समाचारं

xiaomi su7 कारः hyperos 1.3.0 उन्नयनं प्राप्नोति: नगरस्य नेविगेशन सहायककार्यं समर्थयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: xiaomi su7 कारः hyperos 1.3.0 उन्नयनेन प्रचारितः अस्ति: नगरीय नेविगेशनसहायतायाः समर्थनं करोति तथा च "लघुमार्गप्रवेश" कार्यस्य अनुकूलनं करोति

it house इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् xiaomi motors इत्यनेन अद्य आधिकारिकतया घोषितं यत् xiaomi su7 इत्यस्य उन्नयनं hyperos 1.3.0 संस्करणं कृतम् अस्ति, यत् नगरीय नेविगेशन सहायतां समर्थयति तथा च लघुमार्गयानक्षमतां अनुकूलयति।

it house xiaomi su7 कारस्य अस्य ota उन्नयनस्य विवरणं संकलयति:

बुद्धिमान् चालनकार्यम्

"नगरस्य मार्गदर्शनम्" वास्तविकसमये एव प्रारब्धम् अस्ति

स्मार्ट ड्राइविंग् इत्यस्य सुरक्षितं माइलेजं पूरयित्वा नगरस्य पायलट् सहायताकार्यं स्वयमेव चालू कर्तुं शक्यते।

"लघुमार्गप्रवेशः" इति कार्यं अनुकूलितं कुर्वन्तु

"लघुमार्गप्रवेशः" इति कार्यं अनुकूलितं कुर्वन्तु । उन्नयनानन्तरं वाहनस्य क्षमता अस्ति यत् सः परितः वातावरणस्य समीचीनरूपेण प्रतिरूपणं कर्तुं शक्नोति तथा च यथासम्भवं वास्तविकमार्गस्य स्थितिं पुनः स्थापयितुं शक्नोति

क्रीडायाः समये वाहनानि स्केलम् समुचितरूपेण गृहीत्वा रेखां पारं कर्तुं, लेन-अन्तर्गतं परिहारं कर्तुं, परिहाराय लेन-उपयोगं कर्तुं, लेन्-परिहारं कर्तुं, लेन-परिवर्तनं च इत्यादीनि चालनव्यवहारं कार्यान्वितुं शक्नुवन्ति, येन सुरक्षायाः आधारेण अधिकं लचीलं प्राकृतिकं च चक्करं सुनिश्चितं भवति

बुद्धिमान् चालनकार्यम्

अनुकूलितं कार्य-अवरोहण-तर्कं उन्नयनं कृतम् अस्ति, यत् प्रभावीरूपेण असामान्य-कार्य-अवरोहणस्य संख्यां न्यूनीकरोति ।

यातायातप्रकाशयातायातअनुभवस्य अनुकूलनं सुधारणं च, चौराहायातायातप्रकाशपरिदृश्येषु कार्यप्रदर्शने अधिकं सुधारः

आगच्छन्तीनां वाहनानां, पदयात्रिकाणां, त्रिसाइकिलानां, पारगमनस्य, समानान्तरस्य, जामस्य इत्यादीनां परिदृश्यानां च निवारणाय अनुदैर्घ्यकार्यं अनुकूलितं कुर्वन्तु, तथा च अधिकं मृदुतया स्थिरतया च मन्दं कर्तुं परिहरितुं च शक्नुवन्ति

पुनर्निर्माणं सुरक्षां आरामं च सुधारयितुम् दृश्यवेगसीमाः, अन्धस्थानवेगसीमाः, निवारकमन्दीकरणदृश्यानि च अधिकतर्कसंगतरूपेण सम्पादयति

चौराहस्य गतिसीमा तर्कस्य अनुकूलनं कुर्वन्तु तथा च सुरक्षां सुनिश्चित्य चौराहायातायातदक्षतां सुधारयन्तु

चौराहपरिदृश्येषु लेनचयनतर्कस्य अनुकूलनं कुर्वन्तु, सुगतिचक्रस्य झूलनं तथा विपरीतलेनमध्ये वाहनचालनस्य आवृत्तिं न्यूनीकरोतु, चौराहयानयानयानं अधिकं मानवसदृशं कुर्वन्तु

