समाचारं

अभियोजक-अङ्गाः कानूनानुसारं "उद्यमानां हानिं कर्तुं बटनं दबावन्" इति अपराधस्य घोरदण्डं दास्यन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एकस्याः कम्पनीयाः पिरामिडयोजनानां शङ्कायाः ​​कारणेन दण्डः दत्तः आसीत्" तथा च "एकः कश्चन कम्पनी नकलीवस्तूनि विक्रयति स्म" इति अन्तिमेषु वर्षेषु अविधितत्त्वैः अन्तर्जालस्य उपयोगेन कम्पनीनां विषये अफवाः निर्मिताः प्रसारिताः च, अवैधलाभान् प्राप्तुं कम्पनीनां उत्पीडनार्थं अन्तर्जालस्य उपयोगः, कम्पनीनां वैधाधिकारस्य हितस्य च गम्भीररूपेण उल्लङ्घनं, विपण्य-आर्थिक-व्यवस्थायाः क्षतिः, निर्माणस्य च क्षतिः कृता वैधानिकव्यापारवातावरणस्य।

अद्यैव सर्वोच्चजनअभियोजकालयस्य आर्थिकअपराध अभियोजनविभागस्य उपनिदेशकः झाङ्ग जियानझोङ्गः अवदत् यत् अभियोजकराज्येन नियन्त्रितकम्पनीनां विरुद्धं साइबरहिंसायाः वर्तमानप्रकरणेषु केचन अपराधिनः कम्पनीभ्यः धमकीम् अयच्छन्ति, "जनमतस्य पर्यवेक्षणस्य" नाम्ना धनं गृह्णन्ति च ." अपराधिनः कम्पनीनां जनमतस्य प्रसारस्य, प्रतिष्ठायाः क्षतिस्य च भयस्य लाभं लभन्ते, कम्पनीनां विषये मिथ्या नकारात्मकसूचनाः कल्पयन्ति, प्रसारयन्ति च, प्रासंगिककम्पनीभ्यः "चुशधनं" च गृह्णन्ति

अपराधिनः अपि सन्ति ये वस्तुतः "अधिकाररक्षण" इति नाम्ना "धनं याचन्ते" । केचन अपराधिनः "नकली" अधिकारसंरक्षणं "चिनीमिट्टीशैल्याः" अधिकारसंरक्षणम् इत्यादिभिः साधनैः उद्यमानाम् आकर्षणं कुर्वन्ति वा धोखाधड़ीं कुर्वन्ति वा । तदतिरिक्तं गिरोह-प्रधानानाम् औद्योगिक-अपराधानां च स्पष्टा प्रवृत्तिः अस्ति । अपराधिनः बहुषु मञ्चेषु बहूनां वेबसाइट्-स्थानानां स्व-माध्यम-खातानां च संचालनाय विशेष-कम्पनीनां स्थापनां कुर्वन्ति, येन मीडिया-सञ्चालनस्य, सूचना-विमोचनस्य, पोस्ट्-विलोपनस्य च एक-स्थान-सञ्चालनं भवति “अन्तर्जाल-ट्रोल्” इति महत्त्वपूर्णः चालकः अभवत् । जनमतप्रवर्तकानां "अन्तर्जाल-ट्रोल्"-इत्यस्य च साहाय्येन निगमसम्बद्धानां ऑनलाइन-अफवानां नकारात्मकः प्रभावः घातीयरूपेण बहुगुणितः अस्ति ।

यदा कम्पनी साइबरहिंसायाः सम्मुखीभवति तदा स्वस्य वैधाधिकारस्य हितस्य च अधिकरक्षणार्थं किं कर्तव्यम्? झाङ्ग जियान्झोङ्ग् इत्यनेन दर्शितं यत् यदा कम्पनीभिः साइबरहिंसायाः सामना भवति तदा तेषां शान्ततया तस्य निवारणं करणीयम्, कानूनानुसारं स्वअधिकारस्य रक्षणं च करणीयम्। प्रथमं प्रमाणस्य संरक्षणं निश्चयः च । उद्यमाः शीघ्रमेव एतादृशानि प्रमाणानि संरक्षितुं निश्चिन्तयितुं च शक्नुवन्ति ये अत्यन्तं मिथ्या, तुल्यकालिकरूपेण उग्रप्रकृतयः, अधिकारसंरक्षणार्थं च अत्यन्तं प्रासंगिकाः सन्ति, यत् ऑनलाइन-अफवानां प्रभावस्य व्याप्तेः, प्रमाणसङ्ग्रहस्य कठिनतायाः च आधारेण भवति द्वितीयं तु ऑनलाइन-मञ्च-प्रक्रियाकरणाय आवेदनं करणीयम् । उद्यमाः शीघ्रमेव शिकायतुं शक्नुवन्ति तथा च ऑनलाइन-मञ्चेषु प्रतिवेदनं कर्तुं शक्नुवन्ति, तथा च असत्य-टिप्पणीनां निरन्तरं प्रसारं किण्वनं च निवारयितुं प्रासंगिक-मिथ्या-उल्लङ्घन-सूचनाः विलोपनं, अवरोधनं च इत्यादीनि आवश्यकानि उपायानि कर्तुं सूचयितुं शक्नुवन्ति तृतीयः अधिकारस्य रक्षणार्थं कानूनीसाधनानाम् उपयोगः । उद्यमाः कानूनानुसारं प्रशासनिककानूनप्रवर्तनविभागेभ्यः अथवा सार्वजनिकसुरक्षाअङ्गेभ्यः प्रकरणानाम् सूचनां दातुं शक्नुवन्ति, कानूनप्रवर्तकाः न्यायिकअङ्गाः च कानूनानुसारं तान् दमनं कृत्वा दण्डं दास्यन्ति।

