समाचारं

कुआइशौ ई-वाणिज्यम् ऑनलाइन "दन्तप्रेम महोत्सवम्" आयोजयति यत् व्यापारिणां मौखिकपरिचर्यायाः उपभोगस्य नूतनानां माङ्गल्याः जब्धं कर्तुं सहायतां करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के "राष्ट्रीयदन्तप्रेमदिवसस्य" अवसरे कुआइशौ ई-वाणिज्यः व्यापारिभिः विशेषज्ञैः सह मिलित्वा "दन्तप्रेमदिवसः" इति ऑनलाइनविपणनकार्यक्रमं आयोजितवान्, मञ्चस्य उपयोक्तृभ्यः दशसहस्राणि मौखिकसेवाउत्पादाः आनयन् मार्गदर्शनं च कृतवान् उपयोक्तृभ्यः मौखिकस्वास्थ्यस्य विषये ध्यानं दातुं स्वस्थं च उत्तमं मौखिकं परिचर्यानुभवं प्राप्तुं।
कथ्यते यत् "दन्तप्रेम महोत्सवस्य" समये १८ सितम्बर् तः २३ पर्यन्तं उपयोक्तारः लाइव् प्रसारणकक्षस्य लटकनानि, इवेण्ट् स्थलानि, एपीपी उद्घाटनस्क्रीन् कूर्दनानि इत्यादीनां हाइपरलिङ्कानां माध्यमेन प्रत्यक्षतया इवेण्ट् पृष्ठं प्रति गन्तुं शक्नुवन्ति, तथा च दन्तधावनं, दन्तमूषकं, मुखप्रक्षालनं च क्रेतुं शक्नुवन्ति , tooth powder, दन्तपट्टिकासु अन्येषु च महान् मौखिकसेवाउत्पादानाम् अनन्य अवकाशस्य छूटस्य आनन्दं लभत।
कुआइशौ मञ्चस्य आँकडा दर्शयति यत् मौखिक-परिचर्यायाः आवश्यकतां विद्यमानानाम् मध्ये वर्तमानकाले महिला-उपयोक्तृणां भागः ६०% अधिकं भवति, यत्र नवीन-स्तरीयाः नगराणि (मुख्यतया तृतीय-तः पञ्चम-स्तरीयाः नगराणि) सन्ति ।इत्यस्यउपयोक्तृणां अनुपातः ६०% अधिकः अस्ति ।
सामग्री-उपभोग-प्राथमिकतानां दृष्ट्या, येषां जनाः मौखिक-परिचर्यायाः आवश्यकतां अनुभवन्ति, ते सामान्यतया चलच्चित्रेषु, जीवने, भोजने च लघु-वीडियो-सामग्रीषु ध्यानं ददति, ये जनाः "दन्त-पेस्ट्", "मुख-प्रक्षालनं", तथा च "tooth paste" ते फैशन, रूप, तथा च चलच्चित्रं दूरदर्शनं च ब्लोगर् अधिकं ध्यानं ददति ये जनाः "दन्तधातुः" इत्यत्र रुचिं लभन्ते, ते फैशन, चलच्चित्रं दूरदर्शनं च, जीवनशैली ब्लोगर् च अधिकं ध्यानं ददति;
वस्तु-उपभोग-प्रवृत्तेः दृष्ट्या मौखिक-परिचर्या-उपभोग-क्षमता निरन्तरं मुक्तं भवति, ब्राण्ड्-व्यापारिणः च मञ्चे व्यावसायिक-वृद्धिं प्राप्नुवन्तिकुआइशौ ई-वाणिज्यस्य आँकडा दर्शयति यत् अस्य वर्षस्य प्रथमार्धे मौखिक-सेवा-उत्पादानाम् जीएमवी-मध्ये वर्षे वर्षे ५४% वृद्धिः अभवत्, तथा च मौखिक-परिचर्या-उत्पादानाम् आदेशस्य मात्रायां वर्षे वर्षे ८२% वृद्धिः अभवत्तेषु वरिष्ठमध्यमवर्गः, उत्तममातरः च मुखचिकित्सायाः मुख्यग्राहकाः सन्ति, रजतकेशप्रयोक्तृणां नूतनपीढी च सम्भाव्यग्राहकाः सन्ति
"दन्त प्रेम महोत्सव" आयोजन स्थल पृष्ठ
मुख्यत्रयस्य उपभोक्तृसमूहस्य चित्रेभ्यः न्याय्यं चेत् वरिष्ठमध्यमवर्गः अधिकतया खाद्यप्रेमिणः सन्ति, तेषां दैनिकं तम्बाकू, मद्यं, कॉफी, चायः इत्यादीनां उत्पादानाम् सेवनस्य आदतिः अस्ति अतः मुखप्रक्षालना इत्यादीनां मौखिकपरिचर्यायाः उत्पादानाम् महती माङ्गलिका वर्तते and the toothpaste is उत्तमरूपस्य अनुसरणं कुर्वन्तः ते सम्पूर्णपरिवारस्य मुखस्वास्थ्यविषयेषु अपि ध्यानं ददति, विशेषतः बालकानां मुखस्य परिचर्यायां ५० वर्षाधिकानां रजतकेशानां नूतनानां पीढीनां प्रायः संवेदनशीलतायाः समस्या भवति दन्तगुदयोः, तेषां कृत्रिमदन्तस्य परिचर्यायाः अपि आग्रहः वर्धितः अस्ति ।
