समाचारं

आरएमबी विनिमयदरस्य तीव्रवृद्धिः अभवत्! १९ सितम्बर् दिनाङ्के अद्य प्रातःकाले त्रयः प्रमुखाः वार्ताः पूर्णतया किण्विताः अभवन्!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. लाओस-अमेरिका-देशयोः व्याजदरे कटौतीयाः अपेक्षाः अपि महतीं वृद्धिं प्राप्तवन्तः, तस्मिन् एव काले आरएमबी-विनिमयदरेषु अपि प्रबलवृद्धिः अभवत् विनिमयदरः ७.०९५ अस्ति । विदेशीयनिवेशकाः विशेषतया आन्तरिकसम्पत्त्याः पक्षे भवन्ति इति द्रष्टुं शक्यते ।

वैश्विकबाजाराः रात्रौ विलम्बेन एकस्य महत्त्वपूर्णस्य क्षणस्य आरम्भं करिष्यन्ति: फेडरल् रिजर्वः सितम्बरमासस्य व्याजदरनिर्णयस्य घोषणां करिष्यति, यस्मिन् समये व्याजदरे कटौतीयाः विशिष्टविस्तारः प्रकाशितः भविष्यति। परन्तु वर्तमान समये इदं प्रतीयते यत् अमेरिकादेशे बिन्दुप्लॉट् कट्टरपंथी द्रुतगतिना व्याजदरे कटौतीनां विपण्यप्रत्याशानां समर्थनं कर्तुं असम्भाव्यम्, परन्तु व्याजदरकटनस्य अधिकलयात्मकमार्गं अनुसरणं कर्तुं अधिकं सम्भावना वर्तते। अस्य अपि अर्थः अस्ति यत् आरएमबी-विनिमयदरः लयबद्धरूपेण वर्धते इति ।

2. हाङ्गकाङ्ग-देशे midea इत्यस्य सूचीकरणं वर्षत्रयेषु हाङ्गकाङ्ग-समूहेषु सर्वाधिकं ipo अस्ति, अनेकानि कम्पनयः च “a+h” द्वयसूचीकरणस्य योजनां कुर्वन्ति ।

मिडिया समूहस्य आईपीओ इत्यनेन ३१ अरब हाङ्गकाङ्ग डॉलरपर्यन्तं धनं संग्रहितम्, अस्मिन् वर्षे हाङ्गकाङ्ग-शेयर-बाजारे "ए+एच"-सूचीकरणस्य एकं मुख्यविषयं जातम्

वर्षस्य प्रथमार्धे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये ३० नवसूचीकृताः कम्पनयः आसन्, येन कुलम् १३.४ अब्ज-हॉन्ग-डॉलर्-रूप्यकाणि संग्रहीतानि आसन् यदि वयं दीर्घकालीनसमयरेखां पश्यामः तर्हि मिडिया समूहस्य आईपीओ ४३ मासेषु हाङ्गकाङ्ग-शेयर-बजारे द्वितीयः बृहत्तमः आईपीओ-कार्यक्रमः अस्ति ।

3. रात्रौ विलम्बेन विश्वस्य ध्यानं फेडरल् रिजर्वस्य व्याजदरेषु कटौतीयाः निर्णये केन्द्रितम् अस्ति।

अद्य रात्रौ वैश्विकविपण्यस्य कृते प्रत्याशायाः निद्राहीनरात्रिः भवेत्। वर्तमान समये उद्योगः सामान्यतया भविष्यवाणीं करोति यत् अस्मिन् सत्रे फेडरल् रिजर्व् चतुर्वर्षेभ्यः प्रथमं व्याजदरे कटौतीं घोषयिष्यति इति प्रायः निश्चितम्, अहं च व्यक्तिगतरूपेण विश्वासं करोमि यत् एतत् २५ आधारबिन्दुः भविष्यति।

यद्यपि सामान्यतया मार्केट् अपेक्षते यत् फेडरल् रिजर्व् अस्मिन् मासे व्याजदरेषु कटौतीं करिष्यति, तथापि अद्यापि अस्पष्टं यत् कटौतीयाः विशिष्टविस्तारः पारम्परिकः २५ आधारबिन्दुकटौतिः भविष्यति वा ५० आधारबिन्दुस्य अधिकं साहसिकः प्रत्यक्षकटौतिः भविष्यति, प्रथमपदं स्वीकृत्य अधिकं आक्रामकं शिथिलीकरणनीतिं निश्चितम् उत्तरं नास्ति। तथापि आरएमबी-विनिमयदरः स्थिरः अस्ति ।

ए शेयर्स् कदा उद्धृताः भविष्यन्ति ?

ए-शेयराः नूतनं निम्नतमं स्तरं प्राप्तवन्तः, वर्तमानविपण्यस्य प्रमुखः बिन्दुः अस्ति यत् सूचकाङ्कः ३० निमेषस्य अधः गमनस्य प्रवृत्तिं समाप्तुं शक्नोति वा इति तकनीकी प्रमुखः बिन्दुः अस्ति यत् सूचकाङ्कः २७१९ बिन्दुभ्यः उपरि स्थिरः भवितुम् अर्हति वा, तस्मात् पुनः उत्थानस्य गतिः निरन्तरं भवति वा इति।

यदि शङ्घाई-समष्टि-सूचकाङ्कः ३०-निमेषस्य अधः-प्रवृत्तिं समाप्तुं शक्नोति तर्हि दैनिक-स्तरस्य अधः-प्रवृत्तिः परिवर्तयितुं शक्नोति इति अस्य अर्थः । तथापि अहम् अद्यापि आशासे यत् मूल्यं न्यूनं पतति यदि एतत् निरन्तरं भवति तर्हि २७०० बिन्दवः वास्तवतः असुरक्षिताः भविष्यन्ति।

निवेशः जोखिमपूर्णः अस्ति, अतः भवद्भिः विपण्यां प्रवेशे सावधानता आवश्यकी अस्ति, वयं कालस्य मित्राणि भवेम, मूल्यनिवेशेन आनयितस्य लाभस्य आनन्दं च लभामः। पाठकानां स्वागतं भवति यत् ते अधोलिखिते टिप्पणीक्षेत्रे अद्यतनशेयरबजारस्य विषये स्वविचारं चर्चां कुर्वन्तु।