समाचारं

फेडस्य ५० आधारबिन्दुव्याजदरे कटौतीयाः जनसमूहे किं प्रभावः भविष्यति? अमेरिकनविशेषज्ञविश्लेषणम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्विदिनात्मकं मौद्रिकनीतिसमागमं समाप्तं कृत्वा अमेरिकीसङ्घीयसंरक्षणेन १८ तमे स्थानीयसमये घोषितं यत् सः संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकरोति यत् सः ४.७५% तः ५.००%पर्यन्तं स्तरं प्राप्स्यति मार्च २०२० तः फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरे कटौती कृता, अपि च एतत् मौद्रिकनीतेः कठिनीकरणचक्रात् शिथिलीकरणचक्रं प्रति परिवर्तनं च चिह्नयति

सभायाः अनन्तरं पत्रकारसम्मेलने फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन उक्तं यत् ५० आधारबिन्दुव्याजदरे कटौती "शक्तिशाली कार्यवाही" अस्ति "समयानुकूलम्" आसीत् ।

पावेल् इत्यनेन उल्लेखितम् यत् अगस्तमासे व्यक्तिगत उपभोगव्ययमूल्यसूचकाङ्कः प्रायः ७% उच्चतमतः २.२% यावत् पतितः अस्ति, येन महङ्गानि "महत्त्वपूर्णतया" न्यूनीकृतानि इति सूचयति परन्तु सः इदमपि दर्शितवान् यत् यदा महङ्गानि न्यूनीभवन्ति तदा अमेरिकी-नौकरी-विपण्ये दुर्बलतायाः केचन लक्षणानि दृश्यन्ते विगत-मासेषु मासिक-नौकरी-वृद्धिः ११६,००० आसीत्, यत् अस्मिन् वर्षे पूर्ववर्ती-स्तरात् महत्त्वपूर्णतया न्यूनम् अस्ति तस्मिन् एव काले बेरोजगारी-दरः ४.२% यावत् वर्धितः ।

अपेक्षितापेक्षया न्यूनशीघ्रेण महङ्गानि न्यूनीकृत्य फेड-संस्थायाः संघीयनिधि-दर-लक्ष्य-परिधिः गतवर्षस्य जुलै-मासस्य अन्ते ५.२५% तः ५.५% पर्यन्तं स्थापितः, यत् २३ वर्षेषु सर्वोच्चस्तरः अस्ति अन्तिमेषु मासेषु यथा यथा अमेरिकी-महङ्गानि अधिकं न्यूनीकृतानि, कार्य-विपण्ये दुर्बलतायाः लक्षणानि च दर्शितानि, तथैव फेडरल् रिजर्व्-संस्थायाः नीति-परिवर्तनस्य दबावः अभवत्