समाचारं

अमेरिकी अतिदीर्घदूरपर्यन्तं चुपके क्रूज क्षेपणास्त्रस्य अनावरणं

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता ज़ी झाओ] अमेरिकीवायुसेनासचिवः फ्रैङ्क केण्डल् इत्यनेन १६ दिनाङ्के अमेरिकीवायुसेना-अन्तरिक्षसेनासङ्घेन आयोजिते "२०२४ विमानन, अन्तरिक्ष-साइबर" सम्मेलने खुलेन घोषितं यत्, "चीनदेशः भविष्ये खतरा नास्ति , चीनदेशः अद्य धमकीम् अयच्छत्"। सम्मेलने प्रारम्भं कृतं अतिदीर्घदूरस्थं चुपके-क्रूज्-क्षेपणास्त्रं चीन-देशस्य प्रति सः प्रतिनिधित्वं कुर्वन्तः पञ्चदश-पक्षस्य शीर्ष-अधिकारिणः वैरभावस्य अपि पुष्टिं कृतवती अमेरिकनमाध्यमाः निर्लज्जतया दावान् कृतवन्तः यत् एतत् नूतनं प्रकारं शस्त्रं चीनादिभिः प्रमुखैः शक्तिभिः सह संघर्षाणां कृते निर्मितम् अस्ति ।

नवीनतया अनावरणं कृतं agm-158xr क्षेपणास्त्रम्

अमेरिकी "रक्षा पोस्ट्" इत्यनेन १७ दिनाङ्के उक्तं यत् लॉकहीड् मार्टिन् इत्यनेन "२०२४ विमानन, अन्तरिक्षं, साइबर" सम्मेलने एजीएम-१५८ "संयुक्तवायुतः भूपृष्ठं यावत् स्टैण्डोफ् मिसाइल" (jassm) इत्यस्य नवीनतमं उन्नतं मॉडलं प्रदर्शितम् एजीएम-१५८एक्सआर इति नामकं इदं चुपके-क्रूज्-क्षेपणास्त्रं महत्त्वपूर्णतया बृहत्तरं भवति, अधिकं ईंधनं, १,००० पाउण्ड् (प्रायः ४५३ किलोग्राम) भारस्य विशालं कवच-भेदन-युद्धशिरः च वहितुं शक्नोति तत्सह, प्रतिद्वन्द्वीनां उन्नतवायुरक्षाप्रणालीनां विरुद्धं स्वस्य प्रवेशक्षमतासु सुधारं कर्तुं बुद्धिमान् प्रौद्योगिक्याः अपि उपयोगं करोति ।

समाचारानुसारं एजीएम-१५८ श्रृङ्खला चुपके-क्रूज्-क्षेपणास्त्रं अमेरिका-देशेन विकसितानां चुपके-वायु-प्रक्षेपितानां शस्त्राणां नूतन-पीढी अस्ति, अस्य मुख्यविशेषता अस्ति यत् अस्य अवरक्त-विद्युत्-चुम्बकीय-लक्षणं न्यूनीकर्तुं विविध-उन्नत-प्रौद्योगिकीनां उपयोगः भवति यत् एतत् प्रवेशं कर्तुं शक्नोति प्रतिद्वन्द्वस्य सघनतमं वायुरक्षाजालम्। सम्प्रति अस्याः क्षेपणास्त्रश्रृङ्खलायाः बहुविधाः मॉडलाः सेवायां सन्ति, यत्र प्रारम्भिकः एजीएम-१५८ए, विस्तारिता-परिधिः एजीएम-१५८बी, जहाजविरोधी एजीएम-१५८सी च सन्ति तेषु एजीएम-१५८ए इत्यस्य व्याप्तिः प्रायः ३७० किलोमीटर् अस्ति, कुलम् २००० तः अधिकाः खण्डाः निर्मिताः सन्ति । अमेरिकीसैन्यस्य मतं यत् तस्य व्याप्तिः भविष्यस्य प्रमुखशक्तिसङ्घर्षाणां आवश्यकतानां पूर्तये अपर्याप्तः अस्ति तथा च सम्प्रति उत्पादनं स्थगितम् अस्ति अधुना एव अमेरिकादेशः युक्रेनदेशाय यत् दीर्घदूरपर्यन्तं क्षेपणानि अनुमोदयितुं शक्नोति तत् एतादृशप्रकारस्य एव इति अनुमानं भवति ।

