समाचारं

द्वारे द्वारे नमूनाकरणं १ घण्टां यावत् भवति तथा च परिणामाः ५ घण्टेषु उपलभ्यन्ते jd.com इत्यस्य गृहे द्रुतपरीक्षा जनानां कृते एलर्जीकारकाणां समीचीनतया पहिचाने सहायकं भवति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति मम उत्तरे शरदऋतौ पराग-एलर्जी-शिखर-ऋतुः प्रविष्टः अस्ति । बीजिंग-नगरं उदाहरणरूपेण गृहीत्वा सेप्टेम्बर्-मासस्य प्रथमदिनात् सितम्बर्-मासस्य ७ दिनाङ्कपर्यन्तं नगरक्षेत्रे प्रमुख-एलर्जी-जनन-परागस्य मात्रा प्रति-१,००० वर्ग-मिलिमीटर्-परिमितं ४५०-अधिकं धान्यं यावत् अभवत्, येन एलर्जी-युक्तानां बहवः जनानां गम्भीरः कष्टः जातः जेडी हेल्थ् इत्यस्य आँकडानि दर्शयन्ति यत् जेडी इत्यस्य गृहे द्रुतगतिना एलर्जी-परिचय-उत्पादानाम् आदेशेषु मासे मासे प्रायः ६०% वृद्धिः अभवत् ।
सामान्यतया बहवः जनाः एलर्जी-रोगेण हानिम् अनुभवन्ति, ते एलर्जी-रोगस्य विशिष्टं कारणं न जानन्ति, अग्रिमे समये तेषां निवारणं न जानन्ति । अस्य कृते jingdong daojia quick check इत्यनेन उपयोक्तृभ्यः एतासां समस्याभ्यः मुक्तिं प्राप्तुं सुविधाजनकं कुशलं च समाधानं प्रदातुं विविधाः एलर्जी-परिचय-उत्पादाः प्रारब्धाः सन्ति
तेषु, "श्वासेन एलर्जेन परीक्षणं" 16 एलर्जी ige परीक्षणैः प्रतिनिधित्वं सटीकरूपेण सामान्यं श्वासेन एलर्जीकारकं कवरं करोति, यथा गृहधूलस्य कणिकाः, धूलकणिकाः, तिलचट्टा, गृहधूलिः, बिडालस्य डण्डरः, कुक्कुरस्य डण्डरः इत्यादयः ,उपयोक्तृभ्यः सम्भाव्यधमकीभ्यः परिहाराय सहायतां करोति पर्यावरणम् । "फूड एलर्जेन टेस्टिंग्" इत्यनेन ४८-वस्तूनाम् ९०-वस्तूनाञ्च इति परीक्षण-उत्पादद्वयं प्रारब्धम्, ये दैनिक-आहारस्य एलर्जी-जोखिमस्य सटीकपरीक्षणं कर्तुं अधिकं समर्थाः सन्ति "व्यापक-एलर्जी-परीक्षणम्" उपर्युक्तयोः प्रकारयोः सेवायोः एकीकरणं करोति, तथा च एलर्जी-कारणानां व्यापकरूपेण अन्वेषणार्थं परीक्षण-वस्तूनाम् संख्या ५५, १०९ च वस्तूनि यावत् विस्तारिता अस्ति
एतत् अवगम्यते यत् jd.com इत्यस्य द्रुतगतिगृह-एलर्जी-परीक्षण-प्रकल्पस्य सम्प्रति मूल्यस्य दृष्ट्या स्पष्टः लाभः अस्ति । १६-वस्तूनाम् एलर्जीकारकं ige परीक्षणं उदाहरणरूपेण गृहीत्वा jd इत्यस्य गृहस्य द्रुतपरीक्षायाः मूल्यं केवलं २४९ युआन् अस्ति । उपयोक्ता आदेशं सम्पन्नं कृत्वा जेडी हेल्थस्य गृहाधारितनर्ससेवादलस्य व्यावसायिकनर्साः रक्तस्य नमूनानि संग्रहयिष्यन्ति ते १ घण्टे एव द्वारे आगमिष्यन्ति तथा च औसतेन ५ घण्टेषु परीक्षणप्रतिवेदनं निर्गमिष्यन्ति। तदतिरिक्तं jd.com इत्यस्य गृहनिरीक्षणं गारण्टीसेवाद्वयं अपि प्रदाति: "यदि प्रतिवेदनं अशुद्धं भवति तर्हि पूर्णं धनवापसी" तथा च "अतिरिक्तसमयस्य आदेशः, jd.com क्षतिपूर्तिं करिष्यति", उपयोक्तृभ्यः मनःशान्तिं ददाति
सम्प्रति jd.com इत्यस्य द्रुतगत्या गृह-एलर्जी-परीक्षण-परियोजना बीजिंग-नगरे, शाङ्घाई-नगरे, शेन्झेन्-नगरे च आरब्धा अस्ति । बीजिंग-नगरे सेवा-व्याप्तिः पञ्चम-रिंग-मार्गस्य अन्तः सर्वान् क्षेत्रान् आकर्षयति तथा च पञ्चम-रिंग-मार्गात् बहिः केचन क्षेत्राणि समाविष्टानि सन्ति शेन्झेन्-नगरं सेवाव्याप्तेः अपि समाविष्टम् अस्ति । उपयोक्तृभ्यः केवलं jd.com app उद्घाटयितुं, विशेषपृष्ठे प्रवेशार्थं "त्वरितनिरीक्षणम्" इति अन्वेष्टुं, इष्टं गृहस्य त्वरितनिरीक्षणसेवाउत्पादं चयनं कर्तुं, ततः आदेशं दत्त्वा नियुक्तिः कर्तुं च आवश्यकम्।
भविष्ये jd.com इत्यस्य गृहस्य त्वरितनिरीक्षणं स्वस्य सेवाक्षेत्रस्य विस्तारं, परीक्षणवस्तूनाम् समृद्धीकरणं, अधिकाधिकजनानाम् स्वास्थ्यस्य रक्षणं च निरन्तरं करिष्यति।
प्रतिवेदन/प्रतिक्रिया