समाचारं

वैश्विक-तकनीकी-विश्लेषकस्य डारियस-गुप्पी-सहितः अनन्य-साक्षात्कारः : अमेरिकी-बाजारस्य विषये वयं अधिकं सावधानाः स्मः चीनीय-बाजारेण नूतनानां प्रवृत्तीनां जन्म भविष्यति इति अपेक्षा अस्ति तथा च कृत्रिम-बुद्धि-विषये, क्वाण्टम्-कम्प्यूटिङ्ग्-, हरित-ऊर्जा-विषये च सक्रियरूपेण अवसरान् अन्विष्यति |.

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकार: झांग गुआंगरी सम्पादक: वू जियोंगजिउ

अन्तर्राष्ट्रीयस्थितिः अशांता अस्ति, पूंजीबाजारः च उतार-चढावः अस्ति, "इदं कठिनं कार्यं, परन्तु सर्वान् वालुकाः फूत्कृत्य एव भवन्तः सुवर्णं प्राप्नुवन्ति।" यदि भवान् दिग्गजानां स्कन्धेषु तिष्ठति तर्हि भवान् बहुभ्यः जनानां अपेक्षया दूरं पश्यति तर्हि निवेशकानां कोहरां दूरीकर्तुं वैश्विकनिवेशस्य अवसरानां विषये अन्वेषणं प्राप्तुं च "वैश्विकनिवेशसाक्षात्कारश्रृङ्खला" प्रारब्धवती।

सम्प्रति ए-शेयर-बाजारः तुल्यकालिकरूपेण मन्दः अस्ति ऐतिहासिक-प्रदर्शनात् न्याय्यं चेत्, शङ्घाई-समष्टि-सूचकाङ्कः दीर्घकालं यावत् ३,०००-अङ्कानां परिधितः उतार-चढावम् अकरोत् । ए-शेयर-विपण्यस्य एतस्य प्रदर्शनस्य सम्मुखे चीनीयनिवेशकाः कथं प्रतिक्रियां दातव्याः? अमेरिका इत्यादयः बहवः विपणयः सम्प्रति उच्चस्तरस्य सन्ति ।

निवेशकाः बाजारस्य प्रवृत्तिविश्लेषणार्थं तकनीकीविश्लेषणस्य उपयोगं कर्तुं रोचन्ते किं अमेरिकी-शेयरेषु ए-शेयरेषु च समानः प्रभावः भवति? गतवर्षात् आरभ्य कृत्रिमबुद्धिप्रौद्योगिक्याः लोकप्रियता निरन्तरं वर्धमाना अस्ति, तथा च एषा प्रौद्योगिकी वित्तीयनिवेशक्षेत्रे अपि प्रयोक्तुं आरब्धा अस्ति अतः कृत्रिमबुद्धेः आव्हानानां सामना कुर्वन् तान्त्रिकविश्लेषणं केषां परिवर्तनानां सामना कर्तुं शक्नोति?

३७ तमे ifta (international association of technology analysts) वार्षिकसम्मेलनम्यथा सम्मेलनं भवितुं प्रवृत्तम् अस्ति, तथैव दैनिक-आर्थिक-समाचार-सम्वादकः (अतः एनबीडी इति उच्यते) अतिथि-दाई-रुओ गुबी-इत्यनेन सह अनन्य-साक्षात्कारं कृतवान्, चीनीय-निवेशकानां कृते किञ्चित् निवेश-प्रेरणाम् आनेतुं आशां कुर्वन्