समाचारं

बहुवर्षपर्यन्तं जियाङ्ग ज़िन् इत्यस्य प्रेम्णि पतित्वा सः परिवर्त्य स्वस्य प्रियपत्न्या सह विवाहं कृतवान् या तस्मात् चतुर्वर्षेभ्यः कनिष्ठा आसीत् अधुना तस्य पत्नी च सः च अर्धमार्गेण लोकप्रियौ स्तः।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगे बहवः महिला-प्रसिद्धाः प्रेम्णा पतित्वा अन्तःस्थं चयनं करिष्यन्ति ।

यतः चलच्चित्रनिर्माणप्रक्रियायां तेषां कृते नाटकस्य कारणेन पुरुषनटैः प्रेम्णि पतनं सुलभं भवति, परन्तु तेषां विच्छेदस्य दरः अपि अत्यन्तं अधिकः भवति

यतः ते प्रायः सेट् मध्ये एव तिष्ठन्ति, ते दुर्लभाः एव परस्परं पश्यन्ति, गृहात् दूरं बहुकालं यापयन्ति च ।

तदतिरिक्तं अन्यैः अभिनेतृभिः अभिनेत्रीभिः सह अपि चलच्चित्रं कुर्वन्ति, दृश्यानां कारणात् अन्येषां प्रेम्णि अपि पतन्ति ।

अतः अनेके महिलाप्रसिद्धाः उद्योगे कलाकारानां प्रेम्णि पतितुं प्रयत्नानन्तरं बहिःस्थानां चयनं करिष्यन्ति।

वाङ्ग याङ्गस्य कृते एतत् एवम् अस्ति यत् सः अभिनेत्री जियांग् ज़िन् च "इफ थेर्स् ए टुमॉरो" इति नाटकस्य चलच्चित्रीकरणकाले प्रेम्णा पतितवन्तौ ।

बहुवर्षपर्यन्तं डेटिङ्ग् कृत्वा अन्ततः दीर्घदूरतायाः कारणात् विरक्तौ, यावत् सः स्वस्य "अद्भुतम्" पत्नीं न मिलितवान् ।

कार्यप्रदर्शनेन सह सम्बन्धः

वाङ्ग याङ्गस्य जन्म १९७० तमे वर्षे पूर्वोत्तरचीनदेशे अभवत् तस्य पिता विदेशव्यापारे निरतः आसीत्, अतः तस्य पारिवारिकपृष्ठभूमिः अतीव उत्तमः आसीत्, बाल्यकालात् एव सः उत्तमं जीवनं यापितवान् आसीत् ।

यत् वदन् बाल्यकालात् एव तस्य स्वप्नः नटः न भवितुम् आसीत्, अपितु टेबलटेनिस् क्रीडकः भवितुम् आसीत् ।

सः प्रायः विद्यालये मित्रैः सह टेबलटेनिस् क्रीडति, टेबलटेनिस्-क्रीडायां च अतीव रुचिं लभते ।

कुटुम्बे एकमात्रः बालकः इति नाम्ना तस्य मातापितरौ अपि तस्य शौकानां बहु समर्थकाः सन्ति ।

तेषां पुत्रस्य एतत् क्रीडां बहु रोचते इति दृष्ट्वा ते तस्य कृते एकं शिक्षकं अपि नियोजयित्वा तस्य शिक्षणार्थं टेबलटेनिस् प्रशिक्षणवर्गे नामाङ्कितवन्तः ।

टेबलटेनिस्-क्रीडा तस्य वर्धमानस्य शौकः एव आसीत् ।

सः बाल्यकालात् एव विभिन्नेषु टेबलटेनिस् स्पर्धासु भागं गृहीतवान्, विविधानि पुरस्काराणि च प्राप्तवान्, येन मातापितृणां सन्तुष्टिः अभवत् ।

