समाचारं

विदेशमन्त्रालयेन प्रतिक्रिया दत्ता यत्, “अमेरिकादेशस्य फिलिपिन्स्-देशे मध्यवर्ती-क्षेपणास्त्र-प्रणालीं नियोक्तुं योजनां तत्क्षणमेव निवृत्तुं योजना नास्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क रिपोर्टर बाई युन्यी] १९ दिनाङ्के विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने एकः संवाददाता पृष्टवान् यत् समाचारानुसारं अमेरिकादेशस्य मध्यवर्ती-परिधि-नियोजनस्य योजनां तत्क्षणमेव निवृत्तुं योजना नास्ति फिलिपिन्स्-देशे क्षेपणास्त्र-प्रणाली, अद्यापि च तस्य परीक्षणं कुर्वन् अस्ति । अस्मिन् वर्षे संयुक्त-अमेरिका-फिलिपिन्स्-अभ्यासस्य कालखण्डे अमेरिका-देशेन फिलिपिन्स्-देशे "टाइफन्" इति स्थल-आधारितं मध्यम-परिधि-क्षेपणास्त्र-प्रणाली नियोजितवती । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

अस्मिन् विषये विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः अवदत् यत् चीनदेशः प्रासंगिकप्रतिवेदनानां विषये गम्भीररूपेण चिन्तितः अस्ति यत् फिलिपिन्स्देशे अमेरिकाद्वारा मध्यवर्तीक्षेपणानां परिनियोजनस्य विषये चीनदेशेन बहुवारं विपक्षस्य स्थितिः कठोररूपेण उक्तवती अस्ति। प्रासंगिककार्याणि इतिहासं गम्भीररूपेण पश्चात् कृतवन्तः, क्षेत्रीयराष्ट्रीयसुरक्षायाः गम्भीररूपेण खतरान् जनयन्ति, भूराजनैतिकसङ्घर्षं गम्भीररूपेण व्यापकं कृतवन्तः, क्षेत्रीयदेशेषु उच्चसतर्कतां चिन्तां च उत्पन्नवन्तः वयं सम्बन्धितदेशेभ्यः आग्रहं कुर्मः यत् ते क्षेत्रीयदेशानां आह्वानं श्रुत्वा यथाशीघ्रं तेषां गलतप्रथाः सम्यक् कुर्वन्तु, सैन्यसङ्घर्षस्य उत्तेजनं त्यक्त्वा, पूर्वसार्वजनिकप्रतिबद्धतानुसारं यथाशीघ्रं स्वस्य मध्यवर्ती-क्षेपणास्त्र-व्यवस्थाः निवृत्ताः भवेयुः, न च गच्छन्तु | अधिकं अधः गलतमार्गे।

प्रतिवेदन/प्रतिक्रिया