समाचारं

उच्चविद्यालये बालिकाः उच्चानि अश्वपुच्छानि धारयितुं शक्नुवन्ति एतत् वार्ता न भवितुमर्हति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वू शुआंगजियन

१७ सितम्बर, हाण्डन, हेबेई। एकेन वरिष्ठेन उच्चविद्यालयेन बालिकानां लघुकेशानां कृते विद्यालयस्य नियमाः परिवर्तिताः, तेषां केशाः दीर्घाः, अश्वपुच्छेषु च धारयितुं प्रवृत्ताः, येन प्रेक्षकाणां मध्ये आक्रोशः उत्पन्नःभागउत्साहितः, जयजयकारः। (रेड स्टार विडियो प्रतिवेदनानुसारं १८ सितम्बर् दिनाङ्के)

सम्बन्धितविडियो रिपोर्ट् इत्यस्य स्क्रीनशॉट्

एतत् नूतनं नियमं हेबेई-प्रान्तस्य हाण्डन्-नगरस्य होङ्गवेन्-मध्यविद्यालयात् आगतं इति अवगम्यते । अनेके शिक्षकाः एतत् सत्यम् इति अवदन्, १७ दिनाङ्के सायं मध्यशरदमहोत्सवपार्टिषु नूतननियमानां घोषणा अभवत्। संवाददाता विद्यालयस्य पूर्ववर्तीनां भिडियोषु कङ्कणं कृत्वा अधिकांशबालिकानां मानकक्रीडालघुकेशाः सन्ति इति ज्ञातम्। कोङ्गटाई-मण्डलस्य शिक्षाविभागेन उक्तं यत् उच्चविद्यालयस्य छात्राणां केशविन्यासस्य आधिकारिकावश्यकता नास्ति तथा च तेषां केशविन्यासस्य प्रबन्धनं विद्यालयानां कार्यम् अस्ति।

छात्रस्य केशानां विषये विद्यालयः चिन्तितः अस्ति। अनेकेषु विद्यालयेषु विशेषतः उच्चविद्यालयेषु सर्वासु महिलाछात्रेषु प्रबन्धनस्य सुविधायै "स्वहिताय" इति नाम्ना केशान् ह्रस्वं कटयितुं अपेक्षितम् अस्ति । अस्य कारणं त्रिगुणात् अधिकं किमपि नास्ति : प्रथमं, छात्राणां केशानां पालनाय समयं रक्षितुं शक्नोति, अध्ययनार्थं च अधिकं समयं मुक्तं कर्तुं शक्नोति, द्वितीयं, सहपाठिनां मध्ये तुलनां न्यूनीकर्तुं शक्नोति, वेषभूषायां ध्यानं च त्यक्तुम् अर्हति , वेषभूषा तृतीयतया, एतेन पुरुष-महिला-छात्राणां प्रेम्णः संख्या अपि न्यूनीकर्तुं शक्यते इति कथ्यते ।

अन्तिमविश्लेषणे छात्राणां शिक्षणं प्रति एकाग्रतां स्थापयितुं अनुमतिः इति विषयः अस्ति । यदा छात्राः उत्तमं ग्रेडं प्राप्नुवन्ति तदा विद्यालयस्य अपि प्रशंसा भवति। प्रतिवर्षं यदा उच्चविद्यालयः आरभ्यते तदा नाई-दुकानानि व्यस्ताः भवन्ति ये छात्राणां केशविन्यासाः नियमानाम् अनुपालने सन्ति वा इति विद्यालयद्वारे रक्षकाः तिष्ठन्ति।

"मध्यविद्यालयस्य छात्राणां दैनिकव्यवहारस्य संहितायां" छात्ररूपस्य विषये नियमाः सन्ति : सुव्यवस्थितरूपेण परिधानं कुर्वन्तु, सरलं सुरुचिपूर्णं च भवन्तु, केशान् पर्मं वा रञ्जनं वा न कुर्वन्तु, मेकअपं न कुर्वन्तु, आभूषणं न धारयन्तु, बालकानां दीर्घकालं न भवति केशाः, बालिकाः च उच्चपार्ष्णिं न धारयन्ति। सर्वेषां सौन्दर्यस्य प्रेम भवति सामान्यतया छात्राणां स्वायत्तता भवितुमर्हति यत् ते कीदृशं केशविन्यासं धारयन्ति। दीर्घाः ह्रस्वाः वा केशाः व्यक्तितः भिन्नाः भवेयुः ।