उपयोक्तारः यत् उत्पादकार्यं प्रति ध्यानं ददति तथा च तेषां सक्रियसन्धानमागधाभ्यः न्याय्यं चेत्, मुखप्रक्षालनस्य उत्पादानाम् कृते पीतत्वं, श्वेतीकरणं, दुर्गन्धं च दूरीकर्तुं, मसूडानां रक्षणार्थं च दन्तधावनस्य माङ्गल्यं निरन्तरं वर्धते मुखस्य तथा दन्तधावनस्य कृते मसूडस्य रक्तस्रावस्य निरोधः, फ़्लोस् उत्पादानाम् कृते, ते दन्तधावनस्य पिकस्य प्रकारे अधिकं ध्यानं ददति, तथा च दन्तधावनस्य उत्पादानाम् कृते मूल अन्वेषणस्य आवश्यकताः सन्ति, प्रत्यक्षं माङ्गं कुशलं श्वेतीकरणं भवति, ते च दन्तधावनस्य सामग्री, गुणवत्ता, सुरक्षा च प्रति ध्यानं ददातु।
एषः "दन्तप्रेमदिवसः" इति कार्यक्रमः न केवलं उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च मौखिकपरिचर्या-उत्पादाः आनयति, अपितु मौखिक-परिचर्या-ब्राण्ड्-व्यापारिणां कृते अवकाश-प्रचार-अवकाशान् अपि आनयति |.आयोजनस्य कालखण्डे कुआइशौ ई-वाणिज्येन मौखिक-देखभाल-व्यापारिणां कृते अनन्य-अधिकार-नीतिः आरब्धा, आयोजने भागं गृह्णन्तः व्यापारिणः मञ्चे अनन्य-यातायात-संपर्कं प्राप्नुयुः, विशिष्ट-उत्पादानाम् अनुदान-नीतयः च आनन्दं प्राप्नुयुः |.
"दन्त प्रेम महोत्सव" आयोजन स्थल पृष्ठ
प्रमुखव्यापारिणां एंकराणां च कृते ये बृहत्-परिमाणस्य लाइव-प्रसारणस्य सज्जतां कुर्वन्ति, मञ्चः सितम्बर-मासे मेजबानस्य बृहत्-परिमाणस्य लाइव-प्रसारणनीतेः आधारेण वृद्धिशील-जीएमवी-लक्ष्य-आवश्यकतानां आधारेण पुरस्कार-राशिं वर्धयिष्यति एंकर-जनाः 200,000 युआन्-पर्यन्तं प्राप्तुं शक्नुवन्ति एकस्मिन् दिने फलं ददाति।
मॉलमध्ये ये उत्पादाः "बृहत् ब्राण्ड् बिग बूस्ट्", "कममूल्यविक्रयणं", "सीमितसमयस्य फ्लैशविक्रयणम्", इत्यादिषु क्रियाकलापानाम् कृते सफलतया पञ्जीकरणं कृतवन्तः, ते सर्वेषु कुआइशौ ई-वाणिज्यचैनेल्-मध्ये तदनुरूपं यातायात-टैगं प्राप्नुयुः, तथा च... मॉलचैनलेषु, अन्वेषणेषु, अनुशंसेषु अन्येषु परिदृश्येषु च उपयोक्तुं शक्यते यातायातवर्धनं कर्तुं, तथा च उत्पादविक्रयणस्य विस्फोटे सहायतार्थं प्रमुखोत्पादानाम् अनुदानं प्राप्तुं अवसरः भवति। तदतिरिक्तं विक्रय-आतिथ्य-कार्यं कुर्वतां ब्राण्ड्-व्यापारिणां सम्बन्धित-उत्पादानाम् अपि संसाधन-समर्थनं यथा यातायात-आपूर्ति-पुनर्पूरणं, आयोग-रहित-सेवा च प्राप्स्यति
अस्य "प्रेमदन्तमहोत्सवः" उद्योगविपणनकार्यक्रमस्य माध्यमेन कुआइशौ ई-वाणिज्यम् मञ्चग्राहकानाम् कृते समृद्धं, व्यय-प्रभाविणः मौखिक-देखभाल-उत्पादं निरन्तरं आनयिष्यति, तथा च, तत्सहकालं भिन्न-सञ्चालन-आकार-युक्तानां ब्राण्ड्-व्यापारिणां कृते एकं कुशलं परिचालनस्थानं प्रदास्यति | more अधिकं व्यापारवृद्धिः।
प्रतिवेदन/प्रतिक्रिया