यदा सः उच्चविद्यालये आसीत् तदा सः नगरस्य टेबलटेनिस्-दले अपि सम्मिलितः ।

यदा सः टेबलटेनिस्-क्रीडां स्वस्य करियररूपेण ग्रहीतुं इच्छति स्म तदा तस्य मातापितरौ तं साक्षात् अङ्गीकृतवन्तौ ।

यतः तस्य पिता इच्छति स्म यत् वाङ्ग याङ्गः स्वस्य समाने उद्योगे संलग्नः भवतु, व्यापारसम्बद्धाः प्रमुखाः विषयाः शिक्षेत, स्वस्य कम्पनीं उत्तराधिकारं प्राप्नुयात् इति ।

अस्मिन् उद्योगे सः स्वपुत्रस्य साहाय्यं अपि कर्तुं शक्नोति।

वाङ्ग याङ्गस्य पित्रा सह असहमतिः आसीत्, परन्तु सः राष्ट्रियदले प्रवेशं कर्तुं न शक्तवान्, अतः तस्य सम्झौतां कृत्वा टेबलटेनिस्-क्रीडायाः निरन्तरं अध्ययनं त्यक्तव्यम् आसीत्

अतः तस्य पिता स्वस्य भविष्यस्य मार्गस्य योजनां कर्तुं आरब्धवान् ।

बहुविचारानन्तरं तौ अमेरिकादेशे एकं विद्यालयं चिनोतु ।

उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा तस्य मातापितरौ वाङ्ग याङ्गस्य योजनां कृतवन्तौ, परन्तु यदा ते तत्र गन्तुं प्रवृत्ताः आसन् तदा एव तस्य वीजा सर्वदा अङ्गीकृतः आसीत् ।

निराशः सन् वाङ्ग याङ्ग इत्यनेन गृहे एव अवसरस्य प्रतीक्षा कर्तव्या आसीत् ।

अग्रे एव मार्गः भवति यदा सः हानिम् अनुभवति स्म तदा एव तस्य सुहृद् तस्मै शुभसमाचारम् आनयत् ।

तस्य सुहृदः तस्य समीपम् आगत्य तस्मै अवदत् यत् बेइगुआङ्ग्, शङ्घाई ओपेरा इति विद्यालयद्वयं नगरे छात्रान् नियोजयति इति सः वाङ्ग याङ्गः उत्तमः अभ्यर्थी इति मन्यते स्म, सः इच्छति यत् सः पञ्जीकरणं करोतु इति ।

वाङ्ग याङ्गः न अपेक्षितवान् यत् सः अभिनेतुः करियरं साधयितुं शक्नोति किन्तु तस्य पूर्वं कदापि अभिनयस्य अनुभवः नासीत् ।

परन्तु सः एतत् अवसरं त्यक्तुम् न इच्छति स्म, अतः सः स्वमातापितरौ न वदन् पञ्जीकरणं कृतवान्, एकवारं च प्रयतितुं इच्छति स्म ।

सर्वेषां आश्चर्यं यत् सः वस्तुतः द्वयोः विद्यालययोः सूचनाः प्राप्तवान् ।

सः स्वमातापितरौ सुसमाचारं अवदत् यत् सः वित्तविषये रुचिं न लभते इति दृष्ट्वा तस्य पिता तं यत् रोचते तत् अनुसरणं कर्तुं पृष्टवान् ।

परन्तु अस्मिन् समये वाङ्ग याङ्गः विपदि आसीत् ।

सः स्वशिक्षकाणां सहपाठिनां च परामर्शं कृतवान्, अन्ते सः मन्यते स्म यत् नाटकविद्यालयः स्वस्य अभिनयकौशलस्य परिष्कारार्थं उत्तमं स्थानं भवेत्, अतः सः नाटकं गन्तुं चितवान् ।

अस्मिन् समये विद्यालयस्य आरम्भात् अद्यापि अर्धवर्षं यावत् अस्ति।

परन्तु वाङ्ग याङ्गः तत् कर्तुं न जानाति सः जानाति यत् सः पूर्वं कदापि अभिनयं न शिक्षितवान्, अपि च सः पूर्वमेव स्वसहपाठिभ्यः पृष्ठतः अस्ति ये अशिक्षितवन्तः।

