समाचारं

अद्य रात्रौ श्वः यावत् बीजिंगनगरे महती वर्षा भवति, शीतलता च भविष्यति श्वः सर्वाधिकं तापमानं केवलं १९ डिग्री सेल्सियसः भविष्यति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (१९ सितम्बर्) दिने मुख्यतया मेघयुक्तं भविष्यति, रात्रौ श्वः यावत् वर्षाप्रक्रिया स्पष्टा भविष्यति, श्वः च अधिकतमं तापमानं १९°c यावत् न्यूनीभवति वर्षारोधकवस्त्राणि धारयितुं उपदेशं दत्तवान्। सप्ताहान्तस्य द्वयोः दिवसयोः मध्ये नीलवर्णीयं आकाशं बीजिंगनगरं प्रति आगच्छति, अहोरात्रौ च तापमानस्य अन्तरं महत् भवति ।

कालः बीजिंग-नगरे मुख्यतया मेघयुक्तः आसीत् ।

अद्य प्रातः बीजिंग-नगरस्य आकाशः मेघयुक्तः अस्ति । (फोटो/वांग जिओ, चीन मौसम संजाल)

अद्य दिवा बीजिंग-नगरे मुख्यतया मेघयुक्तं भविष्यति, रात्रौ च स्पष्टा वर्षा-प्रक्रिया आरभ्यते । अद्य प्रातः ६ वादने बीजिंग-मौसम-वेधशालायाः मौसमस्य पूर्वानुमानं जारीकृतम् अस्ति यत् अद्य प्रातः दक्षिणे हल्के नीहारः, दिवा मेघयुक्तः, पश्चिमोत्तरभागेषु विकीर्णः लघुवृष्टिः, उत्तरतः समतलपर्यन्तं पूर्वीयवायुः च भविष्यति २ वा ३, अधिकतमं तापमानं २९°c यावत्, रात्रौ लघुवृष्ट्या सह मेघयुक्तं मेघयुक्तं यावत्, पूर्ववायुः २ स्तरे ४ कक्षे न्यूनतमं तापमानं १७°c भवति

श्वः दिवसे बीजिंगनगरे वर्षा निरन्तरं भविष्यति, अधिकतमं तापमानं १९°c यावत् न्यूनीभवति, श्वः रात्रौ मेघयुक्तं स्वच्छं च भविष्यति, यत्र न्यूनतमं तापमानं १४°c भविष्यति।

सप्ताहान्तस्य द्वयोः दिवसयोः मध्ये बीजिंग-नगरे मुख्यतया सूर्य्यमयं मेघयुक्तं च भविष्यति, नीलवर्णीयं आकाशं पुनः आगमिष्यति, दिवा-रात्रौ च तापमानस्य अन्तरं विस्तृतं भवति c तः 12°c पर्यन्तम् ।

मौसमविभागः स्मरणं करोति यत् अद्य रात्रौ श्वः च बीजिंगनगरे महती वर्षा भविष्यति, तथा च श्वः तापमानं महतीं न्यूनीभवति जनसामान्येन वर्षादिनेषु यात्रायां यातायातसुरक्षायाः विषये ध्यानं दत्तव्यं, समये एव वस्त्राणि योजयितव्यानि। सप्ताहान्तस्य द्वयोः दिवसयोः मध्ये बीजिंग-नगरे दिवारात्रौ तापमानस्य महत् अन्तरं भवति, यत्र न्यूनतमं तापमानं १०°c इत्यस्मात् किञ्चित् अधिकं भवति ।

(स्रोतः : चीन मौसमसंजालम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया