समाचारं

सी९१९ प्रथमवारं ल्हासा-नगरं प्रति उड्डीयत, किङ्घाई-तिब्बत-पठारे घरेलुव्यापारिकविमानानि च एकत्रितानि

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के सिचुआन्-नगरस्य चेङ्गडु-शुआङ्ग्लिउ-अन्तर्राष्ट्रीय-विमानस्थानकात् २ घण्टा-८ मिनिट्-पर्यन्तं विमानयानस्य अनन्तरं तिब्बत-देशस्य ल्हासा-गोङ्गर्-अन्तर्राष्ट्रीय-विमानस्थानके सुचारुतया अवतरत् । एतत् प्रथमवारं यत् c919 विमानं ल्हासानगरं गतः, तथा च एतत् arj21 विमानेन सह पुनः मिलितवान् यत् "विश्वस्य छतम्" इति किङ्घाई-तिब्बतपठारे प्रदर्शनविमानं चालयति

छायाचित्रणम् : वाङ्ग जिलियाङ्गः जू बिंगनान् च

ल्हासा गोङ्गर-अन्तर्राष्ट्रीयविमानस्थानकं ब्रह्मपुत्रनद्याः उपत्यकायां स्थितम् अस्ति, यस्य ऊर्ध्वता ३,५६९ मीटर् अस्ति, अस्य परितः बहवः शिखराः सन्ति तथा च मौसमस्य वातावरणं जटिलं परिवर्तनशीलं च अस्ति, येन पठारस्य उपरि विमानसञ्चालनप्रदर्शनस्य उच्चाः आवश्यकताः सन्ति अस्मिन् समये ल्हासा-नगरम् आगत्य c919 विमानं पर्यावरणनियन्त्रणं, एवियोनिक्सं, विद्युत्-एककानां इत्यादीनां प्रमुख-उच्च-पठार-सञ्चालन-प्रणालीनां अनुसन्धान-विकास-परीक्षण-उड्डयनं करिष्यति, तथैव उच्च-पठार-विमानस्थानक-अनुकूलता-निरीक्षणं च करिष्यति, यस्य आधारं स्थापयति | तदनन्तरं उच्च-पठारमार्ग-सञ्चालन-आवश्यकतानां समागमः तथा पठार-प्रोटोटाइप-अनुसन्धान-विकासः |
२०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्कात् आरभ्य एआरजे२१ विमानं "किन्घाई-तिब्बतपठारस्य परितः" प्रदर्शनीयविमानयानानि कर्तुं चेङ्गडु, सिचुआन्, ज़िनिङ्ग्, किङ्ग्हाई, ल्हासा, तिब्बत इत्येतयोः परिचालनस्थानकरूपेण उपयोगं करिष्यति एतावता २५ मार्गाः, ५५ उड्डयनखण्डाः, ६२ घण्टानां उड्डयनमिशनं च सम्पन्नं कृत्वा, ११ उच्च-उच्च-विमानस्थानकानि कवरं कृत्वा, विश्वस्य सर्वोच्च-उच्चतायाः नागरिकविमानस्थानकं दाओचेङ्ग याडिंग्-विमानस्थानकं प्रति ४ वारं उड्डीय, उच्च- एआरजे२१ विमानस्य ऊर्ध्वतासञ्चालनम्।

स्रोतः丨जनस्य दैनिकग्राहकः

प्रतिवेदन/प्रतिक्रिया