वाम-दक्षिण-मोड़-यातायात-प्रक्षेपवक्रयोः अनुकूलनं कुर्वन्तु यत् अधिकं उचितं भवति तथा च चौराहे-यातायात-प्रवाहः सुचारुतया भवति

स्मार्ट पार्किंग कार्य

नवीनतया योजितं स्मार्टपार्किंगसहायकवेगं स्वयमेव सेट् कर्तुं शक्यते, उपयोक्तारः च मानकवेगयोः द्रुततरवेगयोः मध्ये चयनं कर्तुं शक्नुवन्ति ।

बुद्धिमान् पार्किङ्गसहायताकार्यं अनुकूलितं कुर्वन्तु तथा च पार्किङ्गस्थानेषु नूतनानि यांत्रिकभण्डारणस्थानानि योजयन्तु।

स्मार्ट सुरक्षाविशेषताः

अनुकूलितं न्यून-गति-टकराव-परिहार-चेतावनी-कार्यं:

वाहनशरीरस्य निकट-परिधि-बाध-परिचयस्य स्थिरतायां सुधारं कुर्वन्तु, तथा च स्तम्भानां/कोणानां/कर्ब्स्/टकराव-विरोधी-दण्डानां अन्येषां दृश्यानां च परिचय-परिचय-क्षमतासु सुधारं कुर्वन्तु

बाधा अलार्मस्थानानां सटीकतायां सुधारं कर्तुं अलार्मक्षेत्राणि परिष्कृत्य

स्मार्टड्राइविंग् माइलेजः मानकं प्राप्तवान् ततः परं भवद्भिः स्मार्टड्राइविंग् पाठ्यक्रमः ग्रहीतव्यः यतः पाठ्यक्रमः समाप्तः जातः ततः परं कार्यं स्वयमेव चालू भविष्यति ।

एतत् विशेषता अद्यतनं बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, हाङ्गझौ, वुहान, चेङ्गडु, क्षियान्, नानजिंग्, सूझोउ इत्यादीनां मूलक्षेत्रेषु प्रमुखमार्गेषु उपयोक्तुं शक्यते

thepaper स्मार्ट काकपिट कार्य

"पार्किङ्ग ऊर्जा उपभोगः" इति आँकडानि योजितानि

पार्किङ्ग ऊर्जा उपभोगः : "अस्य पार्किङ्गस्य" "स्वयं शुल्कं करणानन्तरं" च पार्किङ्ग ऊर्जा उपभोगस्य आँकडानां दर्शनं योजितम्।

यात्रा ऊर्जा उपभोगः: "स्वयं चार्जं कृत्वा" ऊर्जा उपभोगस्य आँकडानां दर्शनस्य समर्थनं करोति यात्रा ऊर्जा उपभोगस्य वस्तूनि विवरणं द्रष्टुं विस्तारं समर्थयति;

कार अनुभव अनुकूलन

केन्द्रस्य आर्मरेस्ट् बटनस्य कृते नूतनं अनुकूलनकार्यं योजितम् अस्ति, यत् पार्किङ्ग-प्रतिबिम्बं शीघ्रं चालू कर्तुं, विण्डशील्ड् डिफ्रॉस्ट् चालू कर्तुं, पृष्ठपक्षस्य ऊर्ध्वतां समायोजयितुं, निलम्बनस्य ऊर्ध्वतां समायोजयितुं, ऊर्जा-पुनर्प्राप्तेः तीव्रताम् समायोजयितुं च समर्थयति

नूतनः पृष्ठपक्षस्य स्वागतस्विचः योजितः अस्ति, येन उपयोक्तारः सेट् कर्तुं शक्नुवन्ति यत् यदा कारस्य अनलॉक् भवति तदा पृष्ठपक्षः नियोजितः अस्ति वा इति ।

बाह्यपृष्ठदृश्यदर्पणस्य समायोजनकार्यं अनुकूलितं कुर्वन्तु, सुगतिचक्रनियन्त्रणं परिवर्त्य "वामपक्षः मुख्यचालकस्य पृष्ठदर्पणं नियन्त्रयति, दक्षिणपक्षः च यात्रिकस्य पृष्ठदर्पणं नियन्त्रयति" इति।

नूतनं ऊर्जापुनर्प्राप्तिवर्धनकार्यं योजितम्, यत् master mode app इत्यत्र चालू कर्तुं शक्यते

