समाचारं

शक्तिशालिनः वायु ऊर्जायाः प्रथमस्तरीय ऊर्जादक्षता सुपर पावरबचना च हीट् पम्पयुगस्य नूतनशिखरस्य नेतृत्वं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा जीवनस्तरः सुधरति तथा तथा उपभोक्तृणां जीवनस्य गुणवत्तायाः आवश्यकताः अधिकाधिकाः भवन्ति । नूतनयुगे हरित-पर्यावरण-अनुकूल-ऊर्ज-बचत-उत्पादत्वेन वायु-ऊर्जा अपि अधिक-उपभोक्तृभिः अनुकूलतां प्राप्तवती अस्ति । वायु ऊर्जा क्रयणकाले ब्राण्ड्, गुणवत्ता, सेवा च प्रति ध्यानं दत्तस्य अतिरिक्तं यूनिट्-सङ्ख्या, मूल्यं च विचारणीयम् अन्यत् यत् "ऊर्जा-दक्षता" इति विषये ध्यानं दातव्यम् ऊर्जा-दक्षतायाः किम् अर्थः ? ऊर्जादक्षतायाः प्रथमस्तरः सर्वाधिकं ऊर्जाकुशलः अस्ति वा ? अद्यैव ज्ञास्यामः~
ऊर्जादक्षतायाः लेबलिंग् किम् ?ऊर्जादक्षतालेबलं ऊर्जादक्षतालेबलम् अपि उच्यते ऊर्जादक्षता समानमात्रायां विद्युत्प्रयोगेन उत्पादितस्य ऊर्जायाः परिमाणं निर्दिशति । यदा वयं वायुशक्तिं क्रीणामः तदा वयं धडस्य उपरि नीलवर्णीयं श्वेतवर्णीयं च पृष्ठभूमिं युक्तं वर्णितं [energy efficiency label] द्रक्ष्यामः एतत् ऊर्जादक्षतालेबलं यत् प्रत्येकं उत्पादेन सह आगच्छति यदा सः कारखानात् निर्गच्छति।
ऊर्जादक्षतायाः लेबलं किं प्रतिनिधियति ?ऊर्जा-दक्षता-लेबलं ऊर्जा-उपभोक्तृ-उत्पादानाम् अनुरूपता-प्रमाणपत्रस्य च समकक्षं भवति वायु ऊर्जायाः वर्तमान ऊर्जादक्षतालेबलं ऊर्जादक्षतां त्रयः स्तराः विभजति : १, २, ३ च स्तरः १ इत्यस्य अर्थः अस्ति यत् उत्पादः अन्तर्राष्ट्रीय उन्नतस्तरं प्राप्तवान् अस्ति तथा च सर्वाधिकं ऊर्जा-बचतवान् अस्ति, अर्थात् न्यूनतम ऊर्जायाः उपभोगं करोति स्तर 2 इत्यस्य अर्थः तुल्यकालिकरूपेण ऊर्जा-बचतस्य अर्थः अस्ति यत् अस्य स्तरस्य अधः उत्पादानाम् उत्पादनं विक्रयणं च अनुमतं नास्ति ।प्रथमस्तरस्य ऊर्जादक्षतायाः तृतीयस्तरस्य ऊर्जादक्षतायाः च मध्ये किं भेदः अस्ति ?प्रथमस्तरस्य वायु ऊर्जादक्षता न्यूनतया विद्युत् उपभोगं करोति तथा च समानेषु उपयोगस्य परिस्थितौ अधिकं ऊर्जा-बचनां करोति । यद्यपि तृतीयस्तरस्य ऊर्जादक्षतायाः वायुशक्तिः मूल्यं न्यूनं भवति तथापि दीर्घकालीनप्रयोगस्य समये तस्याः अधिकशक्तिउपभोगस्य कारणात् अधिकविद्युत्उपभोगस्य आवश्यकता भवति, यस्य परिणामेण विद्युत्बिलानि अधिकानि भवन्ति  ऊर्जा-दक्षता-वर्गस्य चयनं कथं करणीयम् ?यदि वायु ऊर्जायाः उपयोगस्य दरः अधिकः भवति, विशेषतः यदि उत्तरे मित्राणि शिशिरे तापनार्थं, ग्रीष्मकाले च शीतलीकरणार्थं वायुशक्तिं उपयुञ्जते तर्हि प्रथमस्तरीय ऊर्जा-दक्षतायाः वायु-ऊर्जा-उत्पादानाम् चयनं अनुशंसितम्, यतः दीर्घकालीन-उपयोग-प्रक्रियायां , प्रथमस्तरीय ऊर्जा-दक्षतायाः सह वायु-ऊर्जा-ताप-पम्पाः अस्मान् विद्युत्-बिलेषु अधिकं रक्षितुं प्रदातुं शक्नुवन्ति।
सुपर नेशनल् लेवल ऊर्जा दक्षता, विद्युत् रक्षणाय पर्याप्तम्!पैवो वायु-ऊर्जा-शीतलन-तापनं राष्ट्रिय-प्रथम-श्रेणी-ऊर्जा-दक्षतां अतिक्रमयति तथा च अस्य संचालनार्थं संपीडकस्य चालनार्थं केवलं अल्पमात्रायां विद्युत्-प्रयोगः भवति विद्युत् ऊर्जायाः ऊर्जायाः त्रयः भागाः उत्पन्नं कर्तुं शक्नोति ऊर्जा, कार्यक्षमता २५% अधिकं वर्धते, येन विद्युत्बिलस्य महती रक्षणं भवति, तथा च ऊर्जा-बचने अधिकं पर्यावरण-अनुकूलं च भवति
प्रतिवेदन/प्रतिक्रिया