तथैव सामान्यसिद्धान्ते विद्यालयाः लघुकेशच्छेदनस्य प्रचारं कर्तुं शक्नुवन्ति, परन्तु तत् अनिवार्यं न भवेत् । छात्राणां सामान्यआवश्यकतानां यथोचितरूपेण मार्गदर्शनार्थं वयं छात्राणां कृते अधिकानि सन्दर्भकेशविन्यासानि प्रदातुं शक्नुमः।

छात्राणां उच्चानि अश्वपुच्छानि भवितुं अनुमतिं दत्त्वा छात्राणां दीर्घकेशाः भवितुम् अर्हन्ति इति अर्थः । एतत् प्रगतिः इव भासते, परन्तु वस्तुतः एषा वार्ता न भवितुमर्हति । प्रेक्षकाणां बहूनां बालिकानां जयजयकारात् न्याय्यं चेत् ते अतिदीर्घकालं यावत् दमिताः इव दृश्यन्ते ।

यदा महिलाछात्राणां केशप्रबन्धनस्य विषयः आगच्छति तदा विद्यालयाः अधिकं सहिष्णुताः भवेयुः, छात्राणां सामान्या आवश्यकतासु ध्यानं च दातव्यम्। केषाञ्चन दुष्टशृङ्गारव्यवहारानाम् कृते युक्तियुक्तं मार्गदर्शनं पर्याप्तम् । यद्यपि ग्रेड्स् महत्त्वपूर्णाः सन्ति तथापि किं वास्तवमेव लघुकेशान् कटयितुं "समयस्य अपव्ययस्य विना" क्लान्ततायाः "युद्धेन" च प्रभावी भवति? इति संदिग्धम् ।

किन्तु शिक्षणार्थं समयस्य, कार्यक्षमतायाः च आवश्यकता भवति । मानवस्य ध्यानसमयः सीमितः अस्ति, अतः भवान् छात्राणां मस्तिष्कं पूर्णतया विश्रामं कर्तुं कतिपयान् क्षणान् अपि दातुं शक्नोति। केशानां स्थापनं विश्रामस्य एकं रूपं कल्प्यते । तस्मिन् विश्वासं प्राप्नुवन्तु, यत् तेषां मानसिकस्वास्थ्यस्य अपि लाभप्रदम् अस्ति।

विद्यालये दबावस्य स्तराः न्यूनाः आरोपिताः, आत्मप्रेरिताः च न्यूनाः भवेयुः। छात्राः रूपं, संस्कारं च प्रति ध्यानं ददति, येन ज्ञायते यत् छात्राः वर्धन्ते, अस्मिन् समये अधिकपरिचर्यायाः प्रेमस्य च आवश्यकता वर्तते। छात्राणां कृते समुचितवेषः, स्वच्छः, व्यवस्थितः च भवितुं, जनानां कृते जीवनशक्तिः भावः च दातुं साधु ।

अन्तिमेषु वर्षेषु केषुचित् मध्यविद्यालयस्य बालिकानां मध्ये लोकप्रियाः "निम्न-पोनीटेल् तथा कैटफिश-मूंछाः" इति केशविन्यासाः केषुचित् परिवारेषु मातापितृणां बालकानां च मध्ये तनावं जनयन्ति मातापितरौ अपि एतत् तर्कसंगतरूपेण पश्यन्तु, आदरपूर्णं मुक्तं च मनोवृत्तिं धारयन्तु, तेभ्यः युक्तियुक्तविकल्पं कर्तुं स्थानं दातव्याः च ते अन्धरूपेण प्रचारं न कुर्वन्तु, केशविन्यासं परिवर्तयितुं वा बाध्यं कर्तुं अपि न अर्हन्ति

संक्षेपेण वक्तुं शक्यते यत् महिलाछात्राणां केशशैल्याः किमपि दोषः नास्ति यावत् ते सकारात्मकाः, आत्मविश्वासयुक्ताः, स्वस्थाः च सन्ति। विद्यालयाः अभिभावकाः च यथासमये मुक्तं कुर्वन्तु। यदा बालस्य वृद्धेः विषयः आगच्छति तदा कार्यप्रदर्शनमेव लक्ष्यं न भवति । छात्राणां केशशैली सौन्दर्यशास्त्रं वैध आवश्यकता अस्ति तेभ्यः स्वायत्ततां ददातु आकाशः न पतति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया