समाचारं

फेडरल् रिजर्वस्य दुर्लभं ५० आधारबिन्दुव्याजदरे कटौती, तस्य किं प्रभावः भविष्यति?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी फेडरल् रिजर्व् इत्यनेन स्थानीयसमये १८ सितम्बर् दिनाङ्के घोषितं यत् सः संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकरोति यत् सः ४.७५% तः ५.००% पर्यन्तं स्तरं प्राप्स्यति चतुर्वर्षेषु ।

तदतिरिक्तं, फेडरल् रिजर्वस्य पूर्वानुमानस्य अनुसारं, अमेरिकीसङ्घीयनिधिदरः अस्य वर्षस्य अन्ते ४.४% यावत् भविष्यति, अथवा लक्ष्यपरिधिः ४.२५% तः ४.५% यावत् भविष्यति, तथा च २०२५ तमे वर्षे ३.४% यावत् पतति, तथा च अपेक्षा अस्ति २०२६ तमे वर्षे २.९% यावत् पतति ।

फेडरल् रिजर्व् इत्यस्य मौद्रिकनीतिसमागमः सेप्टेम्बर्-मासस्य १७, १८ दिनाङ्केषु भवितुं निश्चितः अस्ति । फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् अगस्तमासस्य अन्ते उक्तवान् यत् व्याजदरेषु कटौतीं कर्तुं समयः आगतः, प्रायः "स्पष्टतया" सूचयति यत् फेडः सेप्टेम्बरमासस्य मौद्रिकनीतिसभायां व्याजदरे कटौतीं घोषयिष्यति इति।

अमेरिकीश्रमविभागेन ११ दिनाङ्के प्रकाशितानि आँकडानि ज्ञातवन्तः यत् अगस्तमासे अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः (cpi) वर्षे वर्षे २.५% वर्धितः, यत् जुलैमासस्य अपेक्षया ०.४ प्रतिशताङ्कं संकीर्णम् अस्ति २०२१ तमस्य वर्षस्य फेब्रुवरी-मासात् परं एषा लघुतमा वृद्धिः अस्ति, महङ्गानि निरन्तरं मन्दतां गच्छन्ति इति संकेतान् दर्शयति । तस्मिन् एव काले अमेरिकीश्रमविपण्यं निरन्तरं दुर्बलं भवति । अपि च श्रमविभागस्य आँकडानुसारं अमेरिकादेशे जुलैमासे परिच्छेदानां संख्या १७.६ लक्षं यावत् वर्धिता, यत् मार्च २०२३ तः सर्वोच्चस्तरः अस्ति

फेडरल् रिजर्व् इत्यनेन मार्च २०२२ तः जुलै २०२३ पर्यन्तं क्रमशः ११ वारं व्याजदराणि वर्धितानि, यत्र व्याजदरवृद्धेः सञ्चितदरः ५२५ आधारबिन्दुपर्यन्तं प्राप्तवान् विगतवर्षे फेडरल् रिजर्व् इत्यनेन संघीयनिधिदरस्य लक्ष्यपरिधिः ५.२५% तः ५.५% पर्यन्तं स्थापितः, यत् २०२३ तः सर्वोच्चस्तरः अस्ति

फेड डॉट् प्लॉट् इत्यस्य माध्यिका दर्शयति यत् फेड् २०२४ तमे वर्षे कुलम् १०० आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति सितम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा अद्यापि ५० आधारबिन्दुभिः व्याजदरेषु कटौतीयाः अपेक्षाः सन्ति फेड २०२५ तमे वर्षे व्याजदरेषु अन्यैः १०० आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति, यत् जूनमासस्य डॉट् प्लॉट् इत्यस्मिन् अपेक्षितं समानं दरं कटितम् अस्ति ।