यदा अहं विद्यालयं गतः तदा अहं चिन्तितः आसम् यत् अहं व्यावसायिकपाठ्यक्रमेषु तालमेलं न स्थापयितुं शक्नोमि, अतः अहं अभिनयप्रशिक्षणवर्गे पञ्जीकरणं कृतवान् ।

सः प्रशिक्षणवर्गे प्रदर्शनस्य सम्यक् अध्ययनं करोति स्म, गृहं प्रत्यागत्य शिक्षकेन निर्धारितं गृहकार्यं समये एव सम्पन्नं करोति स्म ।

कदाचित् सः सर्वाम् रात्रौ दर्पणस्य पुरतः अभ्यासम् अपि करोति स्म ।

एकः उष्णः करियरः

विश्वविद्यालयम् आगत्य बहवः छात्राः आरामं कर्तुं, कक्षां त्यक्त्वा, प्रेम्णि पतितुं इत्यादयः आरब्धाः ।

परन्तु वाङ्ग याङ्गः चिन्तितवान् यत् सः विलम्बेन आरब्धवान् अतः सः अध्ययनं प्रति ध्यानं दत्तवान् ।

सः कदापि कक्षायां विलम्बं न कृतवान्, यदा सः अज्ञातस्य समस्यायाः सम्मुखीभवति तदा सः तत्क्षणमेव शिक्षकं परामर्शं याचते।

व्यायामस्य अधिकानि अवसरानि स्वयमेव दातुं सः विद्यालये विभिन्नेषु प्रदर्शनक्रियासु भागं गृहीत्वा स्वस्य भविष्यस्य अभिनयस्य आधारं स्थापयति स्म ।

तदतिरिक्तं तस्य परिवारः अतीव समृद्धः अस्ति, सः अभिनये कुशलः अस्ति, विद्यालये च सः अतीव सक्रियः अस्ति, अतः सः बालिकानां मध्ये अतीव लोकप्रियः अस्ति ।

न केवलं, सः विद्यालये अतीव उत्तमं प्रदर्शनं कृतवान्, अनन्तरं सिङ्गापुरे सर्वकारप्रायोजितकार्यक्रमे विदेशे अध्ययनस्य अवसरं प्राप्तवान् ।

किञ्चित्कालं यावत् सः अनेकेषां सहपाठिनां ईर्ष्यालुः अभवत् ।

परन्तु यदा सः विदेशं गतः तदा वाङ्ग याङ्गः आविष्कृतवान् यत् यद्यपि विदेशे अध्ययनं उत्तमम् अस्ति तथापि देशे विदेशे च भेदः वस्तुतः अतिविशालः अस्ति ।

न केवलं संस्कृतिः, अपितु भोजनं, संचारादिपक्षमपि।

अतः सः त्रिवर्षीयस्य पाठ्यक्रमस्य एकवर्षं यावत् एव अधीत्य ततः चीनदेशं प्रत्यागतवान् ।

अस्मिन् समये तस्य कनाडादेशस्य विद्यालयस्य डिप्लोमा, नाट्यस्य डिप्लोमा च आसीत् ।

तस्मिन् समये तस्य कृते मनोरञ्जनक्षेत्रे सुन्दरं शैक्षणिकयोग्यता आसीत् ।

सः अपि मन्यते यत् तस्य भविष्यं अतीव उज्ज्वलम् अस्ति, परन्तु सः अल्पं जानाति यत् अभिनेतात्वेन सफलता समर्थनस्य उपरि निर्भरं भवति, सफलता च जीवने एव निर्भरं भवति ।

वाङ्ग याङ्गः २४ वर्षे नाट्यशास्त्रात् स्नातकपदवीं प्राप्तवान् ततः परं सः अभिनयस्य अध्ययनं कर्तुम् इच्छति स्म ।

