समाचारं

५-१, १-० ! चॅम्पियन्स् लीग् अराजकतायां वर्तते, द्वौ अण्डरडग्-क्रीडकौ शीर्षचतुष्टयेषु स्तः, म्यान्चेस्टर-नगरस्य नूतनः अभिलेखः अस्ति, पेरिस्-क्लबः च महत् उपहारं प्राप्नोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के बीजिंगसमये प्रातःकाले बहुप्रतीक्षिते यूईएफए-चैम्पियन्स्-लीग्-क्रीडायाः आरम्भः नूतन-क्रीडादिवसस्य द्वन्द्वस्य आरम्भः अभवत् । प्रथमे मेलदिने गोलानां त्वरिततायाः तुलने अस्य दिवसस्य आयोजनं किञ्चित् शान्ततरं प्रतीयते स्म, कुलगोलसङ्ख्या पूर्वदिवसस्य अर्धात् न्यूना आसीत्, द्वौ क्रीडा च गोलरहिततया समाप्तौ परन्तु क्रीडायाः रोमाञ्चः न न्यूनीकृतः अस्ति, अनेके रोमाञ्चकारीणि द्वन्द्वयुद्धानि, अप्रत्याशितपरिणामाः च अद्यापि प्रशंसकान् उत्साहिताः कुर्वन्ति ।

तेषु म्यान्चेस्टर-नगरस्य, इन्टर-मिलान-नगरस्य च स्पर्धा निःसंदेहं चॅम्पियन्स्-लीग्-क्रीडायाः अस्य दौरस्य केन्द्रबिन्दुः अस्ति । अस्मिन् ऋतौ न केवलं द्वयोः दलयोः प्रथमः सम्मुखीकरणः, अपितु ऋतुद्वयपूर्वं चॅम्पियन्सलीग्-अन्तिम-क्रीडायाः पुनरावृत्तिः अपि अस्ति । म्यान्चेस्टर-नगरं, अयं प्रीमियर-लीग्-शक्तिशाली, उत्तम-कन्दुक-नियन्त्रणस्य, अग्रे दबाव-रणनीत्याः च कृते प्रसिद्धः अस्ति । क्रीडायाः आरम्भे ते एतस्याः परिचितस्य क्रीडाशैल्याः माध्यमेन इण्टर-मिलान्-क्लबं दमनं कर्तुं प्रयतन्ते स्म । परन्तु इन्टर मिलान-क्लबः सुस्तः नास्ति ।

यद्यपि म्यान्चेस्टर-नगरेण सम्पूर्णे क्रीडने २० तः अधिकाः शॉट्-प्रयासाः आरब्धाः तथापि केवलं चतुर्थांशः शॉट्-प्रयासाः लक्ष्ये एव आसन्, यत् इण्टर-मिलान्-क्रीडायाः रक्षणस्य ठोसतां प्रदर्शयितुं पर्याप्तम् अस्ति अस्मिन् क्रीडने राष्ट्रियगोलकीपरः सोमरः वीरतया क्रीडितः सः प्रतिद्वन्द्वस्य अपरिहार्यगोलानि बहुवारं अवरुद्ध्य गोलं स्थापयितुं प्रयतितवान् । तस्मिन् एव काले बास्टोनी इत्यनेन सह इण्टर मिलानस्य रक्षा अपि उत्तमं प्रदर्शनं कृतवती, म्यान्चेस्टर-नगरस्य हालैण्ड् इत्यादीनां आक्रमणकारिणां सफलतया प्रतिरोधं कृतवान् यद्यपि हालाण्ड् इत्यस्य क्रीडायां बहवः अवसराः न आसन् तथापि सः अद्यापि एकः उपस्थितिः अस्ति यस्याः म्यान्चेस्टर-नगरस्य आक्रामक-अन्ते न्यूनीकर्तुं न शक्यते । गुण्डोगनः दुर्भाग्येन द्वौ उत्तमौ स्कोरिंग् अवसरौ त्यक्तवान्, येन म्यान्चेस्टर-नगरस्य प्रशंसकाः निःश्वासं कृतवन्तः ।