः खगोलशास्त्रज्ञैः अद्यावधि आविष्कृतः दीर्घतमः कृष्णरन्ध्रविमानः अस्ति एतत् शोधप्रतिवेदनं नेचर इति पत्रिकायां १८ दिनाङ्के प्रकाशितम्।

पृथिव्याः प्रायः ७.५ कोटिप्रकाशवर्षदूरे आकाशगङ्गायाः केन्द्रे स्थितः कृष्णरन्ध्रः विपरीतदिशि जेट्-युग्मं बहिः निष्कासयति । क्षीरोदमार्गसहितस्य अधिकांशस्य आकाशगङ्गानां केन्द्रेषु अतिविशालाः कृष्णरन्ध्राः सन्ति यदा एते कृष्णरन्ध्राः वायुः, रजः, तारा इत्यादीनि पदार्थानि निगलन्ति तदा ते प्रकाशस्य वेगेन प्रायः गच्छन्तः कणानां शक्तिशालिनः किरणाः उत्सर्जयन्ति

अमेरिकन-ब्रिटिश-खगोलशास्त्रज्ञाः नेदरलैण्ड्-देशे निम्न-आवृत्ति-सरण-रेडियो-दूरबीणेन (lofar) गृहीतानाम् चित्राणां विश्लेषणं कुर्वन्तः अस्य जेट्-विमानस्य युग्मस्य आविष्कारं कृतवन्तः । अवलोकनदत्तांशैः ज्ञायते यत् अस्य जेट्-युग्मस्य कुलदीर्घता प्रायः ७ मिलियनपार्सेक् (१ पार्सेक् प्रायः ३.२६ प्रकाशवर्षस्य बराबरम्) अस्ति

शोधदलेन जेट्-विमानयोः युग्मस्य नामकरणं "porphyrion" इति कृतम्, ग्रीक-पौराणिककथासु विशालकायस्य नामधेयेन । अयं अद्यपर्यन्तं आविष्कृतः दीर्घतमः कृष्णरन्ध्रविमानः अस्ति, पूर्वं ज्ञातस्य दीर्घतमस्य कृष्णरन्ध्रस्य विमानस्य अपेक्षया ३०% दीर्घः । शोधदलेन उक्तं यत् विगत ५० वर्षेषु ये कृष्णरन्ध्रस्य जेट्-विमानाः आविष्कृताः तेषां दीर्घता ५० लक्षपार्सेक्-अधिका न भवति ।

lofar martin oy इत्यनेन अवलोकितं २३ मिलियनं प्रकाशवर्षदीर्घं कृष्णरन्ध्रस्य जेट्

कैलिफोर्निया-प्रौद्योगिकी-संस्थायाः खगोल-भौतिकशास्त्रज्ञः, पत्रस्य प्रथमः लेखकः च मार्टिन् ओई इत्ययं कथयति यत्, "पोर्फेरियन इत्यादयः ब्लैक होल् जेट्-विमानाः बृहत्-विस्फोटस्य अनन्तरं सर्वाधिकं ऊर्जावान-चक्षुषः एकः भवितुम् अर्हति

ओय इत्यनेन दर्शितं यत् एतयोः जेट्-विमानयोः दीर्घता आकाशगङ्गायाः व्याप्तिम् अतिक्रान्तवती यत्र ते स्थिताः सन्ति, तथा च मुक्ता ऊर्जा कोटि-कोटि-सूर्य-तुल्यम् अस्ति "एतादृशी ऊर्जा प्रायः तदा एव मुक्तः भवति यदा अत्यन्तं विनाशकारी आकाशीय-सङ्घर्षाः भवन्ति । , यथा द्वौ आकाशगङ्गासमूहौ प्रत्येकं सहस्रशः आकाशगङ्गायुक्तौ संधर्षं कृत्वा एकत्र विलीयते” इति ।

यूकेदेशस्य हर्टफोर्डशायरविश्वविद्यालयस्य खगोलभौतिकशास्त्रज्ञः, पत्रस्य लेखकेषु अन्यतमः च मार्टिन् हार्डकास्टल् इत्ययं अपि अवदत् यत् "सामान्यतया मन्यते यत् यदा चुम्बकीयपदार्थः घूर्णमानस्य कृष्णरन्ध्रे पतति तदा जेट्-विमानाः निर्मीयन्ते । यदि जेट् to continue to exist , द्रव्यं कृष्णरन्ध्रे पतति एव, प्रतिवर्षं एकस्य सौरद्रव्यमानस्य तुल्यम्” इति ।

हार्डकास्ले इत्यनेन उक्तं यत् खगोलशास्त्रज्ञाः कृष्णरन्ध्रस्य जेट्-विमानस्य अस्तित्वस्य विषये बहुकालात् जानन्ति, परन्तु एषा विशाला संरचना अतीव असामान्यः अस्ति इति अनुमानं भवति यत् एतत् जेट्-युग्मं १ अर्बवर्षपर्यन्तं अस्ति

एतादृशाः कृष्णरन्ध्र-विक्षेपाः तारा-अन्तरिक्षे वायुं तापयितुं शक्नुवन्ति, शीतलवायुमेघानां आवश्यकतां विद्यमानानाम् नूतनानां ताराणां निर्माणं बाधितुं शक्नुवन्ति, निवासयोग्यग्रहान् अपि नाशयितुं शक्नुवन्ति इति अपि शोधकर्तारः वदन्ति ओयः अवदत् यत् एषा आविष्कारः दर्शयति यत् कृष्णरन्ध्रस्य जेट् आकाशगङ्गासमूहादिविश्वसंरचनानां इव विशालाः भवितुम् अर्हन्ति, "यस्य अर्थः अस्ति यत् व्यक्तिगतकृष्णरन्ध्राणां प्रभावः आकाशगङ्गायाः दूरं परं गन्तुं शक्नोति यस्मिन् ते निवसन्ति" इति

कैलिफोर्निया-प्रौद्योगिकी-संस्थायाः प्रेस-विज्ञप्ति-पत्रे उक्तं यत्, शोधदलस्य अग्रिमः लक्ष्यः परितः आकाशगङ्गासु विशाल-कृष्ण-छिद्र-विमानानाम् प्रभावस्य अध्ययनम् अस्ति

"पृथिव्याः चुम्बकीयक्षेत्रं जीवनं वर्धयितुं शक्नोति, तस्य निर्माणं कथं जातम् इति वयं अवगन्तुं इच्छामः" इति ओयः अवदत् "वयं जानीमः यत् चुम्बकीयक्षेत्राणि सम्पूर्णे ब्रह्माण्डजाले, ततः आकाशगङ्गासु, तारासु च, अन्ते च ग्रहेषु गच्छन्ति। परन्तु अत्र समस्या अस्ति: कुतः आगतं?किं एते विशालाः जेट्-विमानाः ब्रह्माण्डे चुम्बकीयक्षेत्राणि प्रसारयन्ति?"

हार्डकास्ले इत्यनेन उक्तं यत् ब्रह्माण्डे अन्ये अपि अनाविष्कृताः विशालाः कृष्णरन्ध्रविमानाः भवेयुः, "वयं केवलं हिमशैलस्य अग्रभागं दृष्टवन्तः स्यात्। एतावता वयं केवलं lofar इत्यस्य उपयोगं कृत्वा आकाशस्य प्रायः अष्टमांशं अन्वेष्टुं कृतवन्तः। . अधिकांशः जेट्-विमानाः कठिनतया ज्ञातुं शक्यन्ते, एतादृशाः अपि बहवः विशालाः सन्ति इति वयं मन्यामहे” इति ।