अभिनयः अभिनेतुः सर्वोत्तमः जीवनवृत्तः इति सः सर्वदा मन्यते ।

अतः सः तत्क्षणमेव बीजिंग-नगरस्य जनकला-नाट्यगृहं प्रविश्य अत्र स्वस्य अभिनय-कौशलं निरन्तरं निखारितवान् ।

रेन्यी-नगरे विगतकेषु वर्षेषु सः खलु मञ्चे बहु प्रदर्शन-अनुभवं सञ्चितवान् ।

रेन्यी-नगरम् आगमनस्य बहुकालानन्तरं वाङ्ग याङ्ग् इत्यस्य जीवने प्रथमः अभिनयस्य अवसरः प्राप्तः ।

तस्मिन् समये शीर्षस्थः एजेण्टः स्वस्य अभिनयकौशलस्य आडम्बरं गृहीतवान् तस्मिन् समये एकः प्रसिद्धः निर्देशकः चलच्चित्रस्य सज्जतां कुर्वन् आसीत्, एजेण्टः वाङ्ग याङ्ग इत्यस्य अनुशंसाम् अकरोत् ।

अप्रत्याशितरूपेण यदा निर्देशकः वाङ्ग याङ्गस्य साक्षात्कारं कुर्वन् आसीत् तदा तस्य एजेण्टः निर्देशकस्य वाङ्ग याङ्गस्य परिचयं कृतवान्, परन्तु वाङ्ग याङ्गः अत्यधिकं घबराहटः इति कारणतः सः वस्तुतः अवदत् यत् "मया पूर्वं दृष्टम्" इति

निर्देशकः अतीव असन्तुष्टः आसीत्, अतः वाङ्ग याङ्गः प्रथमा भूमिकां त्यक्तवान् ।

परन्तु सः यत् न अपेक्षितवान् तत् आसीत् यत् सः महता एकाग्रतापूर्वकं अभिनयकौशलस्य संवर्धनं कृत्वा एतावता वर्षाणि यावत् उष्णः एव तिष्ठितुं शक्नोति।

स्नातकपदवीं प्राप्तस्य कतिपयेषु वर्षेषु सः वाक्-ऑन्-रूपेण समयं यापयति स्म तदतिरिक्तं स्वस्य चरित्रं उदासीनं भवति, स्वस्य योजनां न करोति, अतः मनोरञ्जन-उद्योगे तस्य उपस्थिति-भावना नास्ति

२९ वर्षीयः यावत् एव तस्य जीवने द्वितीयः अवसरः प्राप्तः ।

तस्मिन् समये सः जिया नैलियाङ्ग्, लु यी, चेन् जिहान् च सह टीवी-मालायां चलच्चित्रं कर्तुं गच्छति स्म ।

शो प्रसारितस्य अनन्तरं प्रतिक्रिया अतीव उत्तमः आसीत्, अनेके प्रमुखाः अभिनेतारः प्रसिद्धाः अभवन् ।

परन्तु प्रमुखनटेषु अन्यतमः इति नाम्ना वाङ्ग याङ्गः बहु स्प्लैशं न कृतवान्, सः केवलं परिचितः एव दृष्टः ।

अपि च तस्मिन् एव वर्षे सः प्रमुखनटत्वेन चयनितः अभवत्, जियाङ्ग ज़िन् इत्यनेन सह "इफ् थेर् इज् ए टुमारो" इति नाटकस्य चलच्चित्रं कृतवान् ।

अस्मिन् एव नाटके सः प्रथमं प्रेम्णः साक्षात्कारं कृतवान् ।

तस्मिन् एव काले सः स्वजीवने प्रसिद्धः भवितुम् द्वितीयः अवसरः अपि प्राप्तवान् ।

भावनासु दृढता

वाङ्ग याङ्ग्, जियाङ्ग ज़िन् च अस्मिन् नाटके मिलितवन्तौ, तयोः मध्ये पञ्चवर्षस्य अन्तरम् अस्ति ।