अस्मिन् वर्षे आरम्भे सर्वोच्चजनअभियोजकालयेन देशे सर्वत्र अभियोजकीय-अङ्गेषु "उद्यमानां अभियोजक-संरक्षणम्" इति विशेष-अभियानं नियोजितम्, यस्मिन् ऑनलाइन-व्यापार-वातावरणस्य निर्वाहार्थं, ऑनलाइन-उपयोगेन सम्बद्धानां अपराधानां निवारणार्थं च स्पष्टानि आवश्यकतानि समाविष्टानि आसन् अफवाः तथा च ऑनलाइन जनमतं अवैधरूपेण धनसञ्चयार्थं तथा कानूनानुसारं निगमसद्भावनायाः क्षतिं कर्तुं।

विभिन्नेषु स्थानेषु अभियोजकाः अनेके आपराधिकप्रकरणानाम् अनुसरणं कृतवन्तः यथा अन्तर्जालस्य उपयोगेन कम्पनीनां विषये मिथ्यासूचनाः प्रसारयितुं, जानी-बुझकर कम्पनीनां कलङ्कं कर्तुं अफवाः प्रसारयितुं, "जनमतस्य पर्यवेक्षणस्य" नामधेयेन निगमसद्भावनायाः क्षतिः करणीयः, तथा च तेषां कृते अपि अन्वेषणं कृतवन्तः अपराधाः ये कम्पनीविरुद्धं साइबरहिंसायाः अवैधरूपेण लाभं प्राप्तुं प्रयतन्ते अणुः एकं शक्तिशालीं निवारकं भवति।

झाङ्ग जियान्झोङ्ग इत्यनेन उक्तं यत् अभियोजक-अङ्गाः साइबर-हिंसायाः, "की-प्रहारेन उद्यमानाम् चोटं" च सम्बद्धानां अपराधानां कठोरदण्डं दास्यन्ति, साइबर-अन्तरिक्षे कानूनस्य शासनस्य निर्माणं सुदृढं करिष्यन्ति, व्यावसायिक-वातावरणस्य अनुकूलनं च निरन्तरं करिष्यन्ति |. अन्तर्जालमाध्यमेन मिथ्याकम्पनीसम्बद्धानां सूचनानां निर्माणेन, प्रसारणेन, उपयोगेन च कम्पनीनां विरुद्धं क्रियमाणानां अपराधानां दण्डने, तथैव "साइबर-ट्रोल्"-सम्बद्धानां अपराधानां दण्डने ध्यानं दत्तव्यं ये साइबर-उत्पीडन-कम्पनी-आदि-अवैध-क्रियाकलापानाम् ईंधनं ददति . प्रकरणनिबन्धनस्य विषये मार्गदर्शकमतानाम् अनुसन्धानं, सूत्रीकरणं च त्वरितं कुर्वन्तु, कानूनप्रवर्तनं न्यायिकमानकान् च एकीकृत्य, ऑनलाइनव्यवहारस्य मानकीकरणं मार्गदर्शनं च कुर्वन्तु, तथा च जनसमूहस्य कृते कानूनानुसारं अन्तर्जालस्य उपयोगाय स्पष्टतलरेखां रक्तरेखां च आकर्षयन्तु।

तदतिरिक्तं सहकारिसम्बन्धः व्यापकप्रबन्धनं प्रवर्धयति । साइबरस्पेस्, उद्योगः सूचनाप्रौद्योगिकी च, जनसुरक्षा च इत्यादिभिः विभागैः सह सहकार्यं सुदृढं कुर्वन्तु, सम्बद्धानां अपराधानां विकासप्रवृत्तिषु निकटतया ध्यानं दत्तुं, तेषां पृष्ठतः औद्योगिकशृङ्खलायां गभीरं खननं लाभशृङ्खलां च कुर्वन्तु, तथा च तत्परतायाः माध्यमेन प्रासंगिकविभागैः सह सहकार्यं सुदृढं कुर्वन्तु तथा च व्यापकप्रबन्धनस्य संयुक्तरूपेण प्रवर्धनार्थं अभियोजकीयसिफारिशानां निर्गमनम्।

कानूनस्य लोकप्रियतायाः सुदृढीकरणस्य दृष्ट्या अस्माभिः "यः कोऽपि कानूनम् प्रवर्तयति सः कानूनस्य लोकप्रियतां करिष्यति" इति कानूनी उत्तरदायित्वव्यवस्थां सक्रियरूपेण कार्यान्वितव्यं, प्रासंगिककायदानानां विनियमानाञ्च प्रचारं सुदृढं कर्तव्यम्, साइबरहिंसाकम्पनीनां सामाजिकहानिः गभीररूपेण प्रकाशयितव्या, सशक्तं संकेतं प्रेषयितव्यम् यत् "अन्तर्जालं कानूनात् बहिः स्थानं नास्ति", तथा च उत्तमं मार्केट-उन्मुखं, कानूनी, अन्तर्राष्ट्रीयव्यापारवातावरणं निर्माति ।