तस्य विपरीतम् एजीएम-१५८बी इत्यस्य व्याप्तिः १,००० किलोमीटर्-अधिकं यावत् वर्धिता अस्ति एजीएम-१५८सी इत्येतत् कठिनतया सुरक्षितानां समुद्रीयलक्ष्याणां कृते अनुकूलितं भवति, एतत् रडारेण उत्सर्जितानां रेडियोसंकेतानां पत्ताङ्गीकरणं कृत्वा स्वयमेव तान् परिहरितुं शक्नोति, अथवा प्रतिद्वन्द्वस्य विद्युत्चुम्बकीयसंकेतानां आधारेण तान् अनुसरणं कर्तुं शक्नोति तदतिरिक्तं एतयोः उन्नतक्रूजक्षेपणास्त्रयोः अपि दृढजालसञ्चारक्षमता अस्ति

लॉकहीड् मार्टिन् इत्यस्य वायुश्रेष्ठतायाः प्रबन्धकशस्त्रस्य च प्रबन्धकः जॉन् हिल् इत्यनेन उक्तं यत् पूर्वमाडलानाम् अपेक्षया अस्मिन् समये अनावरणं कृतस्य एजीएम-१५८एक्सआर क्षेपणास्त्रस्य एक्सआर इत्यस्य अर्थः "अत्यन्तपरिधिः अस्ति, यस्य अर्थः अस्ति यत् इदं कर्तुं शक्नोति अधिकं ईंधनं वहन्ति तथा च लघुतरसामग्रीणां, उन्नतसुव्यवस्थितनिर्माणस्य, अधिककुशलस्य इञ्जिनस्य च उपयोगेन दीर्घकालं प्रदास्यन्ति । अमेरिकी "डायनामिक्स" इति जालपुटे उक्तं यत्, अस्य क्षेपणास्त्रस्य व्याप्तिः "टोमाहॉक्" क्रूज् क्षेपणास्त्रस्य समकक्षं भवितुम् अर्हति, १८०० किलोमीटर् वा ततः अपि अधिकं यावत् "एतेन शस्त्रस्य लचीलता, अप्रत्याशितता च बहु विस्तारिता भविष्यति" इति लॉकहीड् मार्टिन् इत्यनेन उक्तं यत् एफ-१६ इत्यस्य अतिरिक्तं प्रायः सर्वाणि विद्यमानाः अमेरिकीसैन्ययुद्धविमानानि बम्बविमानानि च एजीएम-१५८एक्सआर-विमानं वहितुं शक्नुवन्ति, यत्र अमेरिकीवायुसेनायाः एफ-१५ई, एफ-१५एक्स्, अमेरिकी नौसेनायाः एफ/ए-१८ई/एफ च सन्ति "सुपर हॉर्नेट्" वाहक-आधारित-युद्धविमानाः, अमेरिकी-रणनीतिक-बम्ब-प्रहरकाः च शस्त्र-खातेषु, बाह्य-स्तम्भेषु च एतादृशप्रकारस्य बहुविध-क्षेपणानि अपि वहितुं शक्नुवन्ति

बी-१ बी बम्ब-विमानकं यत् एजीएम-१५८ श्रृङ्खलानां क्षेपणास्त्राणां बहूनां संख्यायां वहितुं शक्नोति

अतः अपि महत्त्वपूर्णं यत् एजीएम-१५८एक्सआर इत्यस्य अनेकसुधारानाम् अभावेऽपि वर्तमानस्य उत्पादनसाधनानाम् यथासम्भवं उपयोगं कर्तुं डिजाइनं कृतम् आसीत् । हिल् इत्यनेन एतत् बोधितं यत् विद्यमानानाम् उत्पादनरेखानां उत्पादनप्रक्रियाणां च उपयोगेन एजीएम-१५८एक्सआर इत्यस्य उत्पादनं कुशलतया कर्तुं शक्यते इति सुनिश्चितं भवति। लॉकहीड् मार्टिन् इत्यस्य लक्ष्यं शीघ्रमेव ११०० क्षेपणास्त्रस्य वार्षिकं उत्पादनं प्राप्तुं शक्यते ।