वाङ्ग याङ्गस्य अग्रजः इति नाम्ना सः सेट् मध्ये जियाङ्ग ज़िन् इत्यस्य अपि सम्यक् परिचर्याम् अकरोत् ।

क्रमेण चिरकालं यावत् परस्परं मिलित्वा द्वौ जनाः परस्परं प्रेम्णः कारणात् सखी, सखी च अभवताम् ।

तस्मिन् समये जियाङ्ग ज़िन् "ड्रैगन", "सेवेन् फेयरीज आफ् जॉय" इत्यादिषु लोकप्रियनाटकेषु पूर्वमेव अभिनयम् अकरोत्, तस्य च निश्चिता प्रतिष्ठा आसीत् ।

परन्तु तयोः द्वयोः अपि एतस्य चिन्ता नास्ति तौ मनोरञ्जन-उद्योगे निरन्तरं विकासं कर्तुं प्रकारौ स्तः, ते केवलं दीर्घकालीन-सम्बन्धं इच्छन्ति ।

यदा तौ निरन्तरं विकासं करिष्यतः इति चिन्तितवन्तौ तदा एव प्रथमं अप्रत्याशितम् आश्चर्यम् आगतं ।

चलच्चित्रनिर्माणकाले वाङ्ग याङ्गस्य मुखं आकस्मिकतया खरचितम् आसीत् ।

प्रथमं तौ द्वौ अपि गम्भीरतापूर्वकं न गृहीत्वा केवलं किञ्चित् औषधं प्रयोजितवन्तौ ।

परन्तु कतिपयेभ्यः दिनेभ्यः अनन्तरं तेषां मुखस्य चोटः सर्वथा न सुधरति इति ज्ञात्वा ते तत्क्षणमेव चिकित्सालयं गतवन्तः ।

चिकित्सालयं आगत्य वैद्यः तान् अवदत् यत् एतत् वायरल-संक्रमणम् अस्ति, यदि कतिपयान् दिनानि अपि अनियंत्रितम् अस्ति तर्हि तस्य विकृतिः भविष्यति इति

वाङ्ग याङ्गः तत्क्षणमेव चिकित्सालये निक्षिप्तः, चिकित्सालये प्रणालीगतचिकित्सां च प्राप्तवान् ।

अस्मिन् समये तेषां कम्पनी तेषां कृते एकः विचारः आगतवती यत् एतत् आस्पतेलस्थापनस्य उपयोगेन जियाङ्ग ज़िन् इत्यस्य कृते एकं पात्रं निर्मातव्यम् यः कदापि स्वस्य प्रेमिणं न त्यक्ष्यति

एवं प्रकारेण जियाङ्ग ज़िन्, वाङ्ग याङ्ग च द्वौ अपि स्वस्य रोमांसस्य उपयोगं लोकप्रियतां प्राप्तुं शक्नुवन्ति ।

परन्तु ते एकस्मिन् समये द्वयोः जनानां कृते अङ्गीकृताः, यतः तेषु द्वयोः अपि एतादृशः जनाः नास्ति ये प्रचारं कुर्वन्ति, ते केवलं पृथिव्यां चलच्चित्रं कर्तुम् इच्छन्ति।

तस्मिन् समये जियाङ्ग ज़िन् अतीव लोकप्रियः आसीत्, तस्याः बहवः चलच्चित्रनियुक्तयः आसन् यदा वाङ्ग याङ्गः चिकित्सालये विश्रामं कुर्वन् आसीत् तदा सा चलच्चित्रं कर्तुं सेट्-मध्ये सम्मिलितवती ।

कतिपयवर्षेभ्यः तौ समन्वयात् बहिः, अधिकं समयं व्यतीतवान्, अधिकाधिकं कलहं च कुर्वतः ।