सेटिंग् विधिः: "सेटिंग्स्" - "वाहननियन्त्रणम्" - अनुकूलनार्थं "भौतिकबटनम्" इत्यत्र क्लिक् कुर्वन्तु "निलम्बन-उच्चता-समायोजनम्" केवलं मैक्स-माडल-कृते उपलभ्यते अथवा वैकल्पिक-विद्युत्-पृष्ठ-पक्ष-युक्तानां मॉडल्-कृते एव उपलभ्यते;

रियर स्पॉइलर स्वागत स्विच, केवलं मैक्स अथवा वैकल्पिकविद्युत् रियर स्पॉइलरयुक्तेषु मॉडलेषु उपलब्धम्

बुद्धिमान् स्वरकार्यम्

अधिकं ज्ञानं सूचनां च प्रदातुं "ask where you go" इति कार्यस्य अनुकूलनं कुर्वन्तु । यथा "तस्याः पार्श्वे का नदी अस्ति?"

भवान् कुत्र गच्छति इति पृच्छितुं कार्यस्य उपयोगाय, भवद्भिः "सेटिंग्स्" - "स्मार्ट वॉयस्" - "बृहत् मॉडल् मोड्" स्विचः चालू कर्तव्यः यत् उत्तरं दत्ता विशिष्टा ज्ञानसूचना वास्तविक-अनुभवस्य अधीनः अस्ति;

संगीतस्य ध्वनिप्रभावस्य च उन्नयनम्

4 नवीनाः पूर्वनिर्धारितसमायोजनविधानाः योजिताः: मानकः, पॉपः, शास्त्रीयः, लोकः, अधिकशक्तिशालिनः ध्वनिप्रभावविकल्पान् प्रदातुं

ओटीए उन्नयनस्य विषयः अस्ति

पुश समय

१९ सितम्बर् तः क्रमेण बहिः धक्कायिष्यते

उन्नयनविधिः

कार टर्मिनल्: वाहनसङ्गणकेन भवतः कृते अद्यतनसूचनाः धक्कायितस्य अनन्तरं "update now" नुदन्तु, अथवा वाहनस्य "settings > system > system version" इति चित्वा version update इत्यत्र क्लिक् कुर्वन्तु

app side: xiaomi auto app इत्यस्य "vehicles" पृष्ठे version update प्रॉम्प्ट् इत्यत्र क्लिक् कुर्वन्तु

उन्नयन अवधि

प्रायः ३० निमेषाः

द्रष्टव्यानि वस्तूनि

xiaomi auto इत्यस्य उन्नयनकार्यं प्राप्तस्य अनन्तरं वाहनं स्वयमेव अपडेट् संकुलं डाउनलोड् करिष्यति, यदा भवान् p gear इत्यत्र पार्कं करोति तथा च शिफ्ट् करोति तदा केन्द्रीयनियन्त्रणपर्दे अपडेट् प्रॉम्प्ट् पॉप अप भविष्यति, ततः भवतः xiaomi auto app भविष्यति अपि च भवन्तं अपडेट् कर्तुं स्मारयति।

अद्यतनीकरणात् पूर्वं कृपया सुनिश्चितं कुर्वन्तु यत् वाहनस्य अवशिष्टा बैटरी शक्तिः २०% अधिका अस्ति तथा च पार्किङ्गस्थितौ अस्ति कृपया वाहनं उत्तमजालस्थितौ सुरक्षितस्थाने पार्कं कुर्वन्तु।

एतत् उन्नयनं प्रायः ३० निमेषान् यावत् भवति ।

अद्यतनस्य पुष्टिं कृत्वा कृपया वाहनं त्यक्त्वा चालकं यात्रिकाः वा वाहने अवशिष्टाः विना ताडयन्तु।

यदि सिस्टम् अपडेट् असामान्यं भवति अथवा अपडेट् असफलं भवति तर्हि कृपया xiaomi auto service center इत्यनेन तत्क्षणमेव सम्पर्कं कुर्वन्तु

विज्ञापनकथनम् : लेखे विद्यमानाः बाह्यजम्पलिङ्काः (हाइपरलिङ्क्, qr कोड्, गुप्तशब्दाः इत्यादयः सन्ति) अधिकाधिकसूचनाः प्रसारयितुं चयनसमयस्य रक्षणार्थं च उपयुज्यन्ते