समाचारं

मलेशियादेशस्य फुटबॉलक्रीडकः हाङ्गकाङ्ग-नगरे एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः सममूल्यतां कृत्वा क्रीडायाः अनन्तरं मूर्तिं वु लेइ-इत्यस्य सफलतया अनुसरणं कृतवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के बीजिंगसमये एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्य प्रथमपरिक्रमे शङ्घाई हार्बरः गृहे जोहोर् बहरु इत्यनेन सह २-२ इति स्कोरेन बराबरी अभवत् .

यतः अस्मिन् सत्रे एएफसी चॅम्पियन्स् लीग् इत्यस्मिन् विदेशीयक्रीडकानां विषये कोऽपि प्रतिबन्धः नास्ति, अतः जोहोर्-दलेन अस्य क्रीडायाः आरम्भार्थं १० विदेशीयक्रीडकाः प्रेषिताः, परन्तु प्रारम्भिक-११ मध्ये एकः स्थानीयः मलेशिया-क्रीडकः एव उपस्थितः, परन्तु मलेशिया-देशस्य अन्तर्राष्ट्रीयः आरिफ आयमनः एव आसीत् दलस्य आरम्भबिन्दुः २ गोलानि कृतवान् । एएफसी-सङ्घटनेन सः आधिकारिकतया क्रीडायाः बहुमूल्यक्रीडकः इति अपि चयनितः । ज्ञातव्यं यत् २२ वर्षीयः अयं खिलाडी अद्यापि वु लेइ इत्यस्य प्रशंसकः अस्ति इति क्रीडायाः अनन्तरं सः हार्बर क्लबस्य लॉकररूमस्य द्वारे आगत्य अस्मिन् क्रीडने वु लेइ इत्यनेन धारितं ७ क्रमाङ्कस्य जर्सीम् अपृच्छत् .

एकस्मिन् साक्षात्कारे ऐमनः विश्वासं कृतवान् यत्, "अद्यतनस्य क्रीडा कठिना आसीत्, वयं च पूर्वमेव सज्जाः आसन्। मम कृते अद्य अहं बहु उत्तमं क्रीडितवान्, न केवलं अहमेव, अपितु मम सङ्गणकस्य सहचराः शतप्रतिशतम्। अस्माभिः १ अंकः प्राप्तः, सर्वथा, this is अस्माकं दूरक्रीडा अस्ति।”

यद्यपि सः केवलं २२ वर्षीयः अस्ति तथापि ऐमनः एएफसी-चैम्पियन्स्-लीग्-क्रीडायां १९ क्रीडाः क्रीडितः अस्ति, ५ गोलानि, ३ सहायताः च कृतवान् । मलेशियादेशस्य राष्ट्रियदले सः निरपेक्षः मुख्यशक्तिः अपि अस्ति कोरिया-दलम् ३-३ अस्मिन् क्रीडने ऐमन केवलं एकं गोलं कृतम् ।

तदतिरिक्तं ऐमनः २०२१-२०२२ मध्ये क्रमशः द्वौ सत्रौ मलेशिया-देशस्य फुटबॉलक्रीडकत्वेन अपि चयनितः अभवत्, येन अस्य पुरस्कारस्य इतिहासे कनिष्ठतमः अभिलेखः स्थापितः

अस्मिन् क्रीडने सः यत् गोलद्वयं कृतवान् तत् उभयम् अपि उत्तमम् अस्ति । प्रथमं गोलं हार्बर-दलस्य ली-शुआइ-इत्यनेन रक्षितः वामपक्षतः कृतः, उच्चवेगेन दण्डक्षेत्रस्य अग्रे तिर्यक् प्रविष्टः, ततः सहसा हार्बर-दलस्य रक्षणं तत् अवरुद्धुं न शक्तवान्, कन्दुकः च आहतः जालम् । द्वितीयस्य लक्ष्यस्य कृते ऐमनः स्वस्य उत्तमं व्यक्तिगतं ड्रिब्लिंग् क्षमतां पूर्णतया प्रदर्शितवान्, येन वेइ जेन् इत्यनेन निम्नस्तरीयः त्रुटिः कृता ।

आयमनस्य जर्मन-हस्तांतरणस्य वर्तमानं विपण्यमूल्यं ५५०,००० यूरो अस्ति, यत् मूलतः झू चेन्जी इत्यस्य मूल्यस्य समानम् अस्ति, परन्तु वी शिहाओ इत्यस्य ८,००,००० यूरो इत्यस्मात् किञ्चित् न्यूनम् अस्ति अस्य आशातारकस्य उत्कृष्टव्यक्तिगतक्षमतायाः विषये वक्तव्यं यत् बन्दरगाहपक्षः किञ्चित् असज्जः अस्ति । (सोहु स्पोर्ट्स पेइ ली) ९.