यथा यथा समयः गच्छति स्म तथा तथा द्वयोः विच्छेदस्य निर्णयः अभवत्, वाङ्ग याङ्गस्य प्रथमः सम्बन्धः अपि समाप्तः ।

परन्तु अस्मिन् समये वाङ्ग याङ्गस्य न चलच्चित्रं चलच्चित्रं कर्तुं न च प्रचारार्थं रोमान्टिकसम्बन्धः आसीत् इति वक्तुं शक्यते यत् सः करियर-प्रेम-योः कुण्ठितः आसीत् ।

तस्य लोकप्रियतां वर्धयितुं अन्यस्थानेषु गन्तुं कम्पनी मार्गं अन्विष्यति स्म ।

तस्मिन् समये शीर्षस्थः अभिनेता हान गेङ्गः वाङ्ग याङ्गस्य मातुलपुत्रः आसीत्, कम्पनी इच्छति स्म यत् वाङ्ग याङ्गः तस्य सह विविधप्रदर्शने उपस्थितः भवेत् यत् तेषां सम्बन्धं स्वीकृत्य यातायातस्य तरङ्गं प्राप्नुयात्

परन्तु वाङ्ग याङ्गः पुनः अनागतवान् सः एतादृशं एक्सपोजरं प्राप्तुं द्वेष्टि स्म ।

यदा सः ३४ वर्षीयः आसीत् तदा तस्य यु झेङ्गस्य "पैलेस लॉक् बीड् पर्दा" इत्यस्य शूटिंग् कर्तुं अन्यः अवसरः प्राप्तः ।

अस्मिन् नाटके सः तस्मिन् खलनायकस्य भूमिकां निर्वहति स्म, येन प्रेक्षकाः तं मृत्युपर्यन्तं द्वेष्टि स्म, अतः सः प्रेक्षकाणां पुरतः चर्चायाः तरङ्गम् अपि आकर्षितवान् ।

तस्मिन् एव काले द्वितीयः सम्बन्धः अपि प्राप्तः ।

एकस्मिन् पार्टिषु सः स्वस्य कनिष्ठभगिनीं गौस् इत्यनेन सह मिलितवान्, ततः तौ सुखेन गपशपं कृतवन्तौ, परस्परं च अतीव रुचिं लब्धवन्तौ ।

यदा द्वयोः जनानां परस्परं उत्तमं धारणा आसीत् तदा वाङ्ग याङ्ग् इत्यस्य मनसि आसीत् यत् सः अद्यापि स्वस्य करियरस्य परिश्रमं कर्तुम् इच्छति इति ।

अतः सः स्वसखीं अवदत् यत् सः स्वस्य करियरं प्रथमं स्थापयति, षड् वर्षाणां अवधिपर्यन्तं षड् वर्षाणां अनन्तरं तया सह विवाहः अवश्यं करिष्यति इति ।

गौस् अपि अतीव भावविह्वलः अभवत्, षड् वर्षाणि यावत् तस्य प्रतीक्षां कर्तुं आग्रहं कृतवान् ।

तथा च वाङ्ग याङ्गः अन्ततः उत्तमपटलानां भूमिकानां च माध्यमेन प्रेक्षकान् स्वस्य उत्कृष्टतां द्रष्टुं दत्तवान्।

तयोः विवाहः अपि यथानिर्धारितः अभवत् ।

निगमन

अद्य वाङ्ग याङ्गः चत्वारिंशत् वर्षेषु अस्ति ।

विशेषतः अस्मिन् वर्षे "स्टॉर्म चेजर" इति लघुः हिट् अभवत्, येन सः "मातुलवृत्ते" सफलतया प्रवेशं कर्तुं शक्नोति स्म ।

सः अपि स्वस्य करियरं द्वितीयस्थाने स्थापयति, यदा यदा समयः भवति तदा तदा स्वपत्न्या बालकैः सह भवितुं गृहं गच्छति ।

करियरं प्रेम च द्वयमपि प्राप्य सः एतत् कठिनं सुखं पोषयति ।