ज्ञातव्यं यत् एजीएम-१५८ श्रृङ्खलायाः क्षेपणास्त्राः चीनदेशेन सह निवारणार्थं प्रमुखसाधनरूपेण अमेरिकीसैन्येन गण्यन्ते । अमेरिकीवायुसेना दावान् करोति यत् प्रत्येकं बी-१बी-रणनीतिक-बम्ब-विमानं ३६ एजीएम-१५८सी-विमानं वहितुं शक्नोति, "चीन-विमानवाहक-पोत-निर्माणे केवलम् ५ बी-१बी-बम्ब-विमानाः एव एतादृशप्रकारस्य १८० क्षेपणास्त्रं यावत् प्रक्षेपणं कर्तुं शक्नुवन्ति, यद्यपि चीनीय-बेडा सफलतया निपातयति" इति ९५% क्षेपणास्त्राः, शेषाः ९ क्षेपणास्त्राः अपि विमानवाहकं ज्वलन्तं भग्नावशेषं परिणतुं शक्नुवन्ति ।” अमेरिकी-चिन्तन-समूहस्य "सैन्य-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रम्" इति २०२३ तमे वर्षे सैन्य-अनुशंस-परिणामानां अनुसारं ताइवान-जलसन्धि-सङ्घर्षे दीर्घदूरपर्यन्तं, चुपके-क्षमतया च एजीएम-१५८-श्रृङ्खला-क्षेपणास्त्राः निर्णायक-भूमिकां निर्वहन्ति स्म "सैन्यधक्कायाः ​​आरम्भे जनमुक्तिसेनायाः दीर्घदूरपर्यन्तं रॉकेट-क्षेपणास्त्र-सैनिकाः ताइवान-देशे शक्तिशालिनः आक्रमणं कृतवन्तः । ताइवान-देशस्य नौसेनायाः वायुसेनायाः च महती हानिः अभवत् । अमेरिका-देशः अपि विमानवाहकद्वयं, बहुविधं डुबने मूल्यं दत्तवान् युद्धपोताः पनडुब्बयः च, ३०० युद्धविमानानाम् अपि नाशं कृतवन्तः।" युद्धस्य ज्वारं यत् परिवर्तयति स्म तत् अमेरिकीवायुसेनायाः "चीनीक्षेपणास्त्रपरिधितः बहिः उड्डीयमानानां बृहत्संख्याकानां बी-१बी, बी-२, बी-५२ च बम्ब-विमानानाम् ते एजीएम-१५८बी-क्षेपणानां बहूनां संख्यां वहन्ति स्म, जनमुक्तिसेनायाः अवरोहणबेडानां महत्त्वपूर्णलक्ष्याणां च उपरि पुनः पुनः आक्रमणानि कृतवन्तः । "डायनामिक्स" इति जालपुटे उल्लेखितम् अस्ति यत् अमेरिकीसैन्यस्य कृते agm-158xr इत्यस्य सर्वाधिकं आकर्षकं अनुप्रयोगपरिदृश्यं "xunlong" योजना अस्ति, यत्र परिवहनविमानानाम् उपयोगेन वायुप्रक्षेपितक्रूजक्षेपणानि युक्तानि गोलाबारूदपैलेट् वायुपातनं भवति, यत् परिवहनविमानं क सस्ता रणनीतिक बमवर्षक। एजीएम-१५८एक्सआर इत्यस्य दीर्घपरिधिः एतेषां परिवहनविमानानाम् युद्धक्षेत्रस्य सुरक्षां बहु वर्धयिष्यति ।

परन्तु अमेरिकी "रक्षावार्ता" इत्यनेन ज्ञातं यत् अमेरिकीसैन्यस्य समीपे सम्प्रति एजीएम-१५८ श्रृङ्खलायाः क्षेपणानां अपर्याप्तसङ्ख्या अस्ति । यदि ताइवान-जलसन्धिस्य पारं द्वन्द्वः उद्भवति तर्हि प्रतिदिनं शतशः एजीएम-१५८ श्रृङ्खलानां क्षेपणास्त्राणां सेवनं भविष्यति, "एकसप्ताहस्य किञ्चित् अधिके समये सूचीः समाप्तः भविष्यति" इति अस्य कारणात् अमेरिकादेशः अस्याः क्षेपणास्त्रश्रृङ्खलायाः उत्पादनं त्वरयति, अन्यविकल्पान् च अन्विष्यति । रायटर्-पत्रिकायाः ​​१७ दिनाङ्के उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रभावात् भारत-प्रशांत-क्षेत्रे "चीन-नगरं समाहितम्" इति अमेरिका-देशस्य सामरिक-अवधारणा परिवर्तिता अस्ति । शस्त्राणि, ये न्यूनलाभयुक्ताः, सामूहिकरूपेण निर्मिताः मार्गदर्शिताः बम्बाः सन्ति, ये चीन-अमेरिका-देशयोः मध्ये जहाजविरोधीशस्त्रेषु परिमाणात्मकं अन्तरं संकुचितं कर्तुं समर्थाः सन्ति ।