समाचारं

जियांगसुनगरस्य एकस्य विद्यालयस्य समीपे कारदुर्घटनानां श्रृङ्खलायां २ जनाः मृताः ४ जनाः च घातिताः स्थानीयः : स्वभगिनीं विद्यालयं प्रेषयन् आसीत् एकः पुरुषः अचानकं रोगी भूत्वा स्वस्य वाहनस्य नियन्त्रणं त्यक्तवान्।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् जियाङ्गसु-प्रान्तस्य सुकियान्-नगरस्य सिहोङ्ग-मण्डलस्य सिझोउ-विद्यालयस्य समीपे कार-दुर्घटनानां श्रृङ्खला अभवत्, ततः एकः छात्रः भूमौ पतितः इति एषा घटना ध्यानं आकर्षितवती ।

तस्मिन् भिडियायां दृश्यते यत् विद्यालयस्य समीपे बहूनां विद्युत्वाहनानि प्रेक्षकाः च समागताः, जनसुरक्षाकर्मचारिणः च घटनायाः निवारणाय स्थले एव आसन्। दुर्घटनास्थले बहुविधाः यानानि टकरावन्ति स्म ।

१९ सितम्बर् दिनाङ्के क्षियाओक्सियाङ्ग मॉर्निङ्ग न्यूज इत्यस्य संवाददातारः सिझोउ विद्यालयान्, स्थानीयशिक्षाब्यूरो इत्यादीन् विभागान् च बहुवारं सम्पर्कं कृतवन्तः परन्तु तस्य कोऽपि लाभः नासीत् । सिहोङ्ग अन्यी-अस्पतालस्य आपत्कालीनविभागस्य कर्मचारिणः पुष्टिं कृतवन्तः यत् सिझोउ-विद्यालयस्य समीपे कार-दुर्घटने आहताः चिकित्सालयं प्रेषिताः, परन्तु विशिष्टानि चोट-आघातानि, आहतानाम् संख्या च न प्रकाशिता।

xiaoxiang morning news इत्यस्य एकः संवाददाता सिहोङ्ग् काउण्टी इमरजेंसी मैनेजमेंट ब्यूरो इत्यनेन सिझोउ विद्यालयस्य समीपे सीरियल् कार दुर्घटनायाः पुष्ट्यर्थं पृष्टवान् यत् एतत् अवगतम् यत् एकः निजी कारः विद्युत् त्रिचक्रिकायाः ​​सह टकरावं कृतवान्। यातायातपुलिसः, आपत्कालीनकर्मचारिणः च सर्वे आगतवन्तः यत् घटनास्थले मृतानां सटीकसङ्ख्या अस्पष्टा आसीत् ।

सिहोङ्ग काउण्टी अन्त्येष्टिगृहस्य कर्मचारिणः अवदन् यत् सत्यापनार्थं जनसुरक्षाविभागेन सम्पर्कं कर्तुं आवश्यकम्। "यातायातपुलिसदुर्घटनादलः वाहनं प्रेषयिष्यति। भवद्भिः परपक्षतः विवरणं पृच्छितव्यम्।"

१९ सितम्बर् दिनाङ्के सिहोङ्ग् काउण्टी जनसुरक्षाब्यूरो इत्यनेन १९ सितम्बर् दिनाङ्के ७:२६ वादने जू मौमौ (पुरुषः, ३१ वर्षीयः) स्वभगिनीं कारयानेन विद्यालयं प्रति वाहयित्वा शान्हे ईस्ट् रोड्, किङ्ग्यांग् स्ट्रीट्, यावत् गतः । सिहोङ्ग काउण्टी समये चिकित्सायै चिकित्सालयं प्रेषितः शारीरिकचिह्नानि स्थिराः आसन्। सम्प्रति जू मौमोउ इत्यस्य नियन्त्रणं पुलिसैः कृतम् अस्ति, प्रासंगिकानि अन्वेषणं च प्रचलति ।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर झोउ लिङ्गरु