समाचारं

द्वितीयपीढीयाः हवल एच् ९ इत्यस्य विक्रयणपूर्वमूल्यं २०५,९०० तः आरभ्य अद्य प्रक्षेपणं कृतम् अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलभं कारवार्ता १९ सितम्बर् दिनाङ्के अद्य द्वितीयपीढीयाः हवल एच् ९ आधिकारिकतया प्रक्षेपणं भविष्यति। नूतनं कारं अगस्तमासस्य २५ दिनाङ्के पूर्वविक्रयणार्थं उपलभ्यते, यस्य पूर्वविक्रयमूल्यं २०५,९०० आरएमबीतः २३५,९०० आरएमबीपर्यन्तं भवति । प्रतिस्थापनमाडलरूपेण नूतनं कारं स्वीकरोतिहार्वर्डपरिवारस्य नूतनं "वर्गपेटी" डिजाइनं मध्यमतः बृहत्पर्यन्तं एसयूवी इत्यस्य रूपेण अभारवाहकशरीरस्य रूपेण स्थितम् अस्ति ।

रूपस्य दृष्ट्या, नवीनकारः haval ब्राण्डस्य बिल्कुल-नवीन-डिजाइन-अवधारणाम् अङ्गीकुर्वति अग्रे ग्रिल बहु-पट्टिका-क्रोम-इत्यनेन अलङ्कृतः अस्ति the headlight groups on both sides adopt a square frame + round light group design of अग्रे परिवेशः अत्यन्तं नियमितः उदारः च अस्ति आकारः नूतनकारस्य किञ्चित् भारं आनयति।

शरीरस्य पार्श्वाद् दृष्ट्वा नूतनस्य कारस्य समग्ररूपेण आकारस्य डिजाइनः तुल्यकालिकरूपेण वर्गाकारः अस्ति, यत् तस्य कट्टर-अफ-रोड्-गुणान् प्रकाशयति । नूतनकारस्य अग्रे पृष्ठे च फेण्डर् शरीरात् किञ्चित् विस्तृताः सन्ति, पार्श्वयोः धावन्त्याः कटिरेखायाः, द्वाराणाम् अधः अवगाहितपृष्ठपार्श्वयोः च सह मिलित्वा नूतनं कारं बलेन परिपूर्णम् अस्ति

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०७०/१९७६/१९३०मि.मी., चक्रस्य आधारः २८५०मि.मी. पृष्ठभागे अद्यापि नूतनकारस्य कठोर-कोर-शैल्याः ऊर्ध्वाधर-टेल्-लाइट्-सेट्, बाह्य-स्पेयर-टायर-इत्येतयोः उपयोगः भवति ।

आन्तरिकस्य दृष्ट्या नूतनं कारं नवीनतमं डिजाइनशैलीं स्वीकुर्वति, तथा च केन्द्रकन्सोल् १४.६ इञ्च् प्लवमानेन केन्द्रीयनियन्त्रणपर्देन सुसज्जितम् अस्ति, यत् प्रौद्योगिक्या परिपूर्णम् अस्ति तदतिरिक्तं नूतनं कारं इलेक्ट्रॉनिकगियरलीवरस्य नूतनशैल्या अपि सुसज्जितम् अस्ति । विन्यासस्य दृष्ट्या नूतनकारः स्मार्टफोन-एप् रिमोट् मॉनिटरिंग्, एक-क्लिक् रिमोट् स्टार्ट्, ५४०-डिग्री पैनोरमिक इमेज्, पैनोरमिक फ्यूजन पार्किङ्ग् इत्यादिभिः सुसज्जितम् अस्ति

शक्तिविषये नूतनकारः द्वौ पावरट्रेनौ प्रदाति : 2.0t+8at तथा 2.4t डीजल+9at इति । पेट्रोलइञ्जिनस्य अधिकतमशक्तिः १६५ किलोवाट्, डीजलइञ्जिनस्य अधिकतमशक्तिः १३७ किलोवाट् च भवति । तदतिरिक्तं नूतनं कारं अग्रे, मध्यभागे, पृष्ठभागे च त्रीणि डिफरेन्शियल-लॉक्-युक्तानि सन्ति, द्वितीय-पीढीयाः सर्व-भू-नियन्त्रण-प्रणाल्या च सुसज्जितम् अस्ति