समाचारं

इजरायलस्य जनरल् स्टाफ् - इजरायल्-देशस्य अद्यापि बहवः क्षमताः सन्ति येषां उपयोगः युद्धे अद्यापि न कृतः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये आईडीएफ-सङ्घस्य जनरल् स्टाफ-प्रमुखः हलेवी अवदत् यत्,इजरायल्-देशस्य अपि बहवः सामर्थ्याः सन्ति येषां उपयोगः अद्यापि युद्धे न कृतः । सः अवदत् यत् "सज्जता सुकृता अस्ति" इजरायलसैन्यं च ताः योजनाः कृत्वा अग्रे गच्छति।

लेबनानदेशे संचारसाधनविस्फोटस्य प्रतिक्रियारूपेण उपर्युक्तानि टिप्पण्यानि कृतवान् वा इति हलेवी स्पष्टतया न उक्तवान् ।

१७ तमे स्थानीयसमये अपराह्णे लेबनान-देशस्य परिचर्या-सर्वकारेण आयोजितायाः मन्त्रि-समागमस्य समये लेबनान-राजधानी-बेरुट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु पेजर-विस्फोटाः अभवन् १८ दिनाङ्के अपराह्णपर्यन्तं पेजर-विस्फोटे मृतानां जनानां संख्या १२ इत्येव वर्धिता आसीत् । लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशं आक्रमणस्य दोषं दत्त्वा इजरायल्-देशं "दण्डं" दातुं प्रतिज्ञां कृतवान् । १८ दिनाङ्के अपराह्णे लेबनानदेशस्य अनेकस्थानेषु बहुविधसञ्चारसाधनविस्फोटाः अभवन् लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयस्य जनस्वास्थ्य-आपातकालीन-सञ्चालन-केन्द्रस्य प्रतिवेदनानुसारं विस्फोटस्य नूतन-परिक्रमे न्यूनातिन्यूनं ९ जनाः मृताः, घातिताः च अभवन् ३०० तः अधिकाः जनाः । अधुना इजरायल्-देशः अद्यापि प्रासंगिकस्थितेः प्रत्यक्षं प्रतिक्रियां न दत्तवान् । (मुख्यालयस्य संवाददाता झू युन्क्सियाङ्ग)

प्रतिवेदन/प्रतिक्रिया