समाचारं

आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य मौसमविज्ञानवेधशाला प्रचण्डवायुनां नीलवर्णीयं चेतावनीसंकेतं निर्गच्छति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् १९.केन्द्रीयमौसमवेधशालायाः जालपुटस्य अनुसारं आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य मौसमविज्ञानवेधशाला १९ सितम्बर् २०२४ दिनाङ्के १०:२० वादने प्रबलं वायुनीलवर्णीयं चेतावनीसंकेतं जारीकृतवान्: २४ घण्टानां अन्तः, अल्क्सालीग, बयाननूरनगरस्य , वुहाई-नगरं, ओर्डोस्-नगरस्य पश्चिमोत्तरं उत्तरं च, बाओटोउ-नगरस्य उत्तरं, होहोट्-नगरस्य उत्तरं, उलान्काब्-नगरस्य उत्तरं, ज़िलिङ्गोल्-लीगस्य अधिकांशं, चिफेङ्ग-नगरस्य उत्तरं, टोङ्ग्लियाओ-नगरस्य वायव्यं, ज़िंग्-नगरस्य पश्चिमं उत्तरं च 'एकः लीगः, तथा च हुलुन्बुइर्-नगरस्य दक्षिणपश्चिमभागः प्रचण्डवायुभिः प्रभावितः भवितुम् अर्हति । सावधानतायाः कृते प्रासंगिकाः यूनिट्-कर्मचारिणः सज्जाः भवेयुः इति अनुरोधः क्रियते।

रक्षामार्गदर्शिका : १.

1. सर्वकारः सम्बद्धविभागाः च स्वदायित्वनुसारं प्रचण्डवायुनिवारणे उत्तमं कार्यं करिष्यन्ति;

2. द्वाराणि खिडकयः च पिधाय, वायुना सहजतया उड्डीयमानानि होर्डिंग्, मचानि, विज्ञापनफलकानि इत्यादीनि संरचनानि सुदृढं कुर्वन्तु, प्रचण्डवायुना सहजतया प्रभावितानि बहिः वस्तूनि सम्यक् स्थापयन्तु, भवनसामग्रीणि च आच्छादयन्तु

3. प्रासंगिकजलक्षेत्रेषु जलसञ्चालनानां निवारणार्थं सक्रियपरिहाराः करणीयाः, यथा वायुतः आश्रयं ग्रहीतुं बन्दरगाहं प्रति प्रत्यागन्तुं वा चक्करमार्गं ग्रहीतुं इत्यादयः

4. पदयात्रिकाः सावधानाः भवेयुः यत् ते यथासम्भवं द्विचक्रिकायाः ​​सवारीं न कुर्वन्तु, तथा च यदा वायुः भवति तदा विज्ञापनफलकानां, अस्थायीसंरचनानां इत्यादीनां अधः न तिष्ठन्तु;

5. वनेषु तृणभूमिषु च अग्निनिवारणे प्रासंगिकविभागाः इककाः च ध्यानं ददति।