समाचारं

किं केवलं मार्जिनव्यापारखातं उद्घाटयितुं विक्रयविभागं गन्तुं शक्नोमि वा? किं तत् अन्तर्जालद्वारा उद्घाटयितुं शक्यते ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान समये मार्जिनव्यापारस्य प्रतिभूतिऋणस्य च खातं प्रत्यक्षतया ऑनलाइन उद्घाटयितुं न शक्यते, यतः मार्जिनव्यापारस्य प्रतिभूतिऋणस्य च उच्चजोखिमस्य कारणात् स्थले खातं उद्घाटयितुं विक्रयविभागं गन्तुं आवश्यकं भवति तथापि भवन्तः सम्पर्कं कर्तुं शक्नुवन्ति account manager online कृत्वा प्रक्रियासमयस्य नियुक्तिः कर्तुं, ततः प्रत्यक्षतया तत् नियन्त्रयितुं गच्छन्तु।

मार्जिन ट्रेडिंग् खातं उद्घाटयितुं पदानि

  1. सर्वाणि सूचनानि सज्जानि सन्ति: आईडी कार्ड, बैंककार्ड, मोबाईलफोन इत्यादीनि आवश्यकानि उपकरणानि सज्जानि सन्ति इति सुनिश्चितं कुर्वन्तु।
  2. समीपस्थं विक्रयकार्यालयं ज्ञातव्यम्: भवन्तः प्रथमं खाताप्रबन्धकेन सह ऑनलाइन सम्पर्कं कृत्वा समीपस्थस्य विक्रयविभागस्य नियुक्तिम् कर्तुं शक्नुवन्ति यदि खाताप्रबन्धकः नास्ति तर्हि भवन्तः प्रत्यक्षतया baidu नक्शे विक्रयविभागं अन्वेष्टुं शक्नुवन्ति, अथवा आधिकारिके समीपस्थस्य विक्रयविभागस्य पतां पश्यितुं शक्नुवन्ति प्रतिभूतिकम्पन्योः जालपुटम्।
  3. स्थले एव प्रसंस्करणम्: विक्रयविभागे खाता उद्घाटनप्रक्रियाः सम्पादयितुं समर्पिताः कर्मचारिणः भविष्यन्ति भवद्भिः केवलं विक्रयकर्मचारिणां निर्देशानां अनुसरणं करणीयम्।
  4. सम्पूर्ण जोखिम आकलन: भवतः स्वस्य जोखिमसहिष्णुता मार्जिनव्यापारस्य प्रतिभूतिऋणप्रदानव्यापारस्य च मेलनं करोति वा इति मूल्याङ्कनार्थं ऑनलाइनजोखिममूल्यांकनपरीक्षायां भागं गृह्णन्तु।

सामान्यतः मार्जिनव्यापारस्य प्रतिभूतिऋणस्य च प्रक्रियायां १-२ घण्टाः यावत् समयः भवति, उद्घाटनस्य अनन्तरं, भवान् मार्जिनव्यापारं प्रतिभूतिऋणदानं च वास्तविकसमये उद्घाटयितुं शक्नोति, एकवारं भवतां खाता भवति चेत्, भवान् स्टॉक् स्थानान्तरणं नकदं च सहितं जमानतस्थापनसञ्चालनं कर्तुं शक्नोति स्थानान्तरणं सामान्यतया, t+1 इत्यत्र मार्जिन स्थानान्तरणं भवति कृपया ध्यानं दत्तव्यं यत् नकदहस्तांतरणार्थं कोटा 1:1d भवति, तथा च स्टॉक्स् रियायतं दातव्यम्, प